Page #1
--------------------------------------------------------------------------
________________ 23 hareCCCCCCCAN नरपतिजयचर्या स्व्रोद्य्ः| सटीका Aaic.G0 EMARY MPAN RAL 75 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________ / ..624 W TEST VODINE nrptijycryaasvrodyH| shriimnnrptikvivircitH| NIOS hrivNshkvivircitjylkssmiittiikaasmetH|| (आव्ं खेमराज श्रीकृष्णदासः, CAL NP " श्रीवेङ्कटेश्वर" स्टीम-मुद्रणयन्त्रालयाध्यक्षः मुम्बीस्थ्ः| EXAM < - संवत् 1991, zake 1856. / / / / / 1 : Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________ MARYADI मुद्रक और प्रकाशक खेमराज श्रीकृष्णदास, अध्यक्ष-"श्रीवेङ्कटेश्वर" स्टीम्-प्रेस, बम्बई. पुनर्मुद्रणादि सर्वाधिकार "श्रीवङ्कटेश्वर" यन्त्रालयाध्यक्षाधीन hai । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________ YMANENENENEYENENKNKNEXANENENIYE है प्रस्तावना इह खलु विदाकुर्वन्तु ततो भवन्तो वेदशास्त्रवेदाङ्गपाथोधिनिर्मन्थनोद्धृतसारसद्रत्नकण्ठाऽभरणाः यत्किल निगमागमाद्य. भितैहिकाऽमुष्मिकसत्फलसाधकसाधीयांसो यागादिव्यापारा अन्तरेण सुसमयारम्भं न पूरयन्ति मनोरथान विदधत इत्यवगम्य प्राचीना महर्षिदेवज्ञा ज्योतिषेऽनेकान्सुविषयविभूषितान् प्रन्थान्व्यररचन, तेषु विषयविभागाश्च भूयासः सन्ति । परमत्र "कृते जयार्णवं नाम त्रेतायां ब्रह्मयामलम् । द्वापरे विजया ख्याता कलौ चैव स्वरोदयः ॥ " इति महदुक्तेः कलौ स्वरोदयस्याधिकफलप्रदत्वात्सत्स्वपि ग्रन्थान्तरेषु ततस्ततः क्लिष्टत्वादिकारणैः सिद्धान्तस्याऽसुखग्राह्यत्वाच परमकारुणिकेन 'नरपती' त्यभिधानभूषितकविवरेणायं " नरपतिजयचर्या " नामको ग्रन्थो निरमायि । सच प्रश्नविविधयुद्धभूम्यादिवर्णनविषयात्मकः परोपकारमभीप्सुना ' हरिवंश' नामककविवरेण स्वरचित 'जय-2 लक्ष्मी' नामटीकया सतिलकीकृतः चिराय मुद्रयितुमभीप्सितोआ 'पि सम्प्रति समुपलब्धत्रिचतुःपुस्तकैश्शास्त्रिभिः संशोध्य स्वहै कीये " श्रीवेङ्कटेश्वर" यन्त्रालये स्वच्छमसणपुष्टपत्रैः सुशो. भनाक्षरैस्समुद्रितः सर्वाभीष्टप्रदानायोन्मुखो विराजतेतराम् । / NAAMKARANIK विद्वजन कृपाकांक्षी क्षेमराज-श्रीकृष्णदासः "श्रीवेङ्कटेश्वर" स्टीम-यन्त्रालयाध्यक्षः-बम्बईस्थः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________ shriiH| अथ नरपतिजयचर्या-विषयानुक्रमणिका । - CEO-- पृष्ठाकाः विषयाः. पृष्ठांकाः विषयाः. मंगलाचरणम् दिशास्वरचक्रम् नरपतिकवेर्देशकुलव्याख्यापनम् ... स्वरप्रकरणे विशेषः ... स्वरसामर्थ्यप्रधानता दिनस्वरचक्रम्... स्वरबलप्रशंसा |सर्वतोभद्रचक्रम् स्वरचक्राणि शतपदचक्रम् ... चक्रनामानि अंशचक्रम् ... भूबलानि चामरचक्राणि... मन्त्रयन्त्रौषधवलानि ... सिंहासनचक्रम् ज्योतिषम् ... ... कूर्मचक्रम् ... शकुनम् ... पद्मचक्रम् ... इति प्र्थ्मोध्याय्ः। सप्तद्वीपफणिचक्रम् ... मात्रास्वरचक्रम् राहुकालानलचक्रम् ... वर्णस्वरचक्रम् पञ्चांगराहुचक्रम् ... ग्रहस्वरचक्रम् षडंगराहुचक्रम् जीवस्वरचक्रम् दशांगराहुकालानलचक्रम् राशिस्वरचक्रम् सूर्यकालानलचक्रम् .... नक्षत्रस्वरचक्रम् चन्द्रकालानलचक्रम् ... पिण्डस्वरचक्रम् घोरकालानलचक्रम् ... योगस्वरचक्रम् सप्तशलाकाचक्रम् ... इति द्वितीयोऽध्यायः पश्चशलाकाचक्रम् ... द्वादशवार्षिकचक्रम् वक्रचन्द्रचक्रम् ... वार्षिकस्वरचक्रम् ... मातृकाचक्रम् अयनस्वरचक्रम् द्वितीयमातृकाचक्रम्. ... तृतीयमातृकाचक्रम् ... ऋतुस्वरचक्रम् मासस्वरचक्रम्... चतुर्थमातृकाचक्रम् ... ... पक्षस्वरचक्रम् ... ... आयचक्रम् ... ... दिनस्वरचक्रम् ... ... तोरणचक्रम् ... ... घटिकास्वरचक्रम् .... राशिसूर्यकालानलचक्रम् द्वादशाब्दादिनाड्यंतेषु अंतरोदयमाह " संघट्टचक्रम् ... पञ्चबालादिकावस्थानांयथोत्तरंबलमाह 24 गूढकालानलचक्रम् .... तिथिवारनक्षत्रस्वरचक्रम् ... 27 कुलाकुलचक्रम् स्वरावस्थाभोगचक्रम् ... ... 28 | kumbhadyacakram 100 1 . 114 18 119 120 121 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________ (2) nrptijycryaa-vissyaanukrmnnikaa| | विषयाः पृष्ठांकाः पृष्ठांकाः दर 62 171 175 ... 153 179 184 विषयाः 123 लांगलचक्रम् ... प्रस्तारचक्रम् ... ... / द्वितीयप्रस्तारचक्रम् ... द्वितीयलांगलचक्रम् ... दृष्टितुंबुर्वावर्तचक्रम् ... बीजोमिचक्रम्... ... तुंडावतचक्रम्... वृषभचक्रम् ... राशिनुम्बुरुचक्रम् कलशवृषभचक्रम् सप्तनाडीचक्रम् नामसाधनम् भूचरखेचरचक्रम् समुद्रचक्रम... पथचकम् ... .... 117 कालदंष्ट्राचक्रम् द्वितीयपथचक्रम् सूर्यफणिचक्रम् खेचरभूचरचक्रम् ... 10 चन्द्रमणिचक्रम् नाडीचक्रम् ... 152 कविचक्रम् द्वादशनाडीचक्रम् ... खळकोटचक्रम् ... विवाहाद्यशचक्रम् ... समचतुरस्रकोटचक्रम्... अहिवळ्यचक्रम् ..... 155 दीर्घचतुरस्रकोटचक्रम्... वर्तुलकोटचक्रम् ... ___ अहिव्ल्य्च्क्र्भास्सा। त्रिकोणकोटचक्रम् ... चन्द्रमाकेनक्षत्र वृतदीर्घकोटचक्रम् ... शून्यस्थान... ... धनुराकारकोटचक्रम् ... द्रव्यस्थान ... गोस्तनाकारकोटचक्रम् शल्यस्थान... अर्धचंद्राकृतिकोटचक्रम् द्रव्यकितनीदूरपरहै गजचकम्... धातुकाज्ञान अश्वचक्रम्... वलालचन्द्रमावनानेकीविधि रथचकम् ... तत्कालसूर्य. ... व्यूहचम् ... द्रव्यकाज्ञान ... कुंतचक्रम् ... शल्यकाज्ञान खङ्गचक्रम् ... द्रव्यकितनाहै छुरिकाचक्रम् धातुज्ञान ... चापचक्रम् ... वरतनकाज्ञान अग्निचक्रम द्रव्यामिलेगा या नहीं शनिचक्रम् द्रव्य कहां है ... कूपचक्रम् द्रव्यकितनाहै कूर्मचक्रम् जीवात्मककाविचार ... सेवाचक्रम् शून्यात्मक ... घातनरचक्रम् परात्मक ... डिभचक्रम् जीवात्मकपरात्मककीशान्ति, ... 160 पक्षिचक्रम् पूजनस्थान ... ... ... " | vargacakram 201 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________ (3) pRSThAMkA: 215 216 218 nrptijycryaa-vissyaanukrmnnikaa| विषयाः पृष्ठांकाः । विषयाः आयचक्रम् देवकोटीभूमिः 30 ... ग्रामचक्रम् शिवाभूमिः 31 पट्टचक्रम् शक्तिभूमिः 32 ... विरश्चिचक्रम् धूम्राभूमिः 33 ... भास्वच्चक्रम् मानाभूमिः 34 ... श्वेनचक्रम् वराटिकाभूमिः 35... संवत्सरचक्रम् 219 विमुण्डाभूमिः 36 ... स्थानबलचक्रम् ... 220 मत्सरीभूमिः 37 ... चन्द्रभंगोन्नतिचक्रम् ... 221 धर्माभूमिः 38 ... इति तृतीयोऽध्याय्ः। मृतांभूमिः 39 ... ओभूमी 1 .... 225 सृष्टिभूमिः 40 ... जालन्धरी 2 ... क्षयाक्षयाभूमिः41-42 पूर्णाख्या 3 ... दुमतीभूमिः 43 ... प्रहराभूमिः44 कामाख्या 4 ... गौरीकालीभूमिः 45 कोलापुरी 5 नारहरीभूमिः 46 ... एकवीरा 6 बलाभूमिः 47 ... सिलिन्ध्रा7 भूचरीखेचरीभूमिः 48-49 महामारी8 गुह्याभूमिः 50 ... क्षेत्रपाली 9 द्वादशाभूमिः 51 ... वंजा 10 विष्टिभूमिः 52 ... रुद्रभू011 केवलभूमिः 53. ... कालोनलभूमिः 12... त्रैलोक्यविजयाभूमि:54 निरामयाभूमिः 13 ... कालपाशाभूमिः 55... जयलक्ष्मीभूमिः14 ... करालिकाभूमिः 56... महालक्ष्मीभूमिः 15 वडवाभूमिः 57 ... जयाभूमिः 16 ... वडवाद्विभूमिः 58 ... विजयाभूमिः 17 ... अपराजिताभूमिः 59 भैरवी 18 ... रौद्रीभूमिः 60 ... बाळाभूमिः19 ... वामलोचनाभूमिः61... योगीश्वरीभूमिः 20 शिशुभू062 ... चण्डिभूमिः 21 ... मातंगीभू063 ... यामभूमिः 36 ... अभेद्याभूमिः 64 ... भुम्भुकाभूमिः 23 ... दहनीभूमिः 65 ... कर्तरीभूमिः 24 ... जिताभू066 ... शार्दूलीभूमिः 25 ... वायुबभू067 ... सिंहलीभूमिः 26 ... वर्गभू068 ... तन्वीभूमिः 27 ... कपालिकाभू0 69 ... महामायाभूमिः 28... अनलानिलाभू0 70... माहेश्वरीभूमिः 29... चन्द्रसूर्यभू071 ... ... Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________ (4) नरपतिजयचर्या-विषयानुक्रमणिका । मासराहुः 2 ." विषयाः पृष्ठांकाः विषयाः पृष्ठांकाः ग्रहभू072 249 बीरपट्टविधिः राशिभू073 रणपट्टविधिः लग्नभू074 जयपट्टविधिः राहुकालानलभू075... मेखलामन्त्रः स्वरभू076 वीरकङ्कणम् त्रिकालभू077 तत्रमंत्रः ऋक्षराहुभू01 ... स्वरोदयेतिलकम् ... यामलेढक्काः पक्षराहुः3 ... दिनराहुः4 ... वज्रांगसुन्दरीगुटिका खण्डराहुः 5 ... स्वरोदयेकपर्दिका ... अद्धयामराहुः 6 ... शस्तरक्षा गूढार्द्धयामराहुः 7 ... शस्त्रमोटनम् ... मुहूर्तराहुः (7) ... स्वरोदयेशस्त्रलेपः ... कुलिकराहुः 8 ... यामलेपैच्छिकविधिः राहुमण्डलीराहुः(8) ताम्रकविधिः राशिचन्द्रः 1 ... काहलविधिः उदयचन्द्रः 2 ढक्काविधिः मासचन्द्र. 3 पुरजाविधिः पक्षचन्द्रः4 रासगीतम् दिनचन्द्रः5 ... द्वादशारचक्रम् ... तात्कालिकचन्द्रः 6... मारणविधिः चन्द्रमण्डलभू07 ... मोहनविधिः अयनभानुः 1 ... स्तंभनम् अयमेवदिनभानुः तत्कालभानुश्च 2 257 विद्वेषणविधिः सूर्यबिम्बभू03 तिथियोगिनीचक्रम् 1 उच्चाटनविधिः तत्कालयोगिनीच02 वशीकरणविधिः ... वारयोगिनी3 ... मालामन्त्रः द्वितीयस्तिथिकालः 2 मूलमंत्रः पत्रिशत्कालः 3 ... हनुमत्पताका ... बारकालः4 हनुमद्रक्षाविधिः ... वायुचक्रभू0 हनुमत्पिच्छकाविधिः शारीरभू0 हनुमन्मंत्रहोमविधिः 276 रुद्रभू0 मण्डूकयंत्रविधिः अभिषेकमण्डलम् शत्रुभंगविधिः 277. रणदीक्षाः कलिकुण्डलयन्त्रविधिः खड्गमन्त्रः अथार्घकाण्डम् धनुमंत्रः ... द्वितीयाकाण्डम् ... पंचबाणमंत्रः अथस्तोत्रम् कुन्तमन्त्रः ग्रहशान्यध्यायः 283 रणांगपूजाविधिः यामलेरणकङ्कणम् ... ग्रन्थसमाप्तिः ... इत्यनुक्रमणिका smaaptaa। 272 275 " 280 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________ shriiH| atha nrptijycryaa| jylkssmiittiikopetaa| श्रीगणेशाय न्म्ः। नतिं कृत्वा गणेशाय विघ्नविध्वंसकारिणे । निर्विघ्नकृतिसार्थाय कमलापतये नमः ॥ 1 ॥ मोहांधकारमग्नानां जनानां ज्ञानरश्मिभिः । कृतमुद्धरणं येन तं नौमि शिवभास्करम् ॥ 2 ॥ हरिवंशकविः स्वार्थ परार्थ च स्वरोदयम् । व्याख्यानं मात्रिकादीनां स्वराणां नामजन्मनाम् ॥ 3 ॥ गुरुभ्यो बहुधा श्रुत्वा यथा ज्ञानं यथा धिया। जयलक्ष्मीरित मया टीका राज्ञी विरच्यते ॥ 4 ॥ अथ कविरानंदस्वरूपं ब्रह्म नमस्करोति । श्रीगणेशाय न्म्ः॥अव्य्क्त्म्व्य्य्ण् शांतं नितांतं योगिनां प्रियमा सर्वानंदस्वरूपं यत्तद्वंदे ब्रह्म सर्वगम् ॥ 1 ॥ विविधविबुधवंद्यां भारती वंदमानः प्रचुरचतुरभावं दातुकामां ज्ञेभ्य्ः॥ नरपतिरिति लोके ख्यातनामाभिधास्ये नरपतिजयचर्यानामकं shaastrmett॥ 2 // कृते जयार्णवं नाम त्रेतायां ब्रह्मयामलम् ॥द्वाप्रे विजया ख्यातं कलौ चैव स्वरोदयः ॥ 3 ॥ ब्रह्मयामलमादौ स्याद् द्वितीयं विष्णुयामलम् ॥ रुद्रयामलमाख्यातं चतुर्थ चादियामलम् ॥ 4 ॥ स्कंदं च यामलं चैव षष्ठं कूर्मस्य यामलम् ॥ सप्तमं यामलं देव्या इति यामलसप्तकम् ॥ 5 ॥ श्रुत्वादौ यामलान्सप्त तथा युद्धजयार्णवम् ॥ कौमारी कोशलं चैव योगिनीजालसंचरम् ॥ ॥ 6 ॥ रक्षोघ्नं च त्रिमुंडं च स्वरसिंह स्वरार्णवम् ॥ भूबलं भैरवं नाम पटलं स्वरभैरवम् ॥ 7 ॥ तंत्र रणाह्वयं ख्यातं सिद्धांतं जयपद्धतिम् ॥ पुस्तकेंद्रं च ढोकं श्रीदर्शनं ज्योतिष त्था॥ 8 ॥ मंत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________ (3) नरपतिजयचर्या - यंत्राण्यनेकानि कूटयुद्धानि यानि च ॥ तंत्रयुक्तिं च विज्ञाय विज्ञानं वडवानले ॥ 9 ॥ एतेषां सर्वशास्त्राणां दृष्टसारोहमात्मना ॥ सारोद्धारं करिष्यामि सर्वसत्त्वानुकंपया ॥ 10 ॥ अव्यक्तमिति । अव्यक्तं करचरणादिसितकृष्णादिराहतं शांतं निर्गुणं योगिनां सनकादीनां नितांतं प्रियम् । सर्वानंदस्वरूपम् । एवं सर्वगं सर्वव्यापि यद्ब्रह्म तस्मै नमः ॥1॥पुन्ः सरस्वतीं नमस्करोति विविधविबुधवंद्यामिति । विविधा ये विबुधा देवास्तैर्वैद्यां भारतीं सरस्वतीं प्रचुरचतुरभावं जनेभ्यो दातुकामां वंद्यमानां नरपतिरिति लोके ख्यातनामा कविर्नरपतिजयचर्यानामकमेतच्छास्त्रं करोति ॥ 2 ॥ अथ नरपतिकवेदेंशकुलव्याख्यापनं करोमि " विद्यालये मालवसंज्ञदेशे धारापुरीरम्यनिवासवासी ॥ नानागमज्ञो नृपलोकपूज्यो बुधः प्रसिद्धो नरदेवनामा ॥ स्वरबलफलवेत्ता देहतत्त्वेज्वभिज्ञो विदितशकुनशास्त्र स्तंत्रमंत्रप्रवीणः ॥ कलितगणितसारासारचूडामणिज्ञो नरपतिरिति नाम्ना तस्य पुत्रो बभूव ॥ ज्ञाने यः सर्वज्ञो नृपगणपूज्यः सरस्वतीसिद्धिः ॥ तेन कृतं शास्त्रमिदं प्रचुरगुणं दोषरहितं च ॥ यो वेत्ति शास्त्रमेतद्गुरुमुखकथितं सद्युक्तिसिद्धं च ॥ वसतेइ विशदा समग्रा करकमले तस्य विजयश्रीः ॥ जित्वा रिपुनृपलक्ष्मी ददातिं निजभूपतेर्न संदेहः ॥ एतच्छास्त्रज्ञबुधश्चतुर्विधे चैव संग्रामे ॥ श्रीमत्यासौवल्लिनगरे ख्याते श्री अजयपालनृपराज्ये ॥ श्रीपतिनरपतिकविना रचितमिदं तत्रसंस्थेन ॥ गौरांगी नवयौवनां शशिमुखीं तांबूलगर्भाननां मुक्ता मंडनशुभ्रमाल्यवसनां श्रीखंडचचकिताम् ॥ दृष्ट्वा कामपि कामिनीं स्वयमिमां ब्राह्मीं पुरो भावयेदंतश्चिन्तयतो जनस्य मनसि त्रैलोक्यमुन्मीलिनीम् ॥ " इति नरपतिचर्यास्वरोदये कविप्रशंसा ॥ अथ ग्रंथकृद्ग्रंथकरणे स्वसामर्थ्यप्रकटनं ग्रंथाध्ययनमाह ॥ श्रुत्वादाविति स्पष्टार्थः ॥ 6 ॥ 7 ॥ 8 // 9 // 10 // पत्त्यश्वगजभूपालैः संपूर्ण यदि वाहिनी ॥ तथापि भंगमायाति नृपो हीनस्वरोदयी ॥ 11 ॥ तावत्तरंति ते धीरा दोर्भ्यामाहवसागरम् ॥ यावत्पतंति नो चक्रे स्वरास्ते वडवानले ॥ 12 ॥ कथंचिद्विजयी युद्धे स्वरज्ञेन विना नृपः ॥ घूणवर्णोपमं तत्त यथांधचटकग्रहः ॥ 13 ॥ यस्यैकोपि गृहे नास्ति स्वरशास्त्रस्य पारगः ॥ रंभास्तंभोपमं राज्यं निश्चितं तस्य भूपतेः ॥ 14 ॥ स्वरशास्त्रे सदाभ्यासी सत्यवादी जितेंद्रियः ॥ तस्यादेशस्य यः कर्ता जयश्रीस्तं नृपं bhajet ॥ 15 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat * www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। अथ स्वरसामर्थ्यप्रधानतामाह पत्त्यश्वेति । स्वरोदयी स्वरशास्त्रं सम्यक् जानातीति स्वरोदयी स्वरज्ञो ज्योतिषिकस्तेन हीनो रहितः पत्त्यश्वगजरथवाहिनीदिग्वजयशीलोपि राजा तथापि भंगमायाति संग्रामात्पलायते किं पुनः स्वल्पसैनिकः ॥ 11 ॥ अथ स्वरबलसहितराज्ञः सामर्थ्यमाह ॥ तावत्तरंति ते वीरा इति ॥ ते वीराः भटाः स्वरज्ञयुक्ताः स्वरबलाढया आहवसागर संग्रामसमुद्रं तावदेव दो। तरंति संग्रामपारं गच्छंति यावत्कालम् अविघ्नजयप्रापकं स्वरवलं तिष्ठति । तावद्वाहुभ्यां ब्रह्मविष्णुरुद्रदुर्गागणेशनिवृत्तिप्रवृत्तिशक्तिशांतिशक्त्यातीत इच्छामोहद्रोहमदमात्सर्यशब्दरूपरसस्पर्शगंधायधिष्ठितत्वादेवमेव शत्रूञ्जयति किं पुनः खड्गादिशस्त्रसहितः तावदित्याकांक्षयान्यदाह । यावदिति । यावत्ते भटाः । स्वरास्ते वडवानले चक्रे नो पतंति । स्वराणामस्ते स्वरास्तसंस्थे वडवानलः वडवाश्विनी तन्मुखे योऽनलः अग्निः स वडवानलस्तस्य चक्रे समूहे न पतंति स्वराः स्वनाममात्रादयः मात्रा वर्णों ग्रहो जीवादयोऽष्टौ स्वरा अस्तमिताः स एव संग्रामसागरस्तस्मिन् संग्रामसागरे वडवानलास्तचक्रे वडवानलचक्रवत् भूमौ न पतति तावदेव स्वरबलसहितं संग्रामपारं गच्छंति यदा पुनः संग्रामं कुर्वन्नस्तस्वरसमयं प्राप्ताः भटाः संग्रामसागरे विलयं यांति, यथा स्वरबलेनाढयाः पुरुषाः बाहुभ्यामेव समुद्रपारं गंतुकामास्तावन्मानं समुद्रं तरंति । यावत् स्थाने समुद्रे वडवानलभ्रमिर्विद्यते तत्र चेत्पतति तदा च तत्रैवं विलयं यांतीति प्रसिद्धिः एतावता उदितस्वरा जयकारणमेव मुख्यं तेनावश्यमेव विजंयार्थिभिः स्वरोदयज्ञाः ग्राह्याः स्वरोदयशास्त्रं पठितव्यमिति ॥ 12 ॥ अथ स्वरज्ञं विना यथा जयो भवति तथाह । कथंचिदिति सुगमम् ॥ 13 ॥ अन्यत्स्वरहीननृपं प्रमाणयति । यस्यैकोपीति । यस्य नृपस्य राज्ये स्वरज्ञो नास्ति तस्य राज्यं रंभा कदली तस्याः स्तंभोपमं भाति तद्राज्यं शत्रुभिः सुखेनाभिभूयते ॥ 14 ॥ अथ पुनः स्वरज्ञमेव प्रशंसति । स्वरशास्त्रे सदाभ्यासीति ॥ सुगमम् ॥ 15 ॥ दशैकेन शतं तैश्च सहस्रं शतसंख्यया ॥ स्वरोदयबलो राजा दशघ्नं हंति लीलया ॥ 16 ॥ पुष्पैरपि न योद्धव्यं यावद्धीनः स्वरोदयी ॥ स्वरोदयबले प्राप्ते योद्धव्यं शस्त्रकोटिभिः ॥17॥स्व्र्ज्ञ्य्ः शकुनज्ञश्च दैवज्ञो mNtrpaargH॥ केरलीवित्तथा राज्ञां कीर्तितं रत्नपंचकम् ॥ 18 ॥ स्वरचक्राणि चक्राणि भूबलानि बलानि c॥ ज्योतिष शकुनं चैव षडंगानि वदाम्यहम् ॥ 19 ॥ यामलेष च सर्वेष यान्युक्तानि स्वरोदये । विंशतिः स्वरचक्राणि वक्ष्येहं तानि चाधुना ॥ 20 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________ (4) नरपतिजयचर्याअथ स्वरबलप्रशंसामाह । दशैकेनेति । एकोपि स्वरबली राजा दश राजबलानि लीलया अनायासेन जयति । दशभी राजभिः स्वरबलिभिः शतं शत्रूणां जयति एवं शतैः सहस्रं जयति एतावता स्वरबलमेव जये प्रमाणम् ॥ 16 ॥ अथ प्रागुक्तमेव स्वरबलं स्वराबलं च प्र्मान्न्य्ति। पुष्पैरपीति । पुष्पैरापि कोर्थः पुष्पघातिभिः सहापि हीनस्वरोदयिना भटेन न योद्धव्यम् नं युद्धं कुर्यात् ॥ किं पुनः शस्त्रपाणिना सह एतावता यावत्कालं हीनः स्वराणां समयस्तिष्ठति स्वरोदयवले प्राप्ते स्वनाममात्रादिस्वरबलं प्राप्य शस्त्रकोटिभिः शस्त्रधारिणां कोटिभिः सह योद्धव्यमिति ॥ 17 ॥ अधुना यावत्कर्तव्योद्रकमाह ॥ राज्ञाऽवश्यमेवैषां संग्रहः कर्तव्य इति तदाह ॥ स्वरज्ञ इति ॥ 18 ॥ स्वरचक्राणीति ॥ 19 ॥ यामलेष्विति ॥ 20 ॥ मात्रा वर्णों ग्रहो जीवो राशिर्भ पिंडयोगको ॥ द्वादशाब्दोदयं चक्र वर्षायनर्तुमासिकम् ॥ 21 ॥ पक्षाहर्नाडिकं चक्रं तिथिवारःयोगकम् ॥ तत्कालेंदुफलं काष्ठा स्वरं देहोद्भवं तथा ॥ ॥ 22 ॥ इति स्वरचक्राणि ॥ पूर्वमुक्तेषु शास्त्रेषु मया ज्ञातानि यानि c॥cturaashiitickraanni तेषां नामानि वच्म्यहम् ॥ 23 ॥ एकाशीतिपदं चक्रं शतपत्रं नवांशकम् ॥ छत्रं सिंहासनं चक्र कुम पंचविधं त्विदम् ॥ 24 ॥ भर्देशं नगरं क्षेत्रं गृहं कूर्म च पंचमम् ॥ पद्मचक्र फणीशाख्यं राहुकालानलं मतम् ॥ 25 ॥ मात्रावर्णेति ॥ 21 ॥ 22 ॥ इति स्वरोदये चक्रनामानि ॥ पूर्व्मुक्तेस्स्विति॥23॥ एकाशीतीति ॥ 24 ॥ भूर्देशमिति ॥ 25 ॥ सूर्यकालानलं चक्रं चंद्रकालानलं त्था|घोर्कालान्ल्ण् चक्रं गूढकालानलं mtm॥26॥shshisuurysmaayoge cakra kAlAnalaM mtm|| संघर्ट सप्तमं ज्ञेयं सप्तकालानलानि च ॥27॥तिथिर्वार्ण् च नक्षत्रं त्रिधा चैव कुलाकुल्म्॥ 28 ॥ कुंभचक्र द्विधा प्रोक्तं राशिनक्षत्रसंभवम् ॥प्र्स्तार्ण् चक्रवधं च त्रिधा तुंबुरुमुत्तमम् ॥ भूचरं खेचरं पंथा नाडीचक्रं त्रिधा मतम् ॥ 29 ॥ कालचक्र फणिद्वंद्वं सूर्याख्यं चंद्रजं त्था॥ कविचक्रं द्विधा प्रोक्तं स्थानस्वाम्यक्षपूर्वकम् ॥ 30 ॥ सूर्यकालानलमिति ॥ 26 ॥ शशिसूर्योति ॥ 27 ॥ तिथिवार चेति ॥ 28 ॥ प्रस्तारमिति ॥ 29 ॥ कालचक्रमिति ॥ 30 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। खलकाख्यं द्विधा चैव कृत्तिकास्थानभादिकम् ॥ कोटचक्राष्टकं प्रोक्तं च्तुर्स्रादिभेद्त्ः॥ 31 ॥ गजमश्वं रथं व्यूहं कुंतं खङ्गं छारें धनुः ॥ सौरि सेवानरं डिंभं पक्षिवर्गापवर्षणम् ॥ 32 ॥ सप्तरेखोद्भवं चक्रं पंचरेखेंदु भास्करम् ॥ त्रिविधं मातृकाचक्र विज्ञेयं श्येनतोरणे ॥ 33 ॥ अहिलांगलबीजोतिवृष्टयाख्यं सप्तनाडिकम् ॥ चक्र सांवत्सरं स्थानचक्रं शृंगोन्नतिस्तथा ॥ ॥ 34 ॥ एतानि सर्वचक्राणि ज्ञात्वा युद्धं समाचरेत् ॥ जयेदिह न संदेहः शक्रतुल्येऽपि वैरिणि ॥ 35 ॥ इति चक्रनामानि ॥ खलकाख्यमिति ॥ 31 ॥ गजमश्वमिति वीरचक्रं च दृष्टिकमित्यपि पाठः ॥ ॥ 32 ॥ सप्तरेखोद्भवमिति ॥ 33 ॥ अहिलांगलेति ॥ 34 ॥ एतानीति ॥ 35 ॥ इति चक्रनामानि ॥ अथातः संप्रवक्ष्यामि भूबलान्यभिधानतः ॥ कपिद्वंद्वे तथा दुर्गे चातुरंगे महाहवे ॥ 36 ॥ स्वरोदयैश्च चक्रैश्च शत्रर्यत्र समोऽधिकः ॥ तत्र युद्ध बलं देयं भूबलर्विजयार्थिनाम् ॥ 37 ॥ तेषां नामान्यहं वक्ष्ये ख्यातानां ब्रह्मयामले ॥ चतुराशीतिसंख्यानां यहलेन जयी रणे ॥ 38 ॥ उड्री जालंधरी पूर्णा कामा कौल्लेकवीरिका ॥ शिलींध्री च महामारी क्षेत्रपाली च वंशजा ॥ 39 ॥ भद्रकाली नली काली कालरेखा निरामया ॥ जय लक्ष्मीर्महालक्ष्मीर्जयाविजयभैरवी ॥ 40 ॥ अथेति ॥ स्पष्टम् ॥ 36 ॥ अथ भूबलानां प्रशंसामाह । स्वरोदयश्चेति । नामजैमात्रायष्टभिः स्वरैर्दादशाब्दादिकालजैः स्वस्वरैः शत्रुर्याद समस्तुल्योऽधिको वा भवति तत्र जयार्थिनां राज्ञां भूवलैबलं देयम् । स्वरबलतुल्येन शत्रुणा सह जयपराजयौ तुल्यावेव । स्वतः आत्मनः स्वरबलैरधिको यदि शत्रुस्तदा शत्रोरेव ज्य्ः। अत्र युद्धे यस्य राज्ञः शूरस्य जयार्थिता भवति । कथमसौ मया जेतव्य इति स्वरज्ञं पृच्छति । तत्र स्वरतो भूबलानि तस्मै दत्त्वा युद्धाय तं सज्जीकुर्यात् । जयजयेति ॥ ॥ 37 ॥ तेषां भूबलानां नामान्याह ॥ तेषामिति ॥ 38 ॥ उडीति ॥ 39 ॥ भद्रकालीति ॥ 40 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________ (6) नरपतिजयचयांबाला योगेश्वरी चंडी माया भुंभुककर्तरी ॥ शार्दूली सिंहिली तन्वी महामाया महेश्वरी ॥ 41 ॥ देवकोटिः शिवा शक्तिधूम्रा मालावराटिका ॥ त्रिमुण्डा वसरी धड् मृता घृष्टा क्षयाक्षया ॥ 42 ॥ दुर्मती प्रवरा गौरी काली नारहरी बला ॥ खेचरी भचरी गुह्या द्वादशी वृष्टिकवला ॥43॥त्रैलोक्य्विज्या सौरी कराली वडवापरा ॥ रौद्री च शिशुमातंगी चाभेद्यादहनी जिता ॥ 44 ॥ बहुला वर्गभूमिश्च कपाली चानिलानला ॥ चंद्रार्कबिंबभूमिश्च ग्रहराशिविलग्नगा ॥ 45 ॥ बाला योगेश्वरीति ॥ 41 ॥ देवकोटीरीत ॥ 42 ॥ दुर्मतीति ॥ 43 ॥ त्रैलोक्येति ॥ 44 ॥ बहुलेति ॥ 45 ॥ राहुकालानली भमिः स्वरभूमिर्द्विधा मता ॥ रुद्रस्त्रिमासिकश्चैव राहुश्चाष्टविधस्तथा ॥ 46 ॥ चंद्रः सप्तविधः सूर्यश्चतुर्धा योगिनी त्रिधा ॥ कालचक्रं त्रिभेदं च तिथिनक्षत्रवारजम् ॥ 47 ॥ अमनि भूबलान्यत्र ज्ञात्वा यः प्रविशेद्रणे ॥ अरयस्तस्य नश्यति मेघा वातहता यथा ॥ 48 ॥ ॥इति भूबलानि ॥ शत्रोः समाधिके नाम्नि स्वरैश्चकैश्च भूवलैः ॥ स्थानसैन्याधिके शत्रौ बलविज्ञानसंयुते ॥ 49 ॥ अभंगे चाप्यभेदे च दुःसाध्ये दुर्जयेरिपौ ॥ जयोपायमहं वक्ष्ये मंत्रयंत्रादिकं बलम् ॥ 50 ॥ राहुकालेति ॥ 46 ॥ चंद्रः सप्तविधेति ॥ 47 ॥ अमूनि भूबलानीति स्प्स्स्त्तार्थ्ः॥ ॥ 48 ॥ इति भूबलानि ॥ शत्रोः समाधिकेति ॥ 49 ॥ अभंगे इति ॥ यथा शत्रुः सुजयो भवति तथा मंत्रयंत्रादिकैवलर्जयोपायं वक्ष्ये ॥ 50 ॥ रणाभिषेचनं दीक्षां रणार्चा rnnkNknnm॥ वीरपटं रणे पट्टे जयपदृस्य बंधनम् ॥ 51 ॥ मेखलाकवचन्यासंमुद्रारक्षा च कंचुकम् ॥ औषधं तिलकं तज्जा घुटिकाश्च कपर्दिका ॥ 52 ॥ योगे घटितशस्त्राणि शस्त्ररक्षाप्यमोटनम् ॥ शस्त्रलेपाश्च विविधा बाणानां पिच्छबंधनम् ॥ 53 ॥ त्रासकं काहला ढक्का मुरजं भस्मसाध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________ (7) ज्य्ल्क्स्स्मीत्तीकास्मेता। नम् ॥ मारणं मोहनं स्तम्भं विद्विषोच्चाटनं वशम् ॥ 54 ॥ पताका पिच्छकं यंत्रं परविद्याविनाशनम् ॥ शांतिकं निजसैन्यस्य सर्वोपद्रवनाशनम् ॥ 55 ॥ मंत्रयंत्रादीनां नामानि ॥ रणाभिषेचनमिति ॥ 51 ॥ मेखलोत ॥ 52 ॥ योगे घटितेति ॥ 53 ॥ त्रासकमिति ॥ 54 ॥ पताका इति ॥ 55 ॥ बलान्येतानि यो ज्ञात्वा संग्रामं कुरुते नृपः ॥ असाध्यस्तस्य वै नास्ति शत्रुः कोपि महीतले ॥ 56 ॥ इति मंत्रयंत्रौषधबलानि ॥ गणितं व्यवहारं च होराज्ञानं परिस्फुटम् ॥ त्रिस्कंधं ज्योतिषं वक्ष्ये जयचर्या स्वरोदये ॥ 57 ॥ खेचरानयनं स्पष्टं पंचांगं तिथिसाध्न्म्|उद्यास्त्म्न्ण् चक्र क्रांतिविक्षेपयोः कृतिः ॥ 58 ॥ नतोन्नतप्रमाणं च भावसंधिप्रसाधनम् ॥ ग्रहाणां षड्बलं वक्ष्ये राशिभावफलान्वितम् ॥ 59 ॥ राशिसंज्ञाप्रभेदं च खेचराणां तथैव च ॥ नृणां जन्मफलं वक्ष्ये ऋक्षराश्यंशलग्नजम् ॥ 60 ॥ बलान्येतानीति ॥ 56 ॥ स्पष्टार्थः ॥ इति मंत्रयंत्रौषधवलानि ॥ अथ द्वितीयस्कंधे ज्योतिषांगमाह ॥ गणितमिति ॥ 57 ॥ खेचरानयनमिति ॥ 58 ॥ नतोन्नतेति. ॥ 59 ॥ राशिसंज्ञेति ॥ 60 ॥ फलं चंद्रार्कयोगानां ग्रहाणां स्वोच्च्नीच्क्म्॥आयुय्ण् दशाश्चैव तासां कालप्रवेशजम् ॥ 61 ॥ तस्माल्लग्नं ग्रहान्स्पष्टान्दशांतर्दशयोः phlm॥grhvrgaassttkN स्पष्टं तस्मादिनफलं भवेत् ॥ 62 ॥ ताजिकाजन्मलग्नस्य साधनं च परिस्फुटम् ॥ वर्षमासदिवालग्नं तस्मादंशास्ततः फलम् ॥ 63 ॥ छायोत्पत्तिं त्रिधा वक्ष्ये vissumdhyNdinessttgaam||दिन्मान्ण् दिनं भुक्तमुदये वा घटीषु च ॥ 64 ॥ सिद्धच्छायात्रिषाष्टिं च दुष्टभा सप्तविंशतिःलग्नोदयान स्वदेशीयांस्तेभ्यो लग्नस्य साधनम् ॥ 65 ॥ फलं चंद्रार्कयोगानामिति ॥ 61 ॥ तस्माल्लग्नमिति ॥ 62 ॥ ताजिकादिति॥ ॥ 63 ॥ छायोत्पत्तिमिति ॥ 64 ॥ सिद्धिच्छायोत ॥ 65 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________ (8) नरपतिजयचर्यालग्नमान ततो होरा द्रेष्काणं सप्तमांशकम् ॥ नवांशद्वादशत्रिंशदुदयास्तांशकानपि ॥ 66 ॥ तिथेः प्रकरणं वक्ष्ये वारनक्षत्रयोस्तथा ॥ योगाख्यं करणाख्यं च मुहर्त संक्रमोद्भवम् ॥ 67 ॥ चंद्रताराबलं चैव पक्षभेदेन संयुतम् ॥ शुभाशुभांश्च योगांश्च तिथिवारक्षयोगजान् ॥ 68 ॥ सिद्धं संवर्तकं चैव तथा वारशुभाशुभम् ॥अव्म्ण् त्रिदिनं वक्ष्ये ततो योगं त्रिपुष्करम् ॥69॥य्म्घ्ण्त्ते यमदंष्ट्रां क्रकचार्गलपातकान् ॥ कुमारं तरुणं वृद्धं शूलानि शुलयोगिनीम् ॥ 70 ॥ लग्नमानमिति ॥ 66 ॥ तिथिप्रकरणमिति ॥ 67 ॥ चंद्रताराबलमिति ॥ 68 ॥ सिद्धं संवर्तकमिति ॥ 69 ॥ यमघंटमिति ॥ 70 ॥ वारशूलं तथा कालं कालवेलां परिस्फुटाम् ॥ कालहोरार्धयामं च कुलिकं कंटकद्वयम् ॥ 71 ॥ फलं ग्रहणधिष्ण्यस्य वत्सभागवयोः फलम् ॥ दशां चांतर्दशां स्थूलां वक्रातिचारयोः फ्ल्म्॥ ॥ 72 ॥ पीडास्थानानि खेटानां ग्रहावस्थास्तथैव च ॥ भावफलं संधिफलं लत्तावधमुपग्रहान् ॥ 73 ॥ शीघ्रवक्रग्रहोदेशं गोचरं गोच्र्व्य्ध्म्॥विवाह्ण् च प्रतिष्ठां च दीक्षायात्राप्रवेशनम् ॥ 74 ॥ वास्तुदीपोच्चविन्यासं कालविंशोपकास्तथा ॥ जलयोगार्घकांड च वर्षमासदिनाघकृत् ॥ 75 ॥ वारशूलमिति ॥ 71 ॥ फलं ग्रहेति ॥ 72 ॥ पीडास्थानोत ॥ 73 ॥ शीघ्रवक्रेति ॥ 74 ॥ वास्तुदीपोचेति ॥ 75 ॥ तिथ्यादिपंचकं ग्राह्यं चंद्रतात्कालसंभवम् ॥ अवस्थानष्टमुष्टिं च लूकां चंद्राद्वदाम्यहम् ॥ 76 ॥ अंगस्पंदानि सर्वाणि कालचिहानि यानि च ॥ दुष्टारिष्टान्यहं वक्ष्ये तथा शेषां च shaaNtikm॥ ॥ 77 // ज्योतिरंगमिदं सर्व ये जानंति मनीषिणः ॥ दीपवत्तान्विजानीयान्मोहांधकारनाशने ॥ 78 ॥ इति ज्योतिषम् ॥ सर्व ये जाननाच शांतिकमा वजानीया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तोकास्मेता। (9) पोतकी पिंगला काको यक्षः शिवा क्रमेण च ॥ पंचरत्नमिदं वक्ष्ये षष्ठांगे शाकुने मते ॥ 79 ॥ ॥ इति शकुनम् ॥ इति श्रीनरपतिजयचर्यायां स्वरोदये षडंगे सप्ताध्याये शास्त्र संग्रहाध्यायः प्र्थ्म्ः॥1॥ तिथ्यादिप्ण्च्क्मिति॥ 76 ॥ अंगस्पंदानीति ॥ 77 / / ज्योतिषांगमिति ॥78 ॥ पोतकीति ॥ 79 ॥ स्पष्टार्थः ॥ इति जयलक्ष्म्यां शास्त्रसंग्रहाध्यायः प्र्थ्म्ः॥ 1 ॥ अथातः संप्रवक्ष्यामि प्रोक्ता ये ब्रह्म- ॥ यामले ॥ मात्रादिभेदभिन्नानां स्वराणां ॥ मात्रास्वरचक्रम् ॥ षोडशोदयाः ॥ 1 ॥ मात्रिकायां पुरा । अ इ । प्रोक्ताः स्वराः षोडशसंख्यया ॥ तेषां । के । को |ख । खि । खु द्वावतिमौ त्याज्यौ चत्वारश्च नपुंसकाः ग । गि । गु । गे । गो ॥ 2 ॥ शेषा दश स्वरास्तेषु स्यादे घ । घि घु घे । घो कैको द्विके द्विके ॥ ज्ञेया अतः स्वराद्यास्ते स्वराः पंच स्वरोदये ॥ 3 ॥ लाभालाभे सुखं दुःखं जीवितं मरणं । उ । भ्र. | भ्रा. सं. | a. | तथा ॥ जयः पराजयश्चेति सर्वं ज्ञेयं स्वरोदये ॥ 4 ॥ स्वरादिमात्रिकोच्चारो मातृव्याप्तं जगत्रयम् ॥ तस्मात् स्वरोद्भवं सर्व त्रैलोक्यं सचराचरम् ॥ 5 ॥ अथात इति । अथानंतरं शास्त्रसंग्रहाध्यायानंतरं मात्रादिभेदाभिन्नानां स्वराणासुदयान् ब्रह्मयामले प्रोक्तान् प्रवक्ष्यामि । प्रकर्षेण कथयामीति संबंधः ॥1॥अथ् स्वराणां षोडशोदयान्वक्तुं स्वरानादावाह । मात्रिकायामिति। पुरा सृष्टयादौ मात्रिकायां मात्राचक्रे ब्रह्मणा षोडशसंख्यया स्वराः प्रोक्ताः ते स्वराः अ आ इ I उ ऊ ॠल ल ए ऐ ओ औ अं अः एतेषां मध्ये द्वावंतिमौ अं अः इति त्याज्यौ एषु चत्वारो नपुंसकाख्याः ते च RR ल ल इति शेषा दश स्वराः स्थिताः ते च अ आ इई उ ऊ ए ऐ ओऔ एते ये शेषा दश स्वरास्तेषु द्विदिकेषु एकैकमेव गृह्णीयात् तेचाआइ उ ए ओ द्वितीयास्तत्फलेनैव तुल्याः। अथ तेषां दशानां द्विद्विस्थितानां द्वयोर्द्वयोः पूर्व एव गृहीतः तत्किमिति । अत्रोच्यते । अकार आयो वासुदेवः प्रधानत्वात् अकार एव गृहीत्ः|इकार्स्तु shriiH। सा वासुदेवस्य प्रिया अत इकारो गृहीतः । उकारो rudrH। u vA. | ku. yu. / vR: / mR. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________ (10) नरपतिजयचर्याएकारः सूर्यः । ओकारश्चंद्रः । अतःअकारानुरोधात् पंच ह्रस्वा एव गृहीताः। यतस्त एव शुभाशुभं प्रकटीकुर्वति । अकारेण यत्फलं आकारेणापि तदेव फलम् ॥ अस्तदोपादकारश्चेत्पीडितः आकारस्यापि स एव दोषः । एवमिकारादावपि बोद्ध्व्य्म्॥2॥ ज्ञेया अतः स्वरा इति ॥ 3 ॥ अथैषां ग्रहणसिद्धिं प्र्क्त्त्य्ति। लाभालाभे सुखं दुःखमिति । एषां स्वराणामुदये लाभप्रश्ने लाभं विजानीयात् । तथा अलाभ्मापि। सुखप्रश्ने मुखं दुःखमपिआरोगिघातादीनां जीवितमरणप्रश्ने जीवितं मरणं च विद्यात् । एवं सर्वप्रश्ने स्वरा एव फलप्रकाशकाः ॥ 4 ॥ स्वराणां सर्वत्र प्रधानतामाह । स्वरादिमात्रिका इति । सर्वेषां चराचराणां उच्चारो नाम ग्रहणम् अकारादिमात्रिकाभिरेवोतान ह्यकारादिमात्रिकां विना वर्णा उच्चारयितुं शक्याः । अतो मातृकाभिर्जगत्रयं व्याप्तम् अत एव प्रश्ने स्वरा एव फलप्रकाशकाः ॥ 5 ॥ अकाराद्याः स्वराः पंच ब्रह्माद्याः पंचदेवताः ॥ निवृत्त्याद्याः कलाः पंच इच्छायं शक्तिपंचकम् ॥ 6 ॥ मायाद्याश्चक्रभेदाश्च धरायं भूतपंचकम् ॥ शब्दादिविषयास्ते च कामवाणा इतीरिताः ॥ 7 ॥ पिंडं पदं तथा रूपं रूपातीतं निरंजनम् ॥ स्वरभेदस्थितं ज्ञानं ज्ञायते गुरुतः सदा ॥ 8 ॥ अकारायाः स्वराः पंच तेषामष्टा भिद्स्त्व्मी॥ मात्रा वर्णो ग्रहो जीवो राशिर्भ पिंडयोगको ॥9॥प्र्सुप्तो भाषते येन येनागच्छति shbditH॥ तत्र नामाघवणे या मात्रा मात्रास्वरः स हि ॥ 10 ॥ इतिमात्रास्वरचक्रम् ॥ अथ पुनः स्वराणामेव प्रधानतां प्र्क्त्त्य्ति। अकाराद्या इति । अ इ उ ए ओ एते पंच स्वराःब्रह्मादयो देवाः। तत्र अकारोब्रह्मा । इकारो विष्णुः । उकारो रुद्राएकारःसूर्यः । ओकारश्चंद्रमा भूमिश्च । अन्योर्थः । प्रयोजनका अकारस्वरोदये ब्रह्माणं ध्यात्वा कर्म कार्यम् । इकारोदये विष्णुं ध्यायेत् । उकारोदये रुद्रम् । एकारे सूर्य्म्। ओकारोदये चंद्रम् । एवं तत्तदुदये निकृत्त्याद्याः पंच क्लाः|अकारोद्ये निवृत्तिनाम्क्ला। इकारे प्र्तिस्स्त्थानाम्क्ला। उकारे विद्याप्रतिष्ठिता । शांतिरेकारे स्थिता । ओकारे आत. शांतिः । निवृत्तिशब्देन यात्रानिवृत्तिः। अकारोदये यदि प्रश्नः अकारश्चेदनस्तामतस्तदा निवर्तनं वदेत् । इकारोदये प्रतिष्ठाभवति । उकारोदये प्रश्ने रुद्रं ध्यात्वा विद्या वाच्या। एकारोदये सूर्य ध्यात्वा शांतिप्रश्ने शुभं वदेत् । ओकारे चंद्र ध्यात्वा aatishaaNtirvaacyaa| atishaaNtimuktiH| मुक्तिप्रश्ने मुक्तिर्वाच्या। इच्छाद्यं शाक्तिपंचकम् । अकारादिपंचसुक्रमेण इच्छा ज्ञानं प्रभाश्रद्धा मेधा इदं शाक्तपंचकं स्थित्म्|त्त्र् उदये तदाश्रितस्योदयो ज्ञातव्यः ॥ 6 ॥ 7 ॥ अथान्यत् । "मायाद्याश्चक्रभेदाश्च धरायं भूतपंचकम् । गंधादिविषयास्ते च कामबाणा इतीरिताः " / अकारायाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (11) पञ्च स्वरा मायाद्याश्चक्रभेदाः । चतुरस्रं यच्चक्रं तन्मायाख्यभेदम् । तत्राकारोदय यस्य चतुरस्रं चक्रं ग्राह्यं पूजनीय वा तदाकारोदये चक्र तत्र पूजयेत् । इकारेऽईचक्रम् । उकारे त्रिकोण च्क्र्म्|एकारे षत्रिकोणम् |ओकारे वर्तुलं चक्रम् । अकारादिषु धरादिभूतपंचकम् । पृथिव्यादिपञ्चकम् । अकारोदये पृथिवीगतप्रश्नः । इकारोदये जलगतप्रश्नः । उकारोदयेऽनलगतप्रश्नः । एकारोदये vaayugtprshnH। ओकारोदये आकाशविषयप्रश्नः । ऊर्ध्वगते प्रश्नं वदेत् । तेपि स्वरा ग्ण्धादिविस्स्याः। तत्राकारो ग्ण्ध्विस्स्य्ः। इकारो रसविषयः । उकारो रूपविषयः । एकारः sprshvissyH। ओकारः shbdvissyH। एतावता अकारादिस्वरोदये तत्तदुक्तप्रश्नविषये तत्र शुभाशुभं वदेत् । अयमर्थः गुरूपदेशादेव ज्ञायते । अस्यार्थस्य प्रयोजनं किमपि न व्याख्यातम् । अस्मादधिकतरोर्थः सद्गुरूपासनया बुध्यते इष्टदेवताप्रसादादा । तथा च वक्ष्यति । "पिंडं पदं तथा रूपं रूपातीतं निरञ्जनम् ॥ स्वरभेदस्थितं ज्ञानं ज्ञायते गुरुतः सदा" अत्र वाइमात्रं प्रकटम् । न तु परमार्थतस्ते गुरवः ये पिंडं पदं तथा रूपमित्यादि प्रत्यक्षीकृत्य drshyti॥ यथायं गौः अयमश्व इति । एतेन किमुक्तं भवति । स्वराभ्यासी सदा भूयात् ॥ 8 ॥ अथाकारादिस्वराणां मुख्यप्रयोजनमुपदिशति । अकाराद्या इति । अकारादिपञ्चस्वराणां मात्रादयोष्टौ भेदाः पृथक्पृथक् पंचसु भवंति ॥ 9 ॥ तत्राष्टौ भेदान् वक्तुं मूलमुपदिशति । प्रसुप्तो भाषत इति । येन नाना मर्त्यः प्रसुप्तो भाषते नवा शब्दित आगच्छति तत्र नाम्नि आद्यवणे या मात्रा स मात्रास्वरः । यथा देवदत्तनाम्नि आयवर्गों दकारस्तत्र एकारमात्रा विद्यते अतो देवदत्तस्य मात्रास्वरः एकार एव । पुनर्यथा यज्ञदत्तस्य नाम्नि यकार आद्यवर्णस्तत्रांतर्भूतः अकारो विद्यते ततो यज्ञदत्तस्य मात्रास्वरोऽकारः । एवं सर्वेषां नाम्नि एवं कृष्णादिनाम्नां मनुजानां मात्रास्वरग्रहणे प्रांचशिष्टानां भाषया इस्वरो ग्राह्य इत्यर्थः । एवं hRssiikeshaadinaamni| अथ च महाभाष्ये ऋकारे इकारभागः prdrshitH। अतो ऋकारस्य मात्रास्वर इकारोपि ॥ 10 ॥ इति मात्रास्वरचक्रम् ॥ kAdihAntA~llikhedvAn स्वराधो GA- | अ । इ न्नोज्झितान्॥तिर्य्क्प्ण्क्तिक्र्म्न्नैव् पंच- क । ख त्रिंशत्प्रकोष्ठ के ॥ 11 ॥ नरनामादिमो छ वर्णो यस्मात्स्वरादधः स्थितः ॥ स खरस्तस्य वर्णस्य वर्णस्वर इहोच्यते ॥ 12 ॥ न प्रोक्ता GANA वर्णा नामादौ संति ते नहि ॥ चेद्भवंति तदा । bA । ku । yu । | Dha / ta na / za Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________ (12) नरपतिजयचर्याज्ञेया गजडास्ते य्थाक्र्म्म्॥13॥य्दि नाम्नि भवेद्वर्णः स्ण्युक्ताक्स्स्र्ल्क्स्स्न्न्ः॥ ग्राह्यस्तदादिमो वर्ण इत्युक्तं ब्रह्मयामले ॥ 14 ॥ इति वर्णस्वरचक्रम् ॥ मृतस्वराइली बालो बालादृद्धस्वरो बली ॥ वृद्धाकुमारो बलवान् कुमारात्तरुणो वली ॥ 15 ॥ अथ वर्णस्वरमाह । कादिहांतानिति । स्वरादधः अ इ उ ए ओ स्वराणामधः हकारांतान् ककारादारभ्य हकारपर्यंतान् वर्णान् विलिखेत् किंविशिष्टान् कादिवान् ङञणवर्णपरित्यक्तान् कवर्गचवर्गटवर्गाणां पंचमवर्णा उत्रणास्तान् प्रित्य्ज्य्.लिखेत्। तिर्यक्पंक्तिक्रमेण लिखेत् पंचत्रिंशत्प्रकोष्ठ के पंचाधिकत्रिंशत्प्रकोष्ठं कृत्वा यथा चक्रम् ॥ ॥11॥न्र्नामादिमो वर्ण इति । अत्रोदाहरणे देवदत्तस्य नाम्नि आद्यवर्णो दकारः स दकार ओकारस्वराधो लिखितोऽस्ति अतो देवदत्तस्य वर्णस्वर ओकार यज्ञदत्तस्य नाम्नि यवर्गीयो यकारः सतु उकारस्वराधो लिखितस्तिष्ठति । एवं यज्ञदत्तस्य वर्णस्वर उकारः ॥12॥n प्रोक्ता इति ॥ चेद्भवंतीति । यत्र कुत्रचिद्देशे विषये ङजणा वर्णा भवंति तदा तत्तत्फलपरिपाकः गजडानां फलेन समः ॥ 13 ॥ अथान्यविधिमाह । यदि नाम्नीति । यस्य कस्यचिन्नानि आदिमो वर्णः संयुक्तो भवति । तदा तयोर्वर्णस्वरः को ग्राह्य इत्याकांक्षयाह । ग्राह्यस्तस्यादिमो वर्णस्तदशादर्णस्वरः । यथा श्रीपतिरिति कस्य. चिन्नाम तत्रशकारोपरि योवर्णः रेफस्तस्यादिमः शकार इकारादधस्तिष्ठति तद्वशाच्छ्रीपतेर्वर्णस्वर इकार्ः। एवं सर्वत्र विचार्ः। अथ यस्य कस्यीचन्नामानि बहूनि भवंति तत्र मात्रास्वरः कस्य नाम्नः प्रमाणेन ग्राह्य इत्याकांक्षया स्वरज्ञा एवं वदंति । लंपटाचार्यभाषिते-"बहूनि यस्य नामानि नरस्य स्युः कथंचन । ततः पश्चाद्भवं नाम ग्राह्यं स्वरविशारदः" सुगममन्यस्य । अथान्यवर्णस्वरं प्रति ऊचुः "बवौ शसौ पखौ चैव यजाविति परस्परम् । उभौ तुल्यफलौ भिन्नस्वरस्याधः स्थितावपि" / तेन किं जयपराजयादिविषये जयपराजयौ तुल्यौ भवतः । अथ ग्रहवर्णस्वरनिर्णये ल्ण्प्त्ताचार्य्ः। "यदा स्वरादिकं नाम तदा ग्राह्यं पुरोऽक्षरम् । देशे ग्रामे पुरे हर्ये नरे नामादिवर्णतः । वर्णस्वरोद्भवं तेषां फलं सम्यक् प्रतिष्ठितम् । स्वरस्य मात्रासंज्ञोक्ता न वर्णत्वं तु याम्ले॥ ॥ 14 ॥ इति वर्णस्वरचक्रम् ॥ मृतस्वरादली बाल इति ॥ 15 ॥ शाकयुष्यौ तथा हस्तश्चित्रायां dvaadshaabdikH॥ इंद्रभं च गजाः सप्त रुद्रा वर्षे च मानकम् ॥ 16 ॥ सार्पपूर्ण तथाश्लेषा गज. बाणायने बलाः ॥ वह्निषड्बाणवह्निश्च नेत्रे ऋतुपलानि च ॥ 17 ॥ गजा रूपं गजा धर्म मासे मानं प्रकीर्तितम् ॥ नवपूर्ण नववेदाः पक्षभागप्रमाणकम् ॥ 18 ॥ ऋक्षवह्नि भवेन्मानं दिनमानक्रमेण च ॥ भवही घटिकामाने त्वंतरोदयगे svare ॥ 19 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (13) अस्वरो मेषसिंहाली इः कन्यायुग्मकर्कटे ॥ उस्वरे तु धनुर्मीनावस्वरे तु तुलावृषौ ॥ 20 ॥ द्वादशवार्षिकादिमात्रांतानामंतरभोगपलान्याह । शाक्रपुष्यति ॥ 16 ॥ सार्पपूर्णमिति ॥ 17 ॥ गजरूपमिति ॥ 18 ॥ ऋक्षवहीति । द्वादशवार्षिकांतरोदयप्रमाणपलानि 14 13 818 वार्षिकांतरोदयप्रमाणपलानि 11 7 8 18 अयनांतरोदयप्रमाणपलानि 58909 ऋत्वंतरोदयप्रमाणपलानि 23563 मासांतरोदयप्रमाणपलानि 9818 पक्षांतरोदयप्रमाणपलानि 4909 दिवांतरोदयप्रमाणपलानि 327 घट्यंतरोदयप्रमाणपलानि30इति ॥ 19 ॥ अथातो ग्रहस्वरमाचष्टे ॥ अस्वरे मेषति ॥ 20 ॥ ओस्वरे मृगकुंभौ च राशीशाश्च ॥grhsvrckrm ॥ गृहस्वराः ॥ स्वराधः स्थापयेत्खेटान् अ इ उ ए o} राशेर्यो यस्य नायकः ॥ 21 ॥ भौ- क । ध । तु म मशुक्रज्ञचंद्रार्कबधशुक्रारमंत्रिणः ॥ मि । मी वृ सौरिसौरी तथा जीवो मेषादीनामधीश्वराः ॥ 22 ॥ इति ग्रहस्वरचक्रम् ॥ ओस्वरेति । स्वराधः स्थापयदिति ॥ 21 ॥ अस्वरोमेषसिंहालीति कोथ्ः|मेस्स्सिण्हालिरूप्ः एव । भ्रां। सं । अ मं । बु । श भ्र मेषसिंहवृश्चिकराशीनां रूपधरः । एवमिकारादयोप स्वरा राशिरूपधराः तत्र यः स्वरो यद्राशिरूपस्तस्य तस्य राशेर्योऽधिपतिःस svraashydhipH। यथा अः स्वरो मेषसिंहालिरूपातत्र मेषवृश्चिकयो मः स्वामी। सिंहस्य सूर्यः । भौमसूर्यों अस्वरस्वामिनौ । एवं कन्यामिथुनयोः स्वामी बुधःकर्कस्य चंद्रातेन बुध्च्ण्द्रौइकार्स्वामिनौ॥ध्नुर्मीन्स्वामी गुरुःतेन gururukaaraadhiptiHshukraavRsstulaadhiptiHstvekaarsvaamii|mkrkuNbhyordhipHshni shniraakaarsvrsvaamii|अथोदाह्र्न्न्म्|देदोचाचीच्तुस्स्त्त्य्ण् रेवतीनक्षत्रस्य च्र्न्नाः। देकारवर्णे च रेवतीनक्षत्रं रेवतीनक्षत्रेण मीनराशिआउकारः मीनराशिप्रतिमः मीनस्वामी गुरुरुकार्स्वामी|अतो देवदत्तस्य ग्रहस्वर उकार्ः। तथा यज्ञदत्तस्य नोयायीयूवर्णचतुष्टयं ज्येष्ठाचतुश्चरणाः तत्र यकारेण यज्ञदत्तस्य ज्येस्स्त्थान्क्स्स्त्र्म्|ज्येस्स्त्थान्क्स्स्त्रेन्न् vRshcikraashiH। अस्वरो वृश्चिकरूपः वृश्चिकस्वामी भौमातेन यज्ञदत्तस्य ग्रहस्वरोकारः ॥ 22 ॥ iti grahasvara cakram // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________ 130 la101 आः। 15/16 ॥ HAR CI यु वृ मृ (14) नरपतिजयचर्याषोडशाक्षरवर्गः स्यात्कादिवर्गास्तु पं- वाक्या। चकाः ॥च्तुर्व्र्न्नी यशौ वर्गों संख्यावर्गेषु कीर्तिताः ॥ 1 ॥ अवर्गाद्यष्टवर्गाणां वर्णसंख्यास्तु नामतः ॥नान्नि वर्णस्वराग्राह्या वर्णानां व्र्न्न्स्ण्ख्य्या॥ पिंडिताः पंचभिर्भक्ताः शेष जीवस्वरं विदुः॥2॥इति जीवस्वरचक्रम् ॥ षोडशाक्षरेति ॥ 1 ॥ अवर्गाद्यष्टवर्गाणामिति । devdttnaamtHudaahrnnm|dkaarsy त्रिसंख्या दका रोपरि एकारस्यैकादशावकारांतर्भूताकारस्यैकासंख्या? वकारस्य चतुष्टयसंख्या4दकारांतर्भूताकारस्यैकसंख्या1दकारस्य त्रिसंख्या3संयोगितकारद्वयस्य द्विसंख्या 2 अकारस्यापि एकसंख्या 1 एवं paadishtiH॥26॥प्ण्च्भ्क्ते शेषमेकम् 1तेन देवदत्तस्य जीवस्वरः अकार्ः॥2॥इति जीव्स्व्र्च्क्र्म्॥ मेषवृषावकारे च मिथुनायाः षडंश- ॥raashisvrckrm // काः ॥ मिथुनांशत्रयं चैवमिकारे नमक 9 76 म 3 सिंहकर्कटौ ॥ 1 ॥ कन्यातुला उकारे च वृश्चिकाद्यास्त्रयोंशकाः ॥ एकारे भि 9 सिं 9) vR3 ma6 | वृश्चिकात्यांशाश्चापः षट् च मृगा- अंश अंश । अंश । अंश । दिमाः ॥ 2 ॥ अंशास्त्रयो मृगस्यांत्याः |वा । कु । यु । वृ मृ । कुंभमीनौ तथौस्वरे ॥ एवं राशिस्वरः प्रोक्तो nvaaNshkkrmodyH||3|| इति राशिस्वरचक्रम् । / अथ raashisvrckrm॥मेस्स्वृस्सौ इति मेषनवांशाः वृषनवांशाः9 मि.6एवं24मिथुनांशत्रयमिति । मिथुनांशत्रयं 3 कर्क 9सिंह 9evm21॥1॥क्न्यातुलेति॥क्न्यायाः9 तुलाया वृश्चिकस्य अंशाः3 एवं21एकारे इति एकारे वृश्चिकस्यांत्यांशाः षट् 6धनस्य नव9मकरादिमाः षट् 6 एवम् 21॥2॥aNshaastry इति|मृग्स्य् त्रयोंत्यांशाःकुंभमीनयोरष्टादश18एवरे 1अथ नक्षत्रचरणेनोदाहरणम् ॥ashvinyaatssnnnnksstrpaadaanaamsvrH स्वामी। पुनर्वस्वादिपंचनक्षत्राणामुत्तराफाल्गुन्येकचरणसहितचरणानामिः स्वरः kaM9 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। स्वामी उत्तराफाल्गुनीचरणत्रयसहितहस्तादिनक्षत्रचतुष्टयानुराधाचरणद्वयसाहतपादानामस्वरः स्वामी। अनुराधाचरणद्वयज्येष्ठादिनक्षत्रचतुष्टयश्रवणत्रयसहितकविंशतिचरणानामकारस्वरः स्वामी । श्रवणचरणकधनिष्ठादिरेवत्यंतचरणकविंशतिचरणानामोस्वरः स्वामी । अथोदाहरणम् ॥ देवदत्तस्य रेवतीचरणेन ओकारो राशिस्वरः ॥ 26 ॥ इति राशिस्वरचक्रम् ॥ रे । पु है श । अकार सप्त ऋक्षाणि रवत्यादि ॥ नक्षत्रस्वरचक्रम् ॥ क्रमेण च ॥ पंच पंच रकारादावेवमृ. |a इ उ ए । ओ क्षखरोदयः ॥ 1 ॥ इति नक्षत्रस्वरचक्रम् ॥ अकारे सप्त ऋक्षाणीतारेवतीअश्विनी भरणी भ । चि । कृत्तिका रोहिणी मृगशिर आर्द्रतानां सप्तानाम- रोम । स्वा। कारः स्वामी । पुनर्वस्वादि पुष्य आश्लेषा मघा पूर्वा फाल्गुनी पंचनक्षत्राणामिकारः स्वामी । उत्तराफाल्गुनीहस्तचित्रा स्वाती विशाखा पंचनक्षत्राणामेषामुकारः स्वामी । अनुराधादि ज्येष्ठामूलपूर्वाषाढोत्तराषाढा पंचनक्षत्राणामेकारस्वरः स्वामी । श्रवणाद्युत्तरभाद्रपदांतानां पंचानामोकारः स्वामी । अत्रोदाहरणम् । देवदत्तस्य रेवतीनक्षत्रेण नक्षत्रस्वरांकारस्वरः ॥ 1 ॥ इति नक्षत्रस्वरचक्रम् ॥ 1 ॥ व द त वर्ण नाम्नि वर्णस्वरात्संख्यासंख्या मात्रास्वरा ॥ पिण्डस्वरचक्रम् ॥ तथा ॥पिण्द्दे शरहते शेषे पिंडस्वर इहो- अ च्य्ते॥1॥ इति पिंडस्वरचक्रम् ॥ नाम्नि वर्णेति । अत्रोदाह्र्न्न्म्। देवदत्तस्य नाम्नि दकारस्य वर्णस्वरः ओकारस्तस्य संख्या5वर्णस्वरो'- । 4 । 1 । 1 । 1 | पाश कारस्तस्य संख्या 1 तस्यैव पुनःपंचसंख्या 5 तका-वाकु यु वृ । / रस्य वर्णस्वर उकारस्तस्य संख्या त्रीणि 3 द्वितीयतकारस्य त्रीणि 3 मात्रास्वर एकारस्तस्य 26 देवदत्ते अकारास्त्रयः 3 त्रिसंख्या एवमेकत्र संख्या पिंडिता चतुर्विंशति अस्माच्छरहते शेषेसति शेषं चत्वारि तेनात्र पिंडस्वर एकारः ॥ 1 ॥ इति पिंडस्वरचक्रम् ॥ 1 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________ (16) narapatijayacaryAmAtrAdisvarabhedena svarAnutpAdya nA- ||yogsvrckrm // मतः ॥ योगे शरहृते शेषे योगस्वर डहोच्यते ॥ 1 ॥ इति योगस्वरचक्रम् ॥दे । व न । मात्रादिस्वरभेदेति ॥ अथोदाहरणम् ॥ देवदत्तस्य । मा 4 व 5 grA3 grA5श 5 नामजा मात्रादयः स्व्राः। मात्रास्वरः एकारस्तस्य न 1 | पिं 1 यो ग स्वर 5 मंख्या 4 वर्णस्वर ओकारस्तस्य संख्या पंच5ग्रहस्वर । उकास्तस्य संख्या त्रयः 3 जीवस्वरोऽकारस्तस्य संख्यैका श्राशिस्वर ओकारस्तस्य संख्या पंच भस्वरोऽकारस्तस्य संख्यैका 1 पिंडस्वर एकारस्तस्य संख्या चतुष्टयम् 4एवं देवदत्तस्य नामजामात्रादिपिंडांतस्वराणां संख्यायोगेजातास्त्रयोविंशतिः23अस्माद्राशेःशरः5शेषेसति शेषं त्रयम्3अतो देवदत्तस्य योगस्वर उकारः संपन्नः । इत्येवं नामतो नैसगिंकान्यष्टौ मात्रादिस्वरचक्राणि स्माप्तानि॥1॥ इति श्रीहरिवंशमहादेवविरचितायां नरपतिजयचर्यास्वरोदये जयलक्ष्मीटीकायां मात्रादिस्वरचक्राध्यायो द्वितीयः ॥ 2 ॥ प्रोक्ता नैसर्गिका ह्यष्टौ मात्राद्यानाम- ॥ द्वादशवार्षिकचक्रम् ॥ जाः स्वराएतेषामुदयान्वक्ष्ये द्वादशा- | |i उ । ए । ओ । ब्दादिकालजान् ॥1॥प्र्भ्वादिक्र्मेन्नैस्सां मकारादिस्वरास्तथा ॥ उदयो द्वादशाब्दानांप्रत्येकं द्वादशाब्दिकः ॥ 2 ॥ अस्यांतरोदयो वर्षमेको मासो दिनद्वयम् ॥ लोकाब्धिनाडिकाः प्रोक्ता अष्टत्रिंशत्पलानि च ॥ 3 ॥ इति .35प. 385. 38प. 38/प. 30 | वा कु यु । वृ.. द्वादशवार्षिकचक्रम् ॥ अथ एभिर्नामजस्वरैर्देवदत्तस्य द्वादशवार्षिकसमयादारभ्य नाड्यंतसमयावधौ दिनफलच. यामाह प्रोक्ता नैसर्गिकेति|नामजाःस्वराःमात्राधा अष्टौ नैसर्गिकाः प्रोक्ताःअतो नामत उत्पद्यते अतो नैस्र्गिकाः॥1॥अत् एव सर्वेषां पृथक् पृथक्प्रयोजनं द्वादशाब्दादिषु समयेषु द्वादशवर्षायनर्तुमासपक्षदिननाज्यंतेषु अष्टधाकालेषु त्त्कार्न्न्माहाप्र्भ्वादिरिति। प्रभवादिक्रमेण प्रभवविभवाख्यशुक्लादिबार्हस्पत्यानां षष्टयब्दानांद्वादशद्वादशाब्दकैः प्रत्येकम् अकारादयःपंच स्वरा उद्याण्त्। एतदुक्तं भवति । prbhvaadidvaadshvrssaannaamkaar:स्वामी। / 12 / 12 वंशव.शव.शव.1/व.1 1. मा.शमा. VRIA मा. शशमा gha.43gha.4 .43gha.43 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। असावेव उदयाततःप्रमाथिनामासंवत्सरस्तदारभ्य द्वादशसंवत्सरैः इकार उदयति तेन किंतावदिकारस्वरोधिपतिः खरनंदादिद्वादशसंवत्सरैरुकारस्वर उदयति ताव्दुकारोराजा। ततः शोभनसंवत्सरप्रभृतिद्वादशसंवत्सरेरेकारस्वर उदयाति:तेन किं ताव्देकार्स्व्रोराजा। अथ राक्षससंवत्सरादिद्वादशसंवत्सरैरोकारस्वर उदयति तेन किं तावदोकार एव राजा। अत्रोदाह्र्न्न्म्|स्ण्व्त् 1572समये शाके 1437एतावद्य प्रभवादयोगताब्दान्तेषामानयनं रत्नमालासंहितासु प्रोक्त्म्|त्थाच् शकेंद्रकालाः पृथगाकृति22नःशशांकनंदाश्वियुगैः 4291 स्मेत्ः॥shraadivaasvNdu 1875 हृतः स लब्धः षष्टयावशेषे प्र्भ्वाद्योऽब्दा"| अनेन गणितविधिना प्रभवादयः प्राप्ताः वर्ष 19 मास 1 दिन 25 घटी 5 पल 30 एतावत्संवत्सराः शाके 1437समये चैत्रशुक्लप्रतिपदि प्राप्ताः । एषां द्वादशवर्ष 16 / 1 / 23॥45||36प्र्य्ण्त्म्कारोधिप्तिरासीत् सांप्रतं प्रमाथिनामसंवत्सरमारभ्य द्वादशसंवत्सरावधिःइकारस्वर ईश्वरो वर्तते एतेन किं देवदत्तनामोदाहरणे नामतः पिंडस्वराख्य उकार उदितोस्ति तदुदयबलापिंडस्वरोदयोक्तकर्मसिद्धिं यास्योत्। अथ वर्तमानप्रमाथिनामादिद्वादशवर्षदशासु इकारात्मभृति अंतर्दशास्वराणां भुक्तभोग्यस्वरांतर्दशाकालप्रमाणमाहाअस्यांतरोदयेतिआवर्षश्मासदिनरघटी435038एतैर्वर्षादिभिःद्वादशसु उदयस्वरान् aNtrdshaasvraavaarssikckrm|अथ् प्रभवादीनां संवत्सराणां प्रत्येकमन्तर्दशासु भोगमतावदीश्वरः अंतर्दशाविभागकरणं दिनचर्यायां लेख्य्म्॥2॥3॥इति द्वादशवार्षिकचक्रम् ॥ प्र्भ्वाद्य्ब्द्मेकैक्मुद्य्स्त्व्स्व्रादिक्ः॥ ॥वार्स्सिक्स्व्र्च्क्र्म्॥ द्वादशाब्दस्य वर्षोना तद्भक्तिर्वार्षिके । स्वरे ॥ 1 ॥ इति वार्षिकस्वरचक्रम् ॥ | अथ प्रभवादीनां संवत्सराणां प्रत्येकमस्वराधिपती-प्रव शुभ नाह । प्रभवाद्यब्दमेकैकेति । अकारादिकाः पंचस्वराः मामा मारमा 1 मार! प्रभवाद्यन्दमेकैकं प्रति उदयो भ्व्ति। कोर्थः प्रभवादीनां - प्रत्येकम् अस्वरादिकः स्वामी भवति । तथा उदाहरणम् । प्रभवे वर्तमाने अकारस्य उद्य्ः। विभवे वर्तमाने इकारस्योदयः । शुक्लनाम्नि वर्तमाने उकार्स्योद्य्ः। प्रमोदनानि वर्तमाने एकारस्योदयः । प्रजापतिनाम्नि वर्तमाने ओकारस्वरोदयः । एवं षष्टयब्देषु प्रवर्तमानेषु अकारादयः पंचस्वरा द्वादशधा उदयांत । तत्र अकाराचैकस्वरोदये एकादशस्वराणामुदयः स्यात् । एतदुक्तं भवति । प्रभवाद्येकैकवर्षदशासु प्रभवादिपतिः स्वरांतैकादशस्वराणामंतर्दशा स्यात् स एवोदयः । अथांतर्दशादेयकालमाह द्वादशाब्दस्यति । द्वादशाब्ददशास्वराणां भुक्तिवर्षमेकं मासमेकमित्यादि ॥ 1 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________ (18) नरपतिजयचर्याअस्वरो दक्षिणे स्वामी इस्वरश्चोत्तरायणे ॥ वर्षभुक्त्यर्धमानेन भोगः । अयनस्वरचक्रम् । पाण्मासिके स्वरे ॥ 1 ॥ इति भैरए ओ अयनखरचक्रम् ॥ जिदार हरि हरिकोटि थई तत्र वर्षोंना भुक्तिःआमासमेकं दिनद्वयम् |लोकाब्धिनाद्दिका अष्टत्रिंशत्पलानि चेति । मास 1 / 2 / 43 / 38 / एषां प्रभवाद्यतर्दशास्वराणां 5495 49849549549) भुक्तिः तत्र यदा प्रभवः प्रवर्तते वर्षपर्यंतमस्वरस्य dshaa|ttraaNtrdshaa आदौ अस्वरस्यैवांतर्दशामासमेकादिभुक्तिः तदुपरि ikAroM'tadezApatiHtasyApIyameva भुक्ति इकारोपरि ukaarsyaaNtrdshaatdbhuktiprmaannen|उकारादुप्रि एकारस्योदयस्तावद्भुक्तिप्रमाणेन एकारादुपरि ओकारस्वरस्योदयः मासमेकादिभुक्तिप्रमाणेनातदुपरि पुनरकारस्यैवोदयो भ्व्ति|evmekaadshsvraa अंतर्दशासु udyNti|eten kim|dvaadshaabdaadinaaddyNtrdshaakaalm एकादशधा विभजेताग्रंथोक्तांतर्दशाकालोलभ्यते इदमग्रे वक्ष्यात च । अथायनस्वरोदयमाह । अथांतर्दशाभुक्तिः । दिन 16 / 21 / 49 ॥ 1 // इत्ययनस्वरचक्रम् । अकारादिस्वराःपंच vsNtaadikrmodyH|| ||Rtusvrckrm / / ekaikasmin svare प्रोक्ता द्विसप्ततिदिनो- | अ । इ । उ ए ओ । दयः ॥ 1 ॥ षड् दिनानि रदा नाड्यो वह्निवेदपलानि च ॥ अंतरोदयमानं स्याहतुनानि स्वरोदये ॥ 2 ॥ इति यामले ऋतुस्व्र्च्क्र्म्॥ अधुना वसंतादिऋतुषु अस्वरादीनामुदयमाह । अकारादीति । मृगादिराशिद्वयभानुभोगात् षट् ऋतवः स्युः शिशिरो वसंत इति संहितोक्तत्वात् मेषादिषु राशिषु रविभोगाइसंतादयः षट ऋतवो भवंति । मासद्वयात्मकः ऋतुः यावन्मेषवृषस्थो रविः मिथुनराशिद्वादशांशस्थो रविः एवं द्विसप्तत्यंशाः72 तान्येव द्विसप्ततिदिनानि । तैर्द्धिस्प्र्तिदिनोद्यैर्कार्स्योद्य्ः। एवं मिथुनांशाअष्टादश 18 कर्कस्य त्रिंशदंशाः30सिंहस्य चतुर्विंशतिः 24 एवं द्विसप्तदिनानि 72 तैरिकार्स्योद्य्ः। सिंहस्य षडंशाः 6 कन्यातुलयोः षष्टयंशाः60वृश्चिकस्य च षडंशाः 6एवं कृत्वा द्विसप्ततिदिनानि72भवंति तैरुकारस्वरस्योदयः वृश्चिकस्य चतुर्विंशत्यंशाः24धनःसंपूर्णः मकरस्याष्टादशांशाः18एवं 72 / 72 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (19) द्विसप्तत्यंशाः 72 एभिरेकारस्वरोदयो भ्व्ति। मकरस्य शेषा द्वादशांशाः12कुंभमीनयोश्चांशाः एवं द्विस्प्त्तिदिनैरोकार्स्व्र्स्योद्य्ः। अनेन क्रमेण अकारादिस्वराः पंच वसंतादिऋतूदये उदयंत इत्युक्तम् ॥ 1 ॥ अथात्र ऋतुषु प्रत्येकस्वरदशासु अंतर्दशास्वराणां भुक्तिमाह । षड् दिनानीति । सुगमम् ॥ 2 ॥ नभस्यमार्गवैशाखे ह्यस्वरस्योदयो । ॥ मास्स्व्र्च्क्र्म्॥ भवेत् ॥aashvinshraavnnaassaaddhessvikaaro | उ । ए । ओ नायकः स्मृत्ः॥ 1 ॥ उकारश्चैत्रपौषे स्यादेकारो ज्येष्ठकार्तिके ॥ ओकार |मा । श्रा पौ । का । फा उदयं यातिमाघ्फाल्गुन्मास्योः॥2॥ द्वे दिने व्यब्धयो नाड्यश्चाष्टांत्रिंशत् पलानि c॥अण्त्रोद्य्युक्तोसाव्त्र् वै 3838 । 38 । 38 | 38|| मासिकस्वरे ॥ 3 ॥ इति यामले मासस्वरचक्रम् ॥ | वै । आ अथ मासस्वरोदयानाह । नभस्यमार्गवैशाखेति ॥ 1 ॥ उकारश्चेति ॥ 2 ॥ द्वे दिनेति सुगमम् ॥ 3 ॥ इति मासस्वरचक्रम् ॥ | शु अस्वरः कृष्णपक्षेशः शक्लपक्षेश ॥pksssvrckrm ॥ isvrH||प्क्स्सात्मिकाण्त्रे भुक्तिआसभु- अ इ उ ए ओ । त्यर्धमानतः ॥ 1 ॥ इति यामले पक्षस्वरचक्रम् ॥ अथ पक्षस्वरमाह ॥ अस्वरः कृष्णपक्षोत । तथा च दिन 1 दंड 21 पल 49 ॥ 1 ॥ इति । 49 / 49 / 49 / 49 / 49 | पक्षस्वरचक्रम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________ (20) nrptijycryaa|| dinasvaracakram // // घटिकास्वरचक्रम् ॥ | अ इ उ ए ओ । | इ । उ । ए . o। | ग क ख झ ट ठ झ ड ढ त थ IAL घ न । प फ व ध ! न प भ म य र र - - भ म व । श । व श ष स |gha5 घ । gha5/gha5/घ प 27 प 275 27 प 27 125 527 प 27527 pa27/127 - - अकारादिक्रमान्न्यस्य नंदादितिथिपंचकम् ॥दिन्स्व्रोद्यो नित्यं स्वस्वतिथ्यादि जायते ॥ अस्यांतरोदयः पंच घट्यस्तारापलानि च ॥ 1 ॥ तिथ्यादौ घटिकाः पंच पलानि सप्तविंशतिः ॥ अंतरोदययुक्तोऽसौ दिनस्वरस्य सूरिभिः ॥ 2 ॥ इति दिनस्वरचक्रम् ॥ अथ दिनस्वरानाह । अकारादाविति सार्द्धश्लोकः इति दिनस्वरचक्रम् ॥ घटीस्वरो घटीः पंच पलानि सप्तविंशतिनाअस्यांतरोदयः प्रोक्तो घटिकाप्रमाणतः ॥ 1 ॥ इति यामले घटिकास्वरचक्रम् ॥ अथ घटीस्वरमाह । तिथ्यादाविति ॥ 1 ॥ इति घटीस्वरचक्रम् ॥ द्वादशाब्दादिनाड्यंताः स्वस्थानाच्च स्व्काल्त्ः॥ उदयांते पुनस्तत्रांतररेकादशोदयैः ॥ 1 ॥ अथ द्वादशाद्वादिनाड्यंतेषु अंतरोदयमाहाद्वादशाद्वादीत । अत्रांतरोदये कालमानं पंचधा उक्तम् । वर्षमास इति । यतः एतैरेव पंचधा कालमानैः फलं परिणमति ॥ 1 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (21) कुत्रोक्तमाह । वर्षमेकं मासमेकमित्यादिकस्य फलस्य परिपाकवर्ष 1 / 2 / 43 / 38 / कस्यापि मासादिभिः कस्यापि द्वे दिने त्रयो नाड्यादिभिः । ताववर्षादिरूपमानम् ॥ 1 ॥ अथ भुक्तभोग्यांतरोदयस्वरात्कर्तुं गणितमाह । द्वादशाब्द इति । अथोदाहरणम् । अधुना प्रभवादिद्वादशसंवत्सरैरकारस्वरो भुक्त्ः। वर्तमानकाले प्रमाथिसंवत्सरादारभ्य द्वादशवर्षपर्यंतमिकारस्वरस्योदयो वर्तते । शके 1437 समये चैत्रशुद्धप्रतिपदि तस्य भुक्तवर्षाणि चत्वारि 4 पञ्चपञ्चाशद्दिनानि वर्षाणि षष्ट्यधिकशतत्रय 360 गुणितानि दिनसहितानि 1495 ॥ शरगोब्धिसुधांशवः षष्टया गुणिते जातम् । 89700 एतानि भुक्तदण्डानि । षष्टया गुणिते पलानि 5382000 अथ द्वादशाब्दांतरोदयपलानि व्योमकुञ्जरशैलानिमुधाकरयुगेंदवः 1413780 ॥ द्वादशाब्दांतरोदये हारः । अनेन हारेण इकारस्वरभुक्ताब्दपलेभ्यो लब्धा भुक्त्स्व्रास्त्र्य्ः। इकारादारभ्य इ उ एस्वरा भुक्ता ओकारोंतर्दशाधिपत्वेन वर्त्तते तस्यापि भुक्तभोग्यदिनानि 316 ॥ 51 ॥ भोग्यदिनानि 75 ॥ 52 ॥ एतावता ओकारस्य उदयः चैत्रशुक्लप्रतिपदारभ्य आषाढकृष्णप्रतिपत्पर्यंत विद्यते । तदुपरि अकारस्यांतरोदयो भ्विस्स्य्ति। अथ वार्षिकस्वरोदयांतरोदाहरणम् । / अधुना षोडशः संवत्सरश्चित्रभानुः शकान्दो गतः शकाब्दास्तु भुक्ताश्च भवति । भोग्यवर्षस्य परिचायकाः । यथा आदौ कल्पारंभे चैत्रप्रतिपदि भुक्ताब्द एव न ततो वर्षे प्रमाणदिनेषु व्यतीतेषु पुनश्चैत्र शुक्ल प्रातिपदि एक वर्षे गतं लिख्यते । तद्वर्षभोग्यस्य द्वितीयस्य परिचायकम् । तथा शकान्दा एकैकेषु व्यतीतेषु वर्षेषु शकाब्दसमूहाः जाताः । तत्र बार्हस्पत्यवर्षाः प्रभवति । त्स्योप्प्त्तिः। सिद्धांतादिषु वराहसंहितासु रविभगणप्रमाणं र्विव्र्स्साः। गुरुभगणा व्राह्मिहिरोक्ताः। जिनयमवेदभुज ह्व्य्भुज्ः। एकैकस्मिन्वर्षे kiytkaalaadhikguroraashibhogH| तत्प्रमाणेन वराहमिहिरेण जिनयम हव्यभुजोभगणाकल्पिताः । गुरुभगणा द्वादशघ्ना गुरुवर्षाः स्युः। ततो रविवर्षभगणेभ्यो गुरुव्र्स्साधिकाः। द्वयोरंतरे गुरुव्र्स्साधिकाः। ततो 364224 गुरुभ्ग्न्नाः। भगणाब्दाः 4370688 सौराब्दाः 432000 ॥ अंतरं ॥ 50688 अपवताकः । 2304 शकादौ गुरुः2| 8 / 39 / 22 गुरुवर्षशेषं रविवर्षाणि च केनाप्यपवर्त्य गुरुभगणात् प्राग्गुणकाराः 22 द्वाविंशतिः हाराःप्राप्ताः शराद्रिवविदवः 1875 गुणभागहाराभ्यामेकवर्षोंनगुरोर्मध्यमगत्या रविवर्षाभ्यंतरे भोगो लभ्यते raashiH10।21।7प्र्भ्वादेभोण्गो रूपराशिरेवातदुपरि अग्रिमवर्षस्य अन्तिमकला विकला भोगः । भुक्त एवागच्छति पञ्चकलाभोगः प्रत्यहं गुरोः अतस्तेन भोगेन कलाविकलाभ्यां प्राप्तदिनानि चत्वारि दण्डास्त्रयोदशाद्या अग्रिमवर्ष चैत्रशुक्लप्रतिपदः पश्चादेव त्रयोदशदंडसहितं चतुभिर्दिनः प्रवृत्ता एवं तदग्रिमवर्षस्य प्रवृत्तिरष्टभिर्दिनैः षड्विंशतिदंडैः पश्चादेव प्रवृत्तिर्भवति । एवं सर्वेषां प्र्वृत्तिज्ञ्यात्व्या। अत एवास्माभिर्व्याख्यानं टीकायां कृतम् । शकान्दा भुक्तसंवत्सराः प्रदृश्यते । शेषदिनानि भोग्यस्य वर्षस्य गतान्येव तेनाग्रिमवर्षेण फ्ल्प्र्वृत्तिर्व्क्त्व्या। अस्माकंमतमेतत् गणितद्वारेण दार्शतम् ! Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________ (22) नरपतिजयचर्याअन्येपि ऊहायष्यति । ननु तानि दिनानि प्राप्तवर्षस्य भुक्तानि । भुक्तवर्षेभ्यो भुक्तफलानि न प्राप्यते । यथा गुरोरेव भगणादयः । अथोदाहरणम् । शके 1437 / गतशकाब्दात् प्राप्तवर्षभुक्तवर्षाणि षोडशसप्तदशस्य सुभानोः षट्पञ्चाशदिनानि 56 भुक्तान्यागतानि । तेन चैत्रशुक्लपातिपत् यश्च शके 1435 समये माघशुक्लचतुर्थी सप्तदशमः मुभानुः प्रवृत्तः । तस्माद्भुक्तादनानि पञ्चपञ्चाशत् 55 / 45 पंचचत्वारिंशद्दण्डाः । मुभानोरधिपतिरिकारस्वरः तस्य भुक्तपलानि सप्तशताधिकं लक्षद्वयम् 200700 अथ वार्षिकस्वरांतर्दशाभोगपलानि सुधांशुधरणानीगपवर्तसुधांशवः 117811 ॥ अयं हारराशिरन्तरोदयस्वरभुक्तपलेभ्यो हारप्राप्तः वार्षिकस्वरात् aNtiishaasvraaH| इकारस्वरात् द्वितीय उकारस्वरश्चैव्यां प्रवर्तते तस्य भोग्यदिनानि नव 9 द्विचत्वारिंशदंडाः 42 तेन किं जातं चैत्रशुक्लदशम्यां द्विचत्वारिंशदंडोपरि एकारस्यांतरोदयस्य प्रवृत्तिभविष्यति । वैशाखशुक्लद्वादश्यां दंडाः पञ्चविंशतिः 25 चत्वारिंशत्पलपर्यंतम् ॥ 40 ॥ अधुना चैत्रशुक्ल प्रतिपदि कस्यायनस्वरस्य उदयोंतरोदयश्च विद्यते तदुदाहरणम् । अस्वरो दक्षिणे स्वामी इस्वरश्चोत्तरायण इति वचनात् चैत्रप्रतिपदि उत्तरायणे इकारोदयः प्रवर्तते । तथा चायननिर्णये वराहः । दक्षिणमयनं सवितुः कर्कटाये मृगादितश्चान्यत इति वचनात् । शके 1436 समये पौषशुद्धद्वादश्यां 12 मकरेऽर्कत आरभ्य चैत्रशुक्लत्रयोदश्यां संमेषेऽर्कः । अर्द्धायनम् । तेन चैत्रशुक्लप्रतिपदि इकारस्वरस्यैव उदयो विद्यते । अथांतरोदयानामुदाहरणम् । मृगादिभुक्तांशाः 78 एषां पलानि 280800 अष्टशताधिका अष्टाविंशतिरयुतानि । अयनस्वरांतरोदयपलानि 58909 असावंकराशिरयनवस्वरांतरोदयभोगः । अयमेव हारः अनेनायनमुक्तपलेभ्यः प्राप्ता अंतरोदयस्वरास्त्रयः 3 / 49 / 5 एकोनपञ्चाशदंडाः । चैत्रशुक्लप्रतिपदि एकोनपंचाशैंडोपरि उकारस्वरोदयः । वैशाखवद्यतृतीयायां दंड 33 पर्यंतम् । अथ ऋतुस्वरोदयांतरोदयोदाहरणम् । अथ ऋतूनां प्रवृत्तिः सूर्यसंक्रमतः । तथा च स्ण्हिताकार्ः। "मृगादिराशिदयभानुभोगात् पडतव" इति वचनात् मकरसंक्रमणादारभ्य चैत्रशुक्ल प्रतिपदि अष्टादशदिनानि मीनसंक्रमणाजातानि । मीनादारभ्य वसंतऋतुः एतेन अकारः स्वरोदया विद्यते । अथांतरोदयः । अथांतर्दशाकालः । षड्दिनानि 6 / 36 / 43 ॥ एषां पलानि 23563 रामांगेषु गुणाश्विनः । असावन्तरोदयहारः । अथोदयस्वरः ॥ अथोदयस्वरस्य भुक्तपलानि 64800 खखनागाब्धिरसाः असौ भोज्यराशिः । एभ्यो हारप्राप्ता अंतरोदयस्वरोदयः di0 प 1 दंड 38 pa0 तेन वतंते अस्यांतरोदये अकारैकारों भुक्तस्वरौ उकारस्वरस्य अंतरोदयो वर्तते । तस्या भोग्यम् । चैत्रशुक्लपतिपदिनमेकम् अष्टात्रिंशद्दण्डाः नव पलानि चैत्रशुक्ल-. तृतीया अष्टात्रिंशद्दण्डपर्यंतम् ॥ अथ मासस्वरोदयांतरोदयोदाहरणम् ॥ चैत्रकृष्णप्रतिपदारभ्य चैत्रशुक्ल प्रतिपत्पर्यंतं षोडश दिनानि । तत्र मासांतरोदयस्वरस्य विभागः । द्वे दिने 2 व्यब्धयो नाडयः 43 अष्टाविंशत्पलानि च 28 एषां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (23) पलानि भागहारः9818नागेंदुगजखेचराउदितस्वरस्योकारस्य भुक्तपलानि576003 असौभाज्यराशिःभाज्यभक्तः पंचमांशोनद्वाविंशतिदंडाः तदुपरि एकार्स्व्र्स्याण्त्रोद्य्ः। चैत्रशुक्लचतुर्थी दंड5पर्यंतम् । अथ पक्षस्वरस्योदाहरणम् । अस्वरः कृष्णपक्षेशःशुक्लपक्षेश इस्वरः । चैत्रप्रतिपदारभ्य इस्वरस्य उदयो विद्यते । चैत्रशुक्लप्रतिपदि उदयोंतरो दयोपि इकारस्यैव । अथ दिनस्वरोदयोपि इकारस्यैव । अथ दिन्स्व्रोदाह्र्न्न्म्। चैत्र शुक्लप्रतिपदि अकारस्य उदयः आदौ पंचदंडसप्तविंशतिपलानि पर्यंतमंतरोदयोपि अकारस्यैव ॥ 1 ॥ 2 ॥ इति स्वरचक्रम् ॥ इति घटीस्वरचक्रम् । द्वादशाब्दादि नाड्यंता इति ॥ 1 ॥ वर्षमासदिवानाडीपलानि च क्रमादिदम् ॥ कालमानं मया प्रोतं पंचधात्र स्व्रोद्ये॥2॥ द्वादशाब्दस्वरादीनां भुक्तं पलमयं तु यत् ॥ तद्भक्तं स्वस्वमानेन लब्धं शेषं द्विकं भ्वेत्॥3॥ लब्धे भुक्तस्वरा ज्ञेयाः शेषे चैवोदिताः स्व्राः॥ अस्मिन् षष्टयादिभके तु भुक्तः स्यादुदितस्वरः ॥ 4 ॥ उदितस्य स्वरस्य स्युर्नामस्वरवशेन ताः॥प्ण्च् बालादिकावस्थाः स्व्स्व्काल्प्र्मान्न्त्ः॥5॥ वर्षमासदिवेति ॥ 2 ॥ द्वादशाब्दस्वरा इति ॥ 3 ॥ लब्धेति ॥ 4 ॥ अथानंतरं दादशाब्दादीनाम् उदितांतरोदयस्वराणां पंच बालादिकावस्थेति । नामस्वर वशेन मात्रादिनामस्वरवशेन द्वादशाब्दस्वरादीनां पंचवालादिकावस्थाः भवंति । अवस्थाः कल्प्यते । तेषामवस्थाभेद एव नास्ति ते तु सर्वेषां साधारणाःअतः सर्वेषां स्वरवशेन तेषां पृथगवस्थाः परिकल्पनोदितस्य द्वादशब्दाआदिस्वरस्य कस्यचिन्नामवशेन बालसंज्ञा भवति । कस्यचिन्नामस्वरवशेन कुमारसंज्ञा भवति कस्यचिद्यवेत्यादिसंज्ञाः परिकल्प्यते ॥ 5 ॥ आयो बालः कुमारश्च युवा वृद्धो मृतस्तथा ॥ निजावस्थास्वरूपेण फलदा नात्र sNshyH॥ किंचिल्लाभकरो बालः कुमार्स्त्व्र्ध्लाभ्द्ः॥स्र्व्सिद्धो युवा प्रोक्तो वृद्ध हानिर्मूते क्स्स्य्ः॥7॥यात्रा युद्धे विवादे च नष्टे दृष्टे रुजान्विताबालस्वरो भवेद्दुष्टो vivaahaadishubhe'shubhH||8||स्र्वेस्सु शुभकार्येषु यात्राकाले तथैव च ॥कुमार्ः कुरुते सिद्धिं संग्रामे सक्षतो जयः ॥ 9 ॥ शुभाशुभेषु सवर्षे मंत्रयंत्रादिसाधने । सर्वसिद्धिं युवा दत्ते यात्रायुद्धे विशेषतः ॥ 10 ॥ ताः पंच संज्ञा आहुः । आयो बालः कुमार इति ॥ अत उक्तं नामस्वरवशेन संज्ञा भवति । तर्हि नामस्वरवशेनैव केन प्रकारेण । तया व्याख्यायते । य एव नाम स्वरः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________ ( 24 ) नरपतिजयचर्या स एव द्वादशाब्दादिस्वरांतरोदयस्तदास बालसंज्ञः नामस्वराद्दितीयः स्वरः कालजस्तदा कुमारस्वरसंज्ञो भवति । नामजातृतीयो युवासंज्ञः । चतुर्थो वृद्धसंज्ञः । पंचमो मृतसंज्ञ इति । अनेन प्रकारेण नामस्वरवशेन संज्ञाः कल्प्यते । ताः संज्ञा निजावस्थास्वरूपेण फलदाः । यस्य यः संज्ञास्वरः स संज्ञास्वरूपफलदः ॥ 6 ॥ तासां संज्ञानां फलमाह । किंचिल्लाभकरेति ॥ 7 ॥ कुत्रेदं फलं परिणमति तस्याकांक्षामाह । यात्रायुद्धेति ॥ 8 ॥ सर्वेति ॥ 9 ॥ शुभाशुभेष्विति ॥ 10 ॥ दाने देवार्चने दीक्षागूढमंत्रप्रकल्पने ॥ वृद्धस्वरो भवेद्भव्यो रणे भंगो bhyNgme॥11 ॥ विवाहादिशुभं सर्व संग्रामाद्यशुभं तथा ॥ न कर्तव्यं शुभं किंचिजाते मृत्युस्वरोदये ॥ 12 ॥ मृतो वृद्धस्तथा बालः कुमारस्तरुणः स्वराः ॥ यथोत्तरबलाः सर्वे ज्ञातव्याः स्वरवेदिभिः ॥ 13 ॥ यो यस्य पंचमे स्थाने स स्वरो मृत्युदायकः ॥ तृतीये तु भवेत् सिद्धिः शेषा मध्यफलप्रदाः ॥ 14 ॥ मृत्युहीन स्वरे नानि जयो नानि स्वराधिके ॥ समनानि भवेत्साम्यं संधिर्जयपराजयौ ॥ 12 ॥ एकस्वरे भवेत्साम्यं द्वितीयोऽर्धफलप्रदः ॥ तृतीये तु फलं पूर्ण तुर्ये बंधः पराद्भयम् ॥ 16 ॥ शत्रोर्मृत्युस्वरे प्राप्ते यूनि प्राप्ते स्वकी - यके ॥ तत्काले प्रारभेद्युद्धं विजयो भवति ध्रुवम् ॥ 17 ॥ दाने देवार्चन इति ॥ 11 ॥ विवाहादीति ॥ 12 ॥ अथ पंचबालादिकावस्थानां ययोत्तरं बलमाह । मृतो वृद्ध इति । सुगमम् ॥ 13 ॥ यस्माद्यस्य तृतीयो युवा स तस्मात् जयं लभते । यस्माद्यस्य चतुर्थः तस्माद्युद्धतो रणे भंगं प्राप्नोति यस्य यस्माद्वितीयः स द्वितीयात् सर्वतो जयं लभते । यो यस्येति । योधयोर्द्वयोर्यस्माद्वर्णस्वराद्यः पंचमः । स मृत्युदायकः यतः पंचमस्य मृत्युसंज्ञा कथिता अतस्तेन सह युद्धं न कुर्यात् । स्ववर्णस्वरात् वृद्धः मृत इति । मृतबलयोः स्वरयोर्बालस्वरो बली । बालवृद्धयोवृद्धः । वृद्धकुमारयोः कुमारो बली कुमार यूनोर्युवा बली अर्थान्मृतबाल योरधिको बालो वृद्ध्ः। बालवृद्वयोवृद्धोतिबलः । एवमुत्तरोत्तराधिके तथाधिकबलकल्पना ॥ 13 ॥ 14 ॥ अथ विशेषात् द्वंद्वादिचातुरंगयुद्धसमबलफलमाह । मृत्युहींनेति ॥ उभयोर्भटयोर्युद्धे हीनस्वरे सति मृत्युः । यो हीनस्वरः सोधिकस्वरान्मृत्युमभ्येति । वृद्धस्वरात् मृतिं प्राप्नोति । वृद्धोः कुमारतः मृतस्वरो बालस्वरात् मृतिं प्राप्नोति । बालस्वरः । कुमारस्वरात् मृतिं पामोति कुमारो युव्स्व्रात्। यत उक्तं मृतो वृद्धस्तथा बाल इति। अथवा अकारादाकारोधिकमातृकः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (25) आकारादिकारः । इकारादीकारः । ईकारादुकारः । उकारादेकारोधिकः स्व्र्ः। एकारादोकारः । एवमग्रारयोरपि । अथायमर्थः कथं व्याख्यात्ः। कविप्रोक्तो न भवति । तत्रोच्यते । मृतो वृद्धस्तथा बाल इत्यत्र यथोत्तरबलाः कथिताः । तेनार्थेनैव कविना कथं नोक्तम् । अत्र नाम्नीति हीनस्वरता उक्ता नतु नाम्नि बालादिकावस्था होनाधिकोक्ता । स्वराधिके नाम्नि जयः उभयोर्भटयोर्यस्य नाम्नि हीनस्वरो भवति सोधिकस्वरान्मृत्युमेति । उभयोस्तुल्यमेव फलम् । अत्रोदाहरणम् । एकस्य एक एव नाम्न आद्यवणे अपरस्य द्विस्वरः अधिकस्वरात् हीनस्वरो म्रियते । स्वराधिकेऽयमेव ज्य्ः। तथा एको द्विस्वरः अन्यस्त्रिस्वरः तथापि अधिकस्य ज्य्ः। तथा व्याख्यानमस्वरा आकारादयो यथोत्तराधिकाः । अमुमर्थ छंदोलक्षणज्ञा जानांत । समनाम्नि भवेत्साम्यम् । समस्वरे नानि द्वयोर्भटयोस्तुल्यमेव फलम् । तत्तुल्यतामाह । संधिर्जयपराजयौ । एकद्वित्रिचतुःपंचमातृकैर्ययोर्नाम्रोस्तुल्यता यदि तदा समं भवति मैत्री । अथवा संग्रामे जयः । संग्रामादुभयोरपि पराभवः । पलायनमेव पराभवः । इयमेव समता । तथा च समरसारे "हानि मृति विजयमाह तथाधिका सातुल्या जयं च समरं यदि वापि संधिम्" तुल्यमानेत्यर्थः । तथा च मत्रिकायाम् । एकमात्रो द्विमात्रश्च त्रिचतुःपंचमात्रिकः । यथोत्तरवला युद्धे ज्ञातव्याः स्व्र्पार्गैः|" तथैव । एकमात्रिकद्विमात्रिकादिलक्षणम् । "एकमात्रकवर्णश्च किवर्णश्च दिमात्रिकाकुस्त्रिकस्तुर्यकः केस्तु कोवर्णः प्ण्च्मात्रिक्ः|" अन्यच्च । "स्वरव्यंजनयोः संख्या नानोः शर 5 हृताधिके । जयो हीने मृतिः साम्ये संधिर्वा स्म्राग्म्ः॥ 15 ॥ एकस्वरेति । एकस्वरे द्वयो लस्वरे सममेव न कस्यापि जयो न प्राज्य्ः। बालकुमारयोः संग्रामे फलं कुमारस्य किंचिजयः बालयूनोः फलं पूर्ण यूनः सर्वपदे जयः । बालवृद्धयो लस्य वधः । बालेतरयोर्भयमात्रम् ॥16॥अथ् जयाभिलाषी शत्रु यथा जयति त्ज्ज्य्स्म्य्माः। शत्रोर्मृत्युस्वरेतायस्मिन् काले शत्रोसृत्युस्वरो भवति एवं शत्रोर्मृत्युस्वरे स्वस्य यूनि स्वरे प्राप्ते तत्काले युद्धं प्रारभेत विजयो भवति नान्यथा किंतु सत्यमेव । सर्वजयहेतौ मुख्यः पक्षोयम् ॥ 17 ॥ तत्काले मात्रिको ग्राह्यो dine vrnnsvrstthaa|pksse grahasvaro ज्ञेयो मासे जीव्स्व्रोद्य्ः॥ 18 ॥ ऋतौ राश्यंशको ग्राह्यः षण्मासे dhissnnysNbhvH॥ abde पिंडस्वरो ज्ञेयो योगो द्वादशवार्षिके ॥ 19 ॥ सर्वकालं बली वर्णः सर्वव्यापी न संशयः ॥ तस्मा सर्वप्रयत्नेन वर्णे वीक्ष्यं बलाबलम् ॥ 20 ॥ यथा पदा हस्तिपदे प्रविष्टा यथाहि नयः खलु सागरेषु ॥ यथा हरेर्देहगताश्च देवास्तथा स्वरा व्र्न्न्फ्लोद्य्स्थाः॥21॥साध्न्ण् मंत्रयंत्रस्य तत्र योगं च स्र्व्दा॥अधोमुखानि कार्याणि मात्रास्वरबले kuru॥22॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________ (26) नरपतिजयचर्याइदं तात्कालयुवास्वरप्राप्तपि लक्षणं समाचष्टे । तत्काले मातृकेति॥18॥ऋताविति। तत्काले विद्यावादादिचतुर्विधयुद्धकाले नामजो मात्रिकः स्वरः स्वस्य पंचमस्वर ग्राह्य्ः। मात्रास्वरवशेन युद्धकाले नाडीस्वरस्योदयः स्वस्य युवा स्वराख्यो भवति । शत्रोमेताख्यःएवंसति युद्धं कुर्यात् जय एव स्यात्|अत्रोदाह्र्न्न्म्|देव्द्त्त्विराज्योर्युद्धे तत्काले नाडीस्वरे अकारे प्राप्ते इकारोमात्रास्वरयोबलेन देवदत्तस्याकारो युवा विराजस्याकारो मृत्युस्वरः एवं लक्षणे तत्काले प्रारभेआद्धामति सर्वथा देवदत्तस्य जयःअथामयोर्जयकाले दिनस्वरायेआकारोदयःदकारवकारयोर्वर्णस्वरयोरोकार अकारश्च द्वयोवृद्धकुमारा रख्यातदशाजयो विराजो देवदत्तं जयाताअथ देवदत्तस्य ग्रहस्वर एकार्ः|त्ब्लात् कृष्णपक्षे अकारस्योदयः स वृद्धः शुल्के इकारस्योदयः स मृतस्वरः मृतायदो jyprdH। devadattasya जीवस्वर ओकारःतद्बलात् वैशाखभाद्रपदमार्गेषु अकारस्य उदयः ते मासा कुमाराख्याः । युद्धे बलं देवदत्तस्य । आषाढश्रावणाश्विनमासेषु इकार उदयति जीवस्वरबलाधुवाख्या मासाः युद्धे देवदत्तस्य ज्य्दाः। चैत्रपौषयोस्तूकारोदयः तौ जीवस्वरबलाद्वदौ देवदत्तस्य युद्धे भंगप्रदौ, ज्येष्ठकात्तिकमास एकारस्योदयः जीवस्वरबलान्मृत्युमासौ देवदत्तस्य युद्धे मृत्युदौ । इति मासि बलाबलम् । देवदत्तस्य रेव. तीप्रथमपादजन्मसमयत्वात् मीनराश्यधिष्ठितत्वात् राशिस्वर ओकार एव तबलात् ऋतुस्वरेऽकारोदये कुमारोदयः तत्र सक्षतो जयःऋतुस्वरे इकारे युवाख्ये अक्षतो जयः उकारे ऋतुस्वरोदय वृद्धाख्ये युद्धे देवदत्तस्य प्राज्य्ः। एकारे ऋतुस्वरे प्राप्ते राशि स्वरबलात् मृत्युः । देवदत्तस्य नक्षत्रस्वरोऽकारः अकारस्वरबलात् अस्वरो दक्षिणे स्वामीति न्यायात् । अयनस्वरो बाल्ः। दक्षिणस्वरः कुमार्ः। बालायनस्वरे yuddhe bhNgH। कुमारस्वरे सक्षतो ज्य्ः|अब्दे पिंडस्वरा ज्ञेया इति न्यायात् देवदत्तस्य पिंडस्वर इकारः तद्धलाद्वार्षिकाकारस्वरोदये मृत्युस्वरोदये तद्वर्षे युद्धे मृत्युः एवसिकारस्योदये बाले पराभवः । उकारे वार्षिकस्वरोदये कुमाराख्ये सक्षतो जयः । एकारे वार्षिकस्वरोदये स्र्व्ज्य्ः|ओकारे वार्षिकस्वरे वृद्धाख्ययुद्धे प्राज्य्ः|अथ् देवदत्तस्य योगस्वर उकारः तदशाद्विदशवार्षिकस्वरे उकारे बालसंज्ञके युद्धे पराजयः अकारे द्वादशवार्षिके पिंडस्वरात् कुमाराख्ये सक्षतो ज्य्ः। इकारे द्वादशवार्षिकस्वरे योगस्वरात् युवाख्ये युद्ध सर्वजयः उकारे द्वादशवार्षिकोदये योगस्वरबलादृद्धाख्ये सक्षतः प्राभ्व्ः। एकारे द्वादशवार्षिकस्वरोदये मृताख्ये सक्षतो मृत्युः । एवं बलानि युद्धे देयानि ॥ 19 ॥ अथ सर्वस्वरबलाद्वर्णस्वरबलमेव सर्वकाले सर्वस्माद्बलवत्तरं बलमाचष्टे । सर्वकालं बली वर्ण इति|एताव्ता वर्णस्वरबलादेव सर्वकालेषु द्वादशवार्षिकायनमासपक्षदिननाडीषु सर्ववादजये बलावलं kuryaat॥20॥punretlN smrthynnaahaaythaapdeti|स्व्राः वर्णवलेन बलिनः अब्लेनाब्लाः॥21॥ अथ तेषां कथनेन किं प्रयोजनमित्याह साधनं mNtryNtrot॥22॥ वर्णस्वरबले सर्व कर्तव्यं च शुभाशुभम् ॥ सिद्धिदं सर्वकार्येषु युद्धकाले विशेषतः ॥ 23 ॥ मारणं मोहनं स्तंभ विद्वेषोच्चाटनं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । (27) वशम् ॥ विवादं विग्रहं घातं कुर्याद्द्महस्वरोदये ॥ 24 ॥ खानपानादिकं सर्व वस्त्रालंकारभूषणम् ॥ विद्यारंभं विवाहं च कुर्या - जीवस्वरोदये ॥ 25 ॥ प्रासादारामहम्र्म्याणि देवतास्थापन तथा ॥ राज्याभिषेचनं दीक्षा कर्तव्यं राशिके स्वरे ॥ 26 ॥ शांतिकं पौष्टिकं यात्रां प्रवेशं बीजवापनम् ॥ स्त्रीविवाहस्तथा सेवा कर्तव्या भस्वरोदये ॥ 27 ॥ वर्णस्वरेति ॥ 23 ॥ मारणं मोहनमिति ॥ 24 ॥ खानपानादिकं सर्वमिति ॥ ॥ 25 ॥ प्रासादारामेति ॥ 26 ॥ शांतिकं पौष्टिकमिति ॥ 27 ॥ शत्रूणां देशभंगं च कोटयुद्धं च वेष्टनम् ॥ सेनाध्यक्षस्तथा मंत्री कर्तव्यं पिंडिकोदये ॥ 28 ॥ योगेन साधयेद्योगं देहस्थं ज्ञानसंभवम् ॥ आर्णवं शांभवं चैव शाक्तेयं च तृतीयकम् ॥ 29 ॥ इति स्वरोदये षोडशस्वरविवरणम् ॥ अ इ उ ए औ क ख ग घ शत्रूणां देशभंगमिति ॥ 28 ॥ योगेनेति ॥ 29 ॥ इति षोडशस्वरविवरणम् ॥ तिथिवारं च नक्षत्रं पृथक्पृथक् प्रभा - ॥तिथिवार्न्क्स्स्त्र्स्व्र्च्0 ॥ षितम् ॥ यत्तदेकत्र संमील्य कुर्याद्वर्णस्वरादधः ॥ 1 ॥ यस्य नामादिमं वर्ण तिथिवारर्क्षजं मृत्म्॥ तद्दिनं वर्जयेत्तस्य हानिमृत्युकरं ytH॥2॥ anena svarayogena zatrUNAM maarnnaadikm||mNtryNtrkriyaa होमं साधयेत्तद्दिने बुधः ॥ 3 ॥ इति तिथिवारनक्षत्रस्वरचक्रम् ॥ 1 6 11 12 तिथिवारं च नक्षत्रमिति । तिथिस्वरोदयः वारस्वरोदयः । ग्रहस्वरोदयः । नक्षत्रस्वरोदयः । एषां उदयाः पृथक्पृथक् उक्तायत्र वर्णस्वरवशात् तिथिवारनक्षत्राणांत्रयाणांयुवा लभ्यते यात्रासु युद्धे वादे च विशेषः मं.र.2 बु.चं. बृ ॥ 1 ॥ अथैषां यंत्रमिलने मृतलक्षणं भवेत्तद्दिनवर्ज्य रे 7 पु u5 अ 5 मित्याह यस्य नादिमं वर्णमिति ॥ 2 ॥ aneneti yaddine vA. ku.. yu. zra Shree Sudharmaswami Gyanbhandar-Umara, Surat cha Da dha bha va ja Dha na ka8 ya ma za 2 3 7 8 pa Ta tha oc 2 | 20 Jie va 9 ca 13 14 to to da sa ha la tow the 5 2 2 la 5 10 15 zu za mR www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________ 0 / 0 / | मास अन्द (28) नरपतिजयचर्यातिथिवारनिं मृतीमति लभ्यते शत्रो मवशेन तद्दिने मंत्राभिचारेण शत्रु साधयेदित्यर्थः ॥ 3 ॥ इति तिथिवारनक्षत्रस्वरबलम् ॥ बालस्वरादिकावस्था ॥ स्वरावस्थाभागचकम् ॥ भानुसंख्या भवति घ. | दि. | प. | मा. R. | a. | वर्ष दा.व. ताः॥ उदयं चक्रमे- दि. . | 1 णैव स्वरभुक्तिप्रमाणतः ॥ 1 ॥ घटि-4. 0 | पक्ष काख्ये दिने वर्षे पक्षे 27 मासे ऋत्वयने तथा ॥ द्वादशवर्षे अवस्था ज्ञायते स्वरे ॥ 2 ॥ भपलानि घटी पंच सांद्रयहोर्द्धदिनद्वयम् ॥ युषटकं पक्षमासाब्दमवस्थाप्रामतिः क्रमात् ॥ 3 ॥ भुक्तस्वरप्रमाणं तु स्वखभोगेन त्द्भ्जेत्|ग्ताव्स्थाग्ताण्केन् शेषं तत्कालजा मता ॥ 4 ॥ मूला ca1बाला2 शिशु 3 हासिका च 4 कुमारिका 5 यौवन 6 राज्यदा च 7 ॥ अथबालकुमारादीनां संख्याप्रमाणमाह |बाल्स्व्रादिकाव्स्थेति॥1॥dvaadshaavsthaaH कुत्र भवत्याकांक्षयाह । घ्त्तिकाख्येति॥2॥ghttikaadikaal'vsthaanaaN स्थितिप्रमाणमाह । भपलेति ॥ 3 ॥ भुक्तस्वरेति । अथ बालादीनां प्रत्येकं द्वादशावस्थोदाहरणम् । चैत्रशुक्लप्रतिपदा भुक्तघटिका 33 दिनावस्थाहारप्रमाणं पंचघट्यः पंचहारेण प्राप्ताः षडवस्था भुक्ताः6शेष घटी स्प्त्माव्स्था:विद्य्ते। यस्य प्रतिपदालसंज्ञा कुमाराख्या युवाख्यावृद्धा मृताच तत्रवाला सप्तमी राज्यदा कुमाराख्या शांतिकरी सकामतुष्टियुवाख्या वृद्धाख्यारात्रिनिद्रा मृताह्नि दाहा । एता बालाद्यावस्था पंचघटीप्रमाणेन त्रयस्त्रिंशद्धटिकासु निर्न्नीता|त्त्र्देव्द्त्त्स्य् दिनचर्याया वर्णस्वरःउकारवशेन देवदत्तस्य प्रतिपत् कुमाराख्या तद्वलासु देवदत्तस्य शांतिकरी अवस्था भविष्यति । अनेनोदाहरणेन सर्वेषामवस्थाफलं निर्न्नेत्व्य्म्|एतानि पंचावस्थाफलानि द्वादशद्वादशसंख्यानि स्वस्वभुक्तिप्रमाणेनघटिकाख्ये दिने पक्षे मासेऋत्वयने तथेत्यादिसमयेषु व्क्त्व्येत्य्र्थ्ः॥4॥ अथाऽवस्थागणनमाह मूला च बाला चेति ॥ 5 ॥ क्लेशा च 8 निंद्या 9 ज्वरिता 10 प्रवासा 11 मृता च 12 बाला स्वरजा अव्स्थाः॥5॥svsthaa1shubhaa 2 mogha 3 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (29) तिहर्ष 4 वृद्धि 5 महोदया 6 शांतिकरी 7 सुदर्पा ॥ 8 मंदा 9 शमा 10 शांतगुणोदया च 11 मांगल्यदा 12 द्वादशधा कुमारे ॥ 6 ॥ उत्साह 1 धैर्यो 2 ग्र 3 जया 4 बला च 5 संकल्पयोगा च 6 सकाम 7 तुस्स्त्तिः8॥ सुखा 9 च सिद्धा 10 च धनेश्वरी च 11 शांताभिधा 12 द्वादशधा युवाख्ये ॥7॥वैक्ल्य् 1 शोषा च 2 तथा च मोघा 3 च्युतेंद्रिया 4 दुःखित 5 रात्रि 6 निद्रा 7 ॥ बुद्धिप्रभंगा ca8 तपा च 9 क्लिष्टा 10 ज्वरा 11 मृता 12 द्वादशधा च वृद्धे ॥ 8 ॥ छिन्ना 1 च बंधा 2 रिपघातकारी 3 शोषा 4 मही 5 ज्वालन 6 कष्टदा च 7॥न्नाण्किता 8 भेदकरी च 9 दाहा 10 मृत्युः 11 क्षया 12 द्वादशमृत्युजा इमाः ॥ 9 ॥ एवं षष्टिरवस्थाः स्युरवस्थापंचके स्दा॥ सर्वासु तासु विज्ञेयं स्वनामसदृशं फलम् ॥ 10 ॥ इति बालस्वरादीनां षष्टिः स्व्राव्स्थाः॥ स्वस्थेति ॥ 6 ॥ उत्साहेति ॥ वैकल्यशोषेति ॥ 7 ॥ 8 ॥ छिन्ना चेति ॥ 9 ॥ एवमिति ॥ 10 ॥ इति बालस्वरादीनां स्स्स्स्त्तिस्व्स्थाः॥ पूर्वस्मिन्नस्वरः स्वामी इस्वरो दक्षिणे ॥dishaasvr चक्रम् ॥ तथा |उस्व्र्ः पश्चिमे ज्ञेय ए सौम्ये मध्य । ओस्व्र्ः॥1॥ यस्यां दिश्युदयं याति |za6:15 स्वरस्तत्पंचमी दिशम् ॥ वर्जयेत्सर्वकार्येषु यात्राकाले vishesstH॥2॥ पृच्छति पृच्छकस्थास्नुः स्वरस्यास्तमितां dishm॥हा- | निमृत्युभयं भंगो जायते नात्र संशयः ॥ 3 ॥ इति dishaasvrckrm॥ युद्धादिषु स्वस्ववलमाह । पूर्व्स्मिन्न्स्व्रेति॥1॥ यस्यां दिशीतीपंचमी दिशं वर्जयेदित्यत्र यात्राद्यष्टौ स्व्राः॥तेस्सां कस्य बलेन दिशं पंचमी मृतां व्र्ज्येत्|किम्पि नोक्त्म्। अत एव ज्ञायते क्वेर्भिप्राय्ः। वर्णस्वरादेव यो वर्णस्वरो यस्य तस्य सा दिक् । तत्पंचमी व्र्ज्येत्|य्था देवदत्तस्य वर्णस्वर ओकार्ः|ओकार्स्य् मध्ये स्थितिः मध्यात्मादक्षिण्येन . a. ओम da.i.bhadrA रिक्ता पूणा 4 ॥ 14 ॥ 95 / 10 / 15 za713 जया 68 / 13 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________ ( 30 ) नरपतिजयचर्या । देवदत्तस्य पंचमी दिकू उत्तरा देवदत्त उत्तरां यात्रां युद्धे विवादे च सर्वदा वर्जयेत् । संग्राम सेनामध्ये तां दिशं न समाश्रयेत् ॥ 2 ॥ अथ दिक् स्वरोस्तमिते प्रश्नफलमाह । पृच्छक इति ॥ 3 ॥ इति दिशास्वरचक्रम् । तिथ्यादावुदयं याति तिथिस्वराद्घटीस्वरः ॥ बालस्वरादिकः प्रश्न फलं तस्य वदाम्यहम् ॥ 1 ॥ तिथिभुक्तघटी संख्यां कृत्वा पलमयीं ततः ॥ ऋक्षवह्नि 327 हृते शेषे स्वरस्तत्काल संभवः ॥ 2 ॥ यदुद्दिश्य कृतः प्रश्नः फलं तस्य प्रजायते ॥ यत्र नोहिश्यते किंचित्तत्र प्रष्टुः शुभाशुभम् ॥ 3 ॥ तिथ्यादाविति । तिथ्यादौ तिथिप्रारंभसमये तदादितो यः तिथिस्वरः तस्मात्स्वरासार्द्ध । 5 ।27॥ प्ण्च्घ्त्ती। स्वर उदयति चेत्प्रष्टुर्यस्य बालकुमारादिलक्षणो घटीस्वरो भवति तस्य प्रष्टुः फलं ब्रवीमि ॥ 1 ॥ तत्करणमाह ॥ तिथिभुक्तघटीति । चैत्रशुक्लप्रतिपदि अस्वरस्योदयः । तिथिभुक्तसंख्या घटयः पंचदश 15 तस्य पलानि नव शतानि 900 ऋक्षवह्नि 327 हृतानि लब्धं स्वरद्वयम् 2 शेषम् 346 शेषे अकारात्तृ स्वरः उदितः यदि देवदत्तेन प्रश्नफलवक्तृसमीपात् प्राकूदक्षिणे पश्चिमे वा उत्तरेऽवस्थितेन प्रश्नः कृतः सर्वतोभद्रचक्रोक्तलक्षणेनास्तमिता दिक् । यत्कार्यमुपलक्ष्य प्रश्नस्तदा तत्कार्यहानिर्वक्तव्या । संग्रामादिसाहसकर्मणि भयभंगः । युद्धे मृत्युनैरुज्यप्रैने मृत्युः इत्यादीनि वदेत् ॥ 2 ॥ अथवा सा दिक बालाद्या तदर्थमाह । यदुद्दिश्य इति । यदि देवदत्तेनान्यमुद्दिश्य प्रश्नः कृतः यज्ञदत्तस्येदं कार्यं भविष्यति । तदा यज्ञदत्त स्वरवशेन बालाद्यादिद्दिशमवधार्य फलं ब्रूयात् । यदि लाभादिकं नोक्तं कस्याप्यभिधानमपिन । तदा देवदत्तस्यैव नामस्वरवशेन अस्तमितचाला दिदिशं ज्ञात्वा फलं ब्रूयात् ॥ 3 ॥ बालोदये यदा पृच्छा लाभार्थे स्वल्पलाभदा ॥ रुजाते चिररोगं च गमे हानिः क्षयं रणे ॥ 4 ॥ कुमारोदयवेलायां लाभो भवति पुष्कलः ॥ रुजो नाशं जयं युद्धे यात्रा सर्वत्र सिद्धिदा ॥ 5 ॥ युवोदये भवेद्राज्यं क्लेशच्छेदं च तत्क्षणात् ॥ संग्रामे शत्रुहंता च यात्रा च सफला भवेत् ॥ 6 ॥ वृद्धोदये न लाभः स्यात् क्लेशिनां क्लेशवर्धनम् ॥ संग्रामे भंगमायाति यात्रायां न निवर्तते ॥ 7 ॥ मृतोदये यदा प्रष्टा पृच्छति एवं प्रयोजनम् ॥ तत्सर्व मृत्युदं ज्ञेयं युद्धे मृत्युः सभंगकः ॥ 8 ॥ ओजस्वराः पुमांसः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (31) स्युः स्त्रियो युग्मस्वरान् विदुः ॥ स्वस्वस्वरोदये जाते पुंसां स्त्रीणां बलं भवेत् ॥ 9 ॥ गर्भार्थे पुंस्वरे पुत्रः कन्या कन्यास्वरोदये । युग्मे युग्मं क्षयं नष्टे मातुर्मृत्युश्च sNkrm॥10॥धुनाद्दीस्व्र्योः पुंसोः पुंयुग्मं स्त्रीयुगं स्त्रियोः ॥ तयोस्तु पुस्त्रियोः पुंस्त्री युग्मं गर्भे विनिर्दिशेत् ॥ 11 ॥ इति यामले तात्कालिके स्वरचके prshnbhedaaH॥ अथ बालादिस्वरबलमाह । बालोदयेति ॥ 4 ॥ कुमारेति ॥ 5 ॥ युवोदयेति ॥ 6 ॥ वृद्धोदयोति ॥ 7 ॥ मृतोदयोत ॥ 8 ॥ अथ स्वराणां संज्ञांतरमायप्रश्नमाह । ओजस्वरा इति । ओजस्वराः अ उ ओ एते त्रयो विषमाः पुमांसः पुरुस्साः। समस्वराः इ ए अन्येपि समस्वराः योषित् स्त्रीसंज्ञकाः । स्वस्वस्वरोदये विषमाख्यः पुरुषस्वरोदये पुंसां बलं भवति । ख्याख्यसमस्वरोदये स्त्रीणां स्त्रीजातीनां बलं भवति । एतावत् । स्वस्वस्वरोदये तत्तदाख्यकार्याणि सिद्धिं यांति ॥ 9 ॥ तद्बलात् पृथक् प्रश्नमाह गर्भार्थे इति ॥ प्रष्टा पृच्छति । अस्मिन् गर्भ पुत्रः पुत्री वा भविष्यति तस्मिन्सति तत्काले अकारस्य उकारस्य ओकारस्योदयो भवति तदा पुत्रो भविष्यतीति वाच्यम् । तत्काले इ ए अनयोरुदयस्तदा गर्भप्रश्ने कन्या वाच्या। युग्मे युग्ममिति । पुख्याख्यस्वरोदये युग्मं वदेत् । नष्टे स्वरोदये अस्तमिते पापविद्ध गर्भस्य नष्टता वाच्या । संक्रमे पुरुयाख्यस्वरोदये समाप्तौ मातुर्मुत्युर्वाच्य्ः॥ 10 ॥ अथ युग्मस्वरोदये प्रकारमाह । धुनाडीति । shusvrstisthisvrH| नाडीस्वरस्तत्काले पंचघटिकात्मकांतरोदयस्वरः तौ यदि विषमौ पुंसंज्ञको भवतः तदा पुत्रद्वयं वदेत् एवं स्याख्यौ दिनस्वरनाडीस्वरौ तदा कन्याद्वयं वदेत् ॥ तौ यदि पुस्त्रियौ तयोरेकः पुमान् एकास्त्री तदा पुत्रकन्ये भवत इति वदेत् । अनयोरेकस्मिन्नष्टे तस्य नष्टता स्वरस्य नष्टता । अस्तमितलक्षणेन ग्रहवेधेन वा ॥ 11 ॥ इति नाडीस्वरे prshnbhedaaH॥ जन्मः जन्मपादो यस्तद्वर्णे योक्षरः स्वरः ॥ तेन नाडीस्वरो ज्ञेयः स्वभावः प्राणिनामिह ॥1॥च्प्ल्ः कातरो मूर्खः kRpnnshcaajiteNdriyH|| असत्यो बहुभाषी च जातो बालस्वरोदये ॥ 2 ॥ व्यवसायी कलाभिज्ञः स्त्रीरतः सुभगः सदा ॥ दीर्घायुविग्रही शरः kumaarodysNbhvH||3|| सर्वलक्षणसंपर्णो राजा भवति धार्मिकः ॥ सार्वकालं जयी युद्धे जाते युवोदये शिशुः ॥ 4 ॥ स्त्रीजितो धार्मिकः कामी विवेकी स्थिर्साह्स्ः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________ ए औ (32) नरपतिजयचर्यासत्यवादी सदाचारः पुमान्वृद्धोदयोग- ॥ स्वरप्रकरणे vishessH॥ व्ः॥5॥ क्लेशीसमत्सरः कूरो निष्कर्मों विकलेंद्रियः ॥ सर्वकार्यालसी दुष्टो जन्मक्षस्य मृतोदये ॥6॥इति यामले तात्कालिके स्वरचक्रे जातस्य शुभा धनका शुभनिश्चयः स्माप्त्ः॥ क ख 2 ga3 gha4 च 5 cha6 ज 7 ट 9. 10 tha41 jha8, Da11 य र स 15 अथ जन्मनक्षत्रचरणवर्णवशात् फलमाह । जन्मः जन्मपादति । यस्य जन्मनक्षत्रस्य चरणे जन्म तच्चरणस्य ये वर्णाः । ऐउएओकृत्तिकेत्यादिचरणवर्णाः तद्वणे यः स्वरो भवति तत्स्वरवशात् जन्मकाले यो नाडीस्वरः तस्मिन् बालकुमारादिसंज्ञास्थापनीया । यथा देवदत्तस्य जन्म रेवत्याः प्रथमचरणे तत्र एकस्वरो विद्यते । जन्माने नाडीस्वर उकार आसीत् । एकारवशतो नाडीस्वरः मृतसंज्ञो जातः तत्स्वभावेन जन्मफलम् ॥1॥बाल्कुमारादिनाद्दीस्ण्ज्ञ्य्क्स्व्रे जन्मफलमाह । चपलः कातर इति ॥ ॥ 2 ॥ व्यवसायीति ॥ 3 ॥ srvlkssnnsNpuurnnot||4||striijit iti // 5 // क्लेशी समत्सरोत ॥ 6 ॥ इति तात्कालिकस्वरचक्रे जातस्य शुभाशुभनिर्णयः ॥ क्कारादिद्काराण्ताःप्ण्छ्स्व्स्व्रास्त्था। बलिनः स्युः सिते पक्षे शेषाः सर्वे सितेत्रे॥1॥एक्स्व्र्ः पृथग्वर्णः पक्षयोरुभयोर्यदि ॥ तत्र पक्षबलं ग्राह्यं शुक्लकृष्णविभेदतः ॥ 2 ॥ एकपक्षाक्षरे चैकः svrshcedyodhyodvyoH||shkle गौरोऽपरे कृष्णो युद्धे जयति निश्चि. त्म्॥3॥ पक्षवर्णस्वरैकत्वे कृष्णौ गौरौ भटौ यदि ॥ स्वरासनाक्षरो ह्रस्वो दीर्घो दूराक्षरो जयी ॥ 4 ॥ अथ भटयोद्वयुद्धे विशेषमाह । ककारादीति । शेषाः आईऊअइअउअंअ इत्यादयः सप्तदीर्घाः धनपफबभमयरलवशषसहेत्यादयो वर्णाः कृष्णपक्षे बलिनः । स्वस्मिन् स्वस्मिन् पक्षे स्वस्वजयः । येषां योधानां ककारादिदकारांता वर्णा ऐउएस्वराश्च नाम्नि आदौ भवंति तेषां बलं सितपक्षे भवति ॥ एवं शेषैरपि कृष्णपक्षे बलं ज्ञेयम् ॥ ॥1॥अथ् योधयोः स्वरवर्णाक्ये पक्षबलं सममेव । तत्र योधस्य जया) किं बलं देयमित्याह । एकः स्वरः पृथक् वर्ण इति योधयोः सितपक्षस्वरः एक एव वर्णों यदि तदा पक्षवलं शुक्लपक्षे गौरवर्णस्य बलम् । अथ कृष्णपक्षोक्तस्वरवर्णयोधयार्यदि तदा यः कृष्णवर्णः स जयी कृष्णपक्षे शुक्लपक्षे गौर्व्र्न्न्ः॥कृस्स्न्न्प्क्स्से वर्णायो भवति कृष्णश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । (33) 1 शुक्लपक्षवर्णः स्वराद्यस्तदा पक्षे जयपराजयौ तुल्यौ ॥ 2 ॥ अयमेवार्थः प्रकटयति । एकपक्षाक्षर इति ॥ शुक्लपक्षवर्णा यदि कृष्णपक्षस्वराः योधयोः कृष्णपक्षवर्णाः शुक्लपक्षस्वराः एवं योधयोर्यदि तदा शुक्ले गौरो जयी भवति । कृष्णपक्षे कृष्णो जयी भवति । अत्र वर्णानामेव प्राधान्यम् न स्वराणाम् । यतः शुक्लकृष्णयोरपि वर्णत्वम् ॥ 3 ॥ अथ पक्षस्वरवर्णगौर कृष्णभेदतुल्ये सति जयप्रकारमाह । पक्षवर्णस्वरौरीत । स्वरवर्णगौरकृष्णैकत्वे सति यः स्वरासन्नवर्णो ह्रस्वो गौरो वा कृष्णो वा स जयी भवति । दीघों योधयोर्द्वयोः उच्चस्वरो दूरवर्णश्च एवं द्वयोर्यः स जयी भवति । अथोदाहरणम् । योधयोरेकस्य नामवर्णः ककारः ह्रस्वः । अन्यस्य खकारो द्वावपि तुल्यप्रमाणौ हस्वौ द्वावपि दीर्घौ तदा कवर्णो भटो जयी भवति । हस्वौ द्वावपि द्वावपि दीर्घौ यतः ककारः स्वरनिकटे ॥ अथवा द्वावपि दीर्घौ तदा खकारवर्णभटो जयी । अथवा खकारगकारवर्णाभ्यां भटयोर्नाम तदा स्वरासन्नः हस्वयोर्मध्ये खकारवर्णभटः गवर्णभटं जयति । दीर्घौ तौ तदा गकारभटः खकारभटं जयति । एवं वर्णस्वरचक्रे ह्रस्वदीर्घयोः स्वरासन्नदूरवर्णैर्जयं बलं दद्यात् ॥ 4 ॥ प्रमाणनामवर्णैक्यं युद्धकारकयोर्यादि ॥ तत्र युद्धे बलं देयं यायिस्थायिविभेद्त्ः॥ 5 ॥ योधयोः सर्वभेदैक्ये स्वरे यूनि कुमारके ॥ यायी जयी तथा स्थायी बालवृद्धांतिमस्वरे ॥ 6 ॥ आद्ये तिथौ त्रयो वर्णा द्वौ द्वौ वै शेषयोर्यदि ॥ एवं तिथित्रये ज्ञेया वर्णसंख्या तिथिस्वरे ॥ 7 ॥ वर्णतिथ्यादितिथ्याख्याजन्महानिर्मृतिस्तथा ॥ भीर्जन्मनि रुजा हानौ मृतौ मृत्युर्न संशयः ॥ 8 ॥ इति यामले स्वरप्रकरणे विशेषनिर्णयः ॥ अथ शुक्लकृष्णपक्षादिबलमारभ्य दीर्घो दूराक्षरो जयी आसन्नार्थे तयोः सर्वभेदतुल्यतायां जयोपायमाह । प्रमाणनाम वर्णेति । सर्वभेदतुल्यतायां स्थायियायिभेद एव जयोपायः अथ सर्वभेदजये यस्याधिको न जये भेदलाभो भवति । तथा चायं द्वंद्वयुद्धं कारयेत् । स्वस्य योधस्य बहुभेदबलानि देयानि पश्चात्स्थायियायिभेदेनाधिकं कुर्यात् ॥ 5 ॥ अथ स्थायियायिब्ल्मान्माः। योधयोः सर्वभेदेति । द्वयोर्योधयोः पूर्वोक्ते सर्वजयभेदैक्ये तुल्यसति यायी जयी भवति । कुत्र जयी भवतीत्याकांक्षायां यूनि कुमार के स्वरे सति तत्काले नाडीस्वरे यूनि कुमारे वा प्राप्ते यायी बलमाश्रयेत् । बालवृद्धान्तिमे बालवृद्धमृतस्वरे युद्धकाले स्थायी जयति । स्थायी बलं समाश्रयेदित्यर्थः । पुनः स्थायियायिबलं पुनरुक्त्या प्रकटयति । कुमारयुवयोर्यायी जयी भवति नापरः बालवृद्धांतिमे स्थायी जयी भवति जयिनोऽजयिनो जयपराजयावेवम् ॥ 6 ॥ अथ सर्वकाले सर्वकार्ये तिथिविशेषमाह । आद्ये तिथाविति । 3 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________ (34) नरपतिजयचर्यापश्चात्तिथिप्रधानस्वरो नोक्तः । अधुना उच्यते । अकारे नंदास्त्रयः । तत्राकारादिकोष्ठे सप्त वर्णाः । अक्छ्द्द्ध्भ्वाः। तत्र प्रतिपदि अकछा वर्णास्त्रयः । षष्ठयां डधौ वौ~ / एकादश्यां भवौ वौ~ ॥ इति विभागः । एवमिकारादिषु तिथीनां विभागः ॥ 7 ॥ अथास्मिन् चक्र को विचार इत्याह । वर्णतिथ्यादि इति । तिथिवर्णादौ स्वरचक्रे तिथ्याख्यातिथीनां तिसृणामाख्या नाम भ्व्ति। किं तन्नामेत्याह । ज्ञ्म्हानिर्मृतिस्त्था। अद्यतिथिरेव जन्मनाम भवति । द्वितीयस्य हानिसंज्ञा तृतीयस्य मृतिनाम । एतदुक्तं भ्व्ति। अकछा यस्य नामवास्तस्य प्रतिपजन्मसंज्ञा । षष्ठी तस्य हानिसंज्ञा । एकादशी मृतिः। यस्य डधौ वर्णौ तस्य षष्ठी जन्मसंज्ञा । एकादशी हानिः । प्रतिपन्मृतिः । यस्य भवौ वर्णों तस्यैकादशी जन्मसंज्ञा । प्रतिपद्धानिसंज्ञा । षष्ठी मृतिः । एवमिकारादिषु वर्णतिथिसंज्ञा क्ल्प्या। अथ त्रयाणां फलमाह । भीर्ज्ञ्म्नि। जन्मसंज्ञतियौ भर्भिवति । संग्रामाघशुभकर्मणि हानौ तिथौरुजौ भ्व्ण्ति|मृतौ तिथौ मृतसंज्ञेतिथौ मृत्युभ्व्ति|अथ्स्र्वासां तिथीनामनिष्टफलश्रवणात् किमपि कर्म न क्र्त्व्य्मिति। कालत एव नास्ति । तत्र तिथिर्नास्तीति विचार्य कवेरभिप्राय व्याख्यास्यामाति । आये तिथौ त्रयो वर्णाः तिथिचक्रमिदं नामवर्णवशात् । मृतसंज्ञेषु तिथिषु जन्महानिमृतिसंज्ञातानष्ट दष्टरुग्णशत्रुसमागमादिषु मृततिथिफलमिदं बोद्धव्यमिति ॥ 8 ॥ एतावत्स्वरप्रकारचक्राणि समाप्तानि ॥ यदुक्तं यामले तंत्रे ज्ञातं गुरुप्रसादतः ॥ स्वरादिनफलं वक्ष्ये पुंसां कर्मप्रकाशकम् ॥ 1 ॥ योगपिंडक्षराश्याख्यजीवखेटाक्षरस्वरान् ॥ उत्पाद्य नामतश्चाष्टौ मात्रांतान् स्थापयेत्क्रमात् ॥ ॥ 2 ॥ तस्याधस्ताल्लिखेच्चाष्टौ द्वादशाब्दादिकान्स्वरान् ॥ स्वस्वभोगेन संयुक्तान् भोगश्चैकादशांशकः ॥ 3 ॥ यथोत्तरबला योगादिकाः कालस्वरास्तथा ॥ कालोदयस्वराश्चापि ज्ञातव्याः स्वरवेदिभिः ॥ 4 ॥ अकारादिस्वराधःस्थां संख्यां वेद 4 प्रमाणिकाम् ॥ विन्यस्य क्रमयोगेन ते च विंशोपकाः स्मृताः॥5॥ अथ नामजकालजस्वरमुत्पाद्य तैः षोडशस्वरैर्दिनफलं वक्तुं दिनचर्याप्रकारमाह । यदुक्तमिति । सुगमम् ॥ 1 ॥ योगपिंडक्षेति । सुगमम् ॥ 2 ॥ त्स्याध्स्तालिखेदिति। आदौ योगस्वरं स्थापयेत् । ततः पिंडक्षराश्याद्यान् स्थापयेत् । तेषामधो द्वादशाब्दादिकालजान् स्थापयेत् तत्र योगस्वरकोष्ठकाधः द्वादशाब्दकालजं स्वरं स्थापयेत् । पिंडस्वरादधो वार्षिकस्वरं स्थापयेत् । नक्षत्रस्वराधोऽयनस्वरं स्थापयेत् । राशिस्वराध ऋतुस्वरं स्थापयेत् । जीवस्वरादधो मासस्वरं स्थापयेत् । ग्रहस्वरादधः पक्षस्वरं स्थापयेत् । वर्णस्वरादधः तिथिस्वरं स्थापयेत् । मात्रास्वरादधो नाडीस्वरं स्थापयेत् । तद्धः किं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । (35) स्थापयेदित्याह । स्वस्वभोगेन संयुक्तानिति । द्वादशवार्षिकादिस्वराधः एकादशांशिकांतरोदयस्वरभोगात् वर्षमेकं मासमेकं दिनद्वयं लोकाब्धिनाडिका अष्टत्रिंशत्पलानीत्यादीन् स्वस्वभोगात् स्वस्वाधः स्थापयेदित्यर्थः ॥ 3 ॥ अनिर्णीत फलकथनाय नामजानां कालजानां स्वराणां यथोत्तरबलमाह । यथोत्तरवला योगा इति ॥ 4 ॥ अकारादि स्वराधःस्थामिति ॥ अ 4 इ 4 उ 4 ए 4 ओ 4 ॥ एवंयोगेन विंशतिः 20 ॥ 5 ॥ योगाद्दादशवर्षे स्युरवस्थाः पिंडतोब्दके ॥ भस्वरादयने ज्ञेया राशिस्वरादृतुस्वरे ॥ 6 ॥ जीवान्मासस्वरेवस्था गृहात्पक्षस्वरे तथा ॥ वर्णाद्दिनस्वरे ज्ञेया मात्रास्वराद्धटीस्वरे ॥ ॥ 7 ॥ द्वादशाब्दादिकः कालो यात्राकारादिकस्वरे ॥ स्थितस्तत्र शुभो न स्यात्पंचावस्थाः शुभोपि च ॥ 8 ॥ स्वरौ वृद्धांतिमो दुष्टौ बालपूर्वदलं तथा ॥ शेषं सार्धद्वयं भव्यमिति ज्ञेयाः शुभाशुभाः ॥ 9 ॥ द्वादशवार्षिकाद्या ये स्वांतरोदय संस्थिताः ॥ ते शुभा एकतः स्थाप्या अशुभास्त्वन्यतः पृथक् ॥ 10 ॥ शुभाशुभस्वरूपस्य राशियुग्मस्य मध्यतः ॥ एकस्मात्पतिते शेषे ज्ञेयं तद्दिनजं फलम् ॥ 11 ॥ योगांतद्वादशे वर्षेति ॥ 6 ॥ जीवान्मासस्वरेति ॥ 7 ॥ द्वादशाब्दादिकः काल इति ॥ 8 ॥ स्वरौ वृद्धांतिमाविति ॥ 9 ॥ द्वादशेति ॥ 10 ॥ शुभाशुभेति ॥ 11 ॥ विंशत्या ताडिते शेषे चतुःषष्ट्या विभाजिते ॥ लब्धा विंशो - पकास्तत्र शुभाशुभप्रकाशकाः ॥ 12 ॥ विंशत्येति । अथोदाहरणद्वारेण फलितार्थं यथाज्ञानं तत्कारणं दर्शयामि " लिखेन्नवोर्द्धगा रेखाश्चतस्त्रस्तिर्यगास्थिताः । नामजान् कालजांश्चाष्टौ तत्रोक्तविधिना लिखेत् । तत्र देवदत्तस्य दिनचर्या अत्र शुभाशुभराशीये विचारः अथ शुभपक्षे योगस्वरादुकारात् द्वादशवार्षिकांतरोदय उकारो युवा तस्य संख्या 4 क्षत्रस्वरोऽकार अयनस्वर इकारः कुमारस्तस्य संख्या 4 राशिस्वर ओकारः तद्वशात् ऋतुस्वरः अकारः कुमारः तस्य संख्या 4 जीवस्वरः अकारस्तद्वशान्मासस्वरो युवा तस्य संख्या 4 तदंतर्दशा हि युवा 4 वर्णस्वर उकारः तद्वशाद्दिनस्वरः कुमारः तस्य संख्या 4अत्र स्वरोदयोपि युवा तस्य संख्या 4 मातृकास्वर एकारः तद्वशान्नाडीस्वरो युवा तस्य संख्या 4 अंतरोदयापेइ युवा 4 एवं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________ ( 36 ) नरपतिजयचर्या शुभसंख्या 3 6अथाशुभपक्षे योगस्वर उकारस्तद्वशात् द्वादशवार्षिकस्वर इकारो मृतः तस्य संख्या 4 पिंडस्वरो नकारस्तद्वशात् वार्षिक इकारो वृद्धस्तस्य संख्या 4 अंतरोदये उकारः स तु मृतः तस्य संख्या 4ऋस्वरः अकारः अंतरस्वरोदय उकारो मृतस्तस्य संख्या4राशिस्वर उकारस्तद्वशात् ऋत्वंतरो वृद्धस्तस्य संख्या 4 ग्रहस्वर उकारस्तद्वशात् पक्षस्वरो नृपांतरोदयौ मृतौ तत्संख्या अष्टौ 8 एवमशुभसंख्या अष्टाविंशतिः28शुभसंख्या 36 शुभाशुभयोरंतरे शुभपक्षस्य शेषं शुभसंख्या 8 विंशत्या ताडिते शेषे चतुःषष्टिः 64 विभाजिते । अनया प्रक्रियया गुणिते जातम् 160 चतुःषष्ट्या 64 लब्धं 2 / 32 पादार्द्धं शुभं फलम् । किं तच्छुभफलं तद्विचार्य लिख्यते । कविना नोक्तम् । शुभपक्षे युवाद्वादशाब्दांतरोदयः । मासस्वरो युवा । अंतर्द्दशायुवादीनांतरोदयनाडीस्वरयुवा नाड्युदयापि युवा अंतरोदयोपि शुभपक्षे यूना स्वराः पंच यूनां ये निसर्गबलिनस्ते ग्राह्याः तत्र योगस्वरान् यथोत्तरवलिना नाडीस्वरो नाडीस्वरस्य अधिपतिर्मात्रास्वरः । मात्रायां स्त्रीजनात्फलं वदेदिति ग्रंथकारः । देवदत्तस्य चैत्रशुक्लप्रतिपदि आरंभसमये सार्द्धपंचघटीषु शुभफलं भविष्यतीति पादार्द्धं किं तच्छुभफलम् । आकांक्षा अपूर्णैव स्थिता । अथास्य शास्त्रस्य परमप्रयोजनं दिग्विजयिनां राज्ञां विजयः । यैर्यैर्भूबलादिभिर्विजयो भवति चातुरंगसंग्रामं जयति । यानि भूवलान्यावश्यके न गृह्याणि तान्यस्मिन्नेव स्वरोदये अंतरांतरोक्तानि एकत्रकृत्वाऽनुभूतानि लिख्यते । प्रथमतो नामवर्णबलात् यद्यपि मात्रादयः स्वरा उक्तास्तथापि तेषां वर्णस्वर एव प्रधानः मात्रादयो राज्ञां द्वादशवर्षाभ्यंतरे दिनफलकथनार्थं कथिताः । तथा च स्वरोदयकारेणैवोक्तम् वर्णस्वरसामर्थ्यम् 'सर्वकालं बली वर्णः' इति । द्वंद्वयुद्धार्थे चापि वर्णस्य सामर्थ्यमुक्तम् । तथा च ककारादि इति इत्यादिना द्वंद्वयुद्धे वर्णस्वरबलादेव जय उक्त्ः। अथादौ पंचस्वराणां दिग्बलं ग्राह्य्म्। पूर्वस्मिन्नस्वर स्वामी इति । यस्यां दिशीति । विशेषत इत्यंतम् । अथान्यत्स्वराणां बलं मृतो वृद्धस्तथाबाल इति । यो यस्येति । मृत्युहनेति एकमात्रेति पारगैरित्यन्तम् । अथान्ययुद्धे बलाबलम् । शत्रोमृत्युः स्वरेति नान्यथेत्यंतम् । अथ द्वंद्वयुद्धे बालादिपंचस्वराणां बलाबलम् । मृतो बालस्तथेति एकत्र तिथिवारक्षैः कुमारैस्तरुणस्वरैः यद्दिने जयदा त्याज्या बालवृद्धांतिमस्वराः । अन्यद्बलाबलम् प्रमाणनामवर्णैक्यमिति । कुमारयुवयोर्यायीति । "प्राकृ क्षेत्रगो भवेद्यायी पश्चाद्गामी स्थिरः स्मृतः । प्राग्2a घाती चापि यायी स्यात्पश्चाद्वाती परः स्मृत्ः। यायी काले जयं यायी लभते नात्र संशयः । स्थायी स्थिरेऽन्यथा हानिं स्व्कालादित्रेत्रैः। पूर्वादिदिक् स्वरगतः सुखं यूनि जयो भवेत् । जयः सघातः स्यादाद्यः शेषयोरजयो भवेत्" / अथान्यद्बलम् । "पृष्ठेऽर्के पुरतश्च्छाया दक्षिणेऽकेंथ वामगा । जयी यायी वहत्यकें जयी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । स्थायी विधुस्वरे । वामाग्रगा शारीच्छाया यातुश्चंद्रव सति । जयः ॥ दिनफलस्वरचक्रम् ॥ सूर्यवहे स्थातुः क्षयो वामे शुभः योग पिंड नक्षत्र राशी जीवग्रह । वर्णांश वर्ष अयन ऋतु मास पक्षघ 12 1 72 30 15 60 5 / 27 1 16 38 49 शशी । "अथान्यद्वलं " समरसारे- द्वाद. " प्राचीमुदीचीं वा चंद्रेति" / "प्राक् सौम्यवह्निराक्षसयमपश्चिममरुच्छि वांते च । तिथिवत्तिथिपदमस्थात्म- 1 हरार्द्ध राहुयोगिनी जयदा" | पृष्ठे । 2 दक्षे योगिनी राहुयुक्त । अथान्यो 43 43 21 योगिनीराहुः । "रमगुबुशुशचवाराः । 38 पूर्वतोस्माद्दिगीशाद्भ्रमति युगयुगा 4 शा भुक्तिदंडेन शुक्ले । अहनि निशि च वामे शुक्रवामेन कृष्णं रिपुबलशतहंता पृष्ठगश्चाप्रहर्ता । नागा 8 नि 3 रस 6 रूपा 1 ब्धि 4 नगाश्च प्रहरार्द्धकैः । कालाः सूर्यादिवारेषु वर्जनीया कवौ रणे । समुद्रा 4 द्य 7 क्षि 2 पंचा 5 हि 8 गुण 3 तु 6 प्रहरार्द्धकैः । सूर्यारेज्यबुधाः शनीयमनिशानाथाह्वयाः पूर्वतः सव्ये स्थानपतेर्भ्रमत्यगुरसौ शुक्रे चतुर्थे दिशि । यामार्द्धेन चरत्ययं निशि दिने गत्या पुनवमया पक्षे चासितसंज्ञके हि जयदो दक्षे च पृष्ठे त्म्ः॥ भानुवार क्रमादेते वर्जनीया जयार्थिभिः" / समरसारे । वारेशध्यां विनिवेश्येति । वारप्रवृत्तेर्घटिकाद्विनिघ्नति । स्वराश्याधिपखेटस्य वैरिहोरोदये रणम् । वर्जयेत्सुभटावश्यं इत् ऐर् अत् सदा । शुकारशनिसूर्याणामीशानादिषु राशयः । ज्ञस्य वायौ प्रतीचीदोनैऋत्यो दग्गु रोगृहम् । द्वितीययामार्द्धत एव सूर्यः प्रत्यकक्रमार्द्धति त्त्स्तृतीयाम्। यामे च यामे च पुनस्तृतीयां प्रागंत्यखंडेन यमोत्तराशे । ईशादिकोणं रविवन्निर्हति प्रदक्षिणं शीतमयूखमाली । यामे तृतीयां च ततस्तृतीयद्वितीययामं विनिहंति याम्याम् । गूढाख्यमहरार्द्धन हंति चंद्रोग्निदिक् क्रमात् । हिता यात्राभिमुख्येन हित्वा षष्ठीमसंगरः । प्रागादीशा रविसितकुजराहुयमेंदु सौम्य वाक्पतयः । यस्यां वासरनाथस्तु हिग्योधो रिपुं हंति । हंति सूर्यः शनि शुक्रो बुधं हंति कुजो गुरुम् । तमोर्कमर्कजो भौमं शशी शुक्रं विधुं गुरुः । या दिक् सा दिक्क प्रहर्तव्या दिग्नाथहत दिग्गजाः । दिग्नाथकाल होरायां वासरे च विशेषतः । विरुद्धमहरार्द्ध राहुशशिसूर्यगूढाख्यायां रविबलचंद्रबल होरादीनामप्राप्त बलस्य घातमाह । समरसारग्रंथे । वामांसेत्रविरुद्धयामदलजेति । अथ यस्य योधस्य जन्मराशेर्जन्मोदयाद्वा यत्संख्ये स्थाने ग्रहा भवति तद्वशात्तत्तदंगे घातमाह । लग्नाद्वाशेश्व पुंसः शशि1 रवि 12 शिव 11 दिक 10 व्योमगो 9 द्वीप 8 वेद 4 स्थानेष्वर्थ 56 संस्था रविशशि कुजवित्पूज्यशुक्रादिखेटाः । घातं कुर्युर्यथोक्ताः शिरसेइच वदने हृत्प्रदेशे स मूर्ध्नि वक्षस्यूरुप्रदेशे guda iti tadanu grNthidgiddbhaage| zanicaMdrau guruH Shree Sudharmaswami Gyanbhandar-Umara, Surat 0 or N 0 . a 4 i 4 0 0 0 ( 37 ) 0 0 6 2 32 | 43 | 21 | 5 43 38 49 27 u 4 e 4 U04/ 0 o 0 0 0 0 30 * www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________ (38) नरपतिजयचर्यासूर्यसितौ कुजबुधौ त्यजेत् । प्रागादिषु निषिद्धार्द्धयामे शूलं विशेषतः । द्वंद्वयुद्धे मातृकायाम् । द्वादशो लिखेद्रेखाः षट् 6 रेखास्तिर्यगाश्रिताःआनपुंसकांत्यरहितान्स्वरान्वर्णान् लिखेद्वधः । कचवर्गातरहितानंकांश्चाधो लिखेत् कमात् । बाणा 5 / 5 वह्नी 3 ॥ 3 / ऋतू 6 / 6 / नागा 8 / 8 / 8 / 9 / नंकानंते 9 / ग्रहं लिखेत् । योधयोवर्णमात्राणां संख्यां कुर्यात्पृथक् पृथ्कू। विशेषका?जयी शून्ये शेषे योधः प्राज्यी|अस्स्त्त्भित्त् भजिते प्राप्ते योधयोर्यदि shesske। शून्यं0 वेदा 4 रसा 6 बाणाः 5 शैला 7 रामा 3 माभुवाभुजः मातृकायां क्रमाज्जेता पश्चादग्राग्रगो भटः । यस्य वेदा 4 जयी योधः शेषयोः शून्यवेदयोः । वेदत्वो 4 / 6 यिनः षट् स्युर्वाणजेता रसायोः 6 / 5 ॥ शैलार्थयोर्जयी शैलः 5 / 7 शैलास्यो 3 / 7 विजयी shuciH। जयभाग्धरणी ज्ञेया संग्रामे गुणरूपयोः 31 / सर्वस्माज्जयिनौ बाहू किं पुनर्बाहुरूपयोः ॥ 1 ॥ 2 ॥ प्राग्वखड 6 ग्नि 3 भुज 2 वेद4मतंगज 8 तु 6 खेटा 9 ब्धि 4 वह्नि 3 गगनं0 जित योनिषत्काः । वर्णादधो नरमिती रहिते द्विरूपैः 12 जेता स एव बलपोऽष्ट 8 हृतेधिको य्ः। अथ चक्रद्वयम् सेनापतिः कार्यों द्वितीये शत्रुपलायनम् । अथ बलानां नियममाह । "स्वरच्छायानिलार्केन्दुयोगिनीराहुभूबलम् । प्राप्य युद्धाय तिष्ठेत नान्यथा बलवत्तरम्" / स्वराः के । अकाराद्याः स्वराः पंच पूर्वाशादिषु संस्थिता इति । अथ छायति । पृष्ठे पुरतश्छाया द्क्स्सिन्नेऽकेण्थ्वाम्गेति"| सूर्यचंद्रयोगूढच्छाया । पृष्ठस्थो वायुः सूचयेज्जयम् । अथार्के न्दुरिति प्राचीमुदीची वेति चंद्रभानुरिति । मासेंदोर्मासभानुरिति भानुबलम् । प्राक् सोमानीत्यादियोगिनीराहुः । भूबलं किं क्षेत्रपाली प्रधानात्तदा । जयपराजयचक्रम् । दंदे हि बलम् । अथ स्वरोदयात् ग्रंथात् बलानि लिख्यन्ते " अ इ उ ए कृत्तिकाद्यं होडाचक्रं प्रतिष्ठितम् । द्वंद्वयुद्धे महाहवे । कवौ कोटे च विद्वद्भिश्चक्रमेतद्विचार्यते । आदित्यभुजमानः योधयोर्यदि जन्मभम् । तद्विनः यदा युद्धं जायते विजयैषिणोः । चातुंरगे च कोटे च फलं तत्र वदाम्यहम् । भूपतेजन्मनक्षत्रे तज्जन्मचरणोदये । अर्काक्रांते यदा युद्धं जायते मृत्यवे हि तत् । अन्येषु त्रिषु षादेषु युद्धं घाताय केवलम् । घातः शिरसि वदने घातः स्याद्धृद्योद्रे। यस्मिवाशी रविस्तस्मात् सप्तमो यदि योधयोः । राशिस्तत्स्थे विधौ युद्धं घाताय मरणाय वा । दुर्गरोधे वधे देवं चातुरंगे क्वाव्पि|य्स्य् कस्यापि योधस्य मृत्यु घातं व्देत्सुधीः। योधयोः सप्तमे राशौ सूर्याक्रांतभतो यदि । प्रकोष्ठ दक्षिणे स्कंधे घातः शिरसि जाय्ते। मुखात्प्रदक्षिणांगे तु दुर्गभंगः प्र्जाय्ते|कोत्ताधिपो वा म्रियते राजा वा युधि nshyti॥ ॥5॥s तस्मात्सप्तमं योधो वर्जयेदर्कतः स्वयम् । अथान्यत्संप्रवक्ष्यामि होढाज्ञानेन सूर्यभात् । दशमे योधभे युद्ध तज्जन्मचरणोदये । मृत्युः स्यात्तस्य वातेन dksshstodraadbhvH| द्वादशः यदा युद्धं भास्करान्म्रियते भटः । यातेन हस्तौ भज्येते परं जीवति युद्धकृत् । रविभाद्योधभे युद्धं जायतेथ चतुर्दशे । जन्मपादोदयो घाताद्वाहुपाताद्विनश्यति । तथा पंचदशे युद्धं सर्यभाद्योधभं यदि । जन्मपादोदये बाह्रोः पतनान्म्रियते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तोकास्मेता। (39) भटः । एकोनविंशभेप्येवं संग्रामे म्रियते भटः । एकविंशति 21 भे युद्धं दक्षपादादि नश्यात । पृष्ठे वा जायते घातस्तत्रक्षेत्रे मृतो भटः । चतुर्विंशतिनक्षत्रे योधभं भानुभाद्यदि । जन्मपादे च दिकसंख्ये तुलावृषभयोमतिः । द्वादशैकादशे 12 / 11 मृत्युर्मुहूर्ते मृगमीनयोः । मुहूर्त वर्जयेदेषां रणे द्वंद्वे विशेषतः । सूर्यभादशमे ऋक्षे द्वादशेऽथ चतुदेशे । तिथ्येकीवशञ्चतुर्विशे सूर्यभार्जियेद्रणम् । 10 / 12 / 14 / 15 / 21 // 24 // चतुभिर्घटिकाभिः स्यादुदयाद्योगिनी भ्रमः । प्राक् प्राच्यां 1 धनदे 2 वह्नौ 3 नैरृत्ये 4 दक्षिणे 5 जले 6 / पवने 7 गिरिशे 8 त्येषां भ्रमत्येव पुनः पुनः । यस्तूदयाख्यां जानाति चातुरंगे जयी भवेत् । योगिनी जयदा पृष्ठे दक्षिणे च सदा भ्वेत्। अथ त्त्काल्वारोद्य्ः। "यस्मिन्नहनि यो वारस्तस्य भुक्तिरुदाहृता । चतस्रो घटिका 4 स्तस्मात्तष्ठः पुनरुदेति च । घटिकाभिश्चतसृभि यस्तत्कालवासरः । यथा सोमात् शनिः षष्ठः शनेः सुरगुरुर्यथा । यस्य योधस्य यो राशिस्तस्य योधिपतिः स्मृतः ॥ तस्य वारे तदुदयप्रश्ने निष्फलतां व्रजेत् ॥ तत्कालदिननाथाश्चेरिणोश्चापि निष्फलम् । इंदयुद्धे रणे वापि प्रश्ने युद्धं पराजयम् । यथा यस्य जयो भंगो ज्ञायते च परिस्फुटम् । मेषादीनां च राशीनां ध्रुवकैः कथयाम्यहम् । रामाक्षा 53 रामविशिखाः53 षड्रामा 36 जलधीषवः 54 / तिथयः 15 खाब्धयो 40 द्यब्धि 42 पंचाक्षाः 55 पंचभूमयः ॥ 15 ॥ षड्रामा 36 षट् सरिन्नाथाः 46 षडक्षा 56 ध्रुवका अमी । मेषादीनांक्रमाज्ञया योध्योधुव्योयुतिः। कार्या वह्नि 3 हृता शेषात्फलं वक्ष्यामि स्ण्ग्रे। प्राक प्रहारी जयी दंदे द्विशेषे 2 लभते जयम् । एकशेषे 1'थवा शून्ये पश्चात् घाती जयं लभेत् । प्राक् प्रहारी पदान्पश्चगत्वाग्रे प्रहनिष्यति । पश्चाद् घाती पदान्पंच पश्चाद्गत्वा हनिष्यति । द्वंद्वयुद्धे विशेष च वक्ष्यामि किमपि स्फुटम् । यस्मिन् दिने निशानाथः समगो जन्मराशितः । यस्य योधस्य स जयं लभते नान्यभे मृतौ । जन्मपादोदये पृष्ठे दक्षे घातोऽभिजायते । तस्माद्भटो मृतो वाच्यो रणे कोटेऽथवा कवौ । सप्तविंशतिनक्षत्रे सूर्यभाद्यदि योधभे । संग्रामे मृत्युमाप्नोति जन्मपादोदये भ्त्त्ः॥" अथ दग्धतिथयो रणे वाः । "कोदण्डाद्विषमज्ञेषु सचतुर्थेषु नाद्द्य्पि। द्वितीयाद्याः समा दग्धाः स्थिते कमलबोधने । 2 / 4 / 6 / 8 / 10 / 12 / एताश्च तिथयो दग्धा वर्जनीयाः सदा रणे । मेषलग्नेजमरणं कन्यायां गोगृहस्य च । स्त्रीपुंसोः कर्कटे मृत्युस्तुलायां कर्कटस्य च । सिंहस्य वृश्चिके मृत्युः कन्या मीने मृतिं लभेत् । तुलायां मिथुने मृत्युर्वश्चिकस्य वृषे मृतिः। धनुषो वृषभे मृत्युर्धनुषि मकरस्य c। तुलायां कुंभमरणं मीनस्य मिथुने मृतिः । अथान्यत्संप्रवक्ष्यामि संयोगाद्वारवर्गयोः । पक्षी मरणमाप्नोति संग्रामे रविवासरे । मार्जारमृत्युश्चंद्रह्नि भौमेह्नि मृगभूपतेः । शुनो बुधेह्नि मरणं नागानां गुरुवास्रे। अश्वकानां भृगुदिने शनौ मृत्युर्ग्जाज्योः। अवर्गादिभटा युद्धे रविवारादिषु क्रमात् । तदर्द्धयामहोरायां वर्जयंति विशेषतः । उदयाद्दिमुहूर्तेन meSavRzcikayoma'tiH / परतो द्विमुहूर्तेन mithunAvalayopa'tiH / मुहूर्ते युग्मपरतो मरणं कर्कटस्य तु । कोदंडतौ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________ (40) नरपतिजयचर्यालिसिंहानां मरणं परतो भवेत् । पादपभायां शशि 1 संयुतायां द्विभाजितायां धरणी1 समाजे । शक्रांतकस्थो मृतिमेति योधः शेषश्च तुल्ये विधुतो यदि स्थः । हरेद् यातभान्यंगरामा 36 न्वितानि द्विपैः 8 शेषदिश्यन्तकः कीर्तितोसौ । शुभो दक्षिणांगेऽथ पृष्ठे च वायुः पुरो वामभागे च भंगप्रदा स्यात् । शलाकासप्तके चक्रे मासादिकतारके । प्रायश्चक्रे न्यसेन्मासधिष्ण्ये मासविधुं तथा । दिनभे दिनशीतांशु तस्मात्तात्कालिकं विधुम् । सपादयुग्मघटिका 2 / 15 भुक्तिः समुदयाद्भवेत् । मासेदोईनशीतांशोश्चंद्रस्तात्कालसंभवात् । धिष्ण्ये पंचदशे 15 भानुं स्थापयेत्सर्वदा बुधैः । दक्ष पृष्ठे रविं कुर्याद्वाममग्रे निशाकरम् । जयतीह न सन्देह एकोऽपि शतमाहवे । अथ चरयोगिनी । ऐंद्रे समीरणदिशि त्वथ दक्षिणे च ईशे तथा वारुण अग्निकोणे । कुबेरनैरृत्यककुप्चतुर्भिर्नाडीस्थिता सा चरयोगिनीह" एवं प्रतिपदा देदे घटिके दिशि दिशि तिष्ठति । "ईशानयाम्ये च तथा प्रभञ्जने शचीपतौ नैरृतगुह्यकेश्वरे । कृशा नुकाष्ठावरुणे ककुब्भिर्नाडीद्वयस्था तिथियोगिनीह । जयदा यायिनां वामे स्थायिनो दक्षिणा भवेत् । उभयोर्जायते युद्धं योगिनी वामदक्षिणे । दक्षिणे जयदा प्रोक्ता वामे चैव पलायनम् । वामेथ सन्मुखे भंगो जयदा पृस्स्त्थ्द्क्स्सिन्ने|" अथ संग्रामे योगिनी । उर्दू पश्यति बाणभूपरि 15 मितं पादद्वयं खंदुभि 10 वाम बाहु विधुत्रिभिः 312 परमथो सव्यं च रामेंदुभिः 13 ॥ अग्रं नंदघटीभि 9 रप्यभिहितं पश्येत्सदा योगिनी हाष्टं तां परिवर्जयति विबुधाः सर्वार्थसिद्धयै सदा" अथ राहुः ॥ "शीतके मरुच्छक्ररक्षोयक्षाग्निपाशिनाम् । दले राहुभ्रमत्यहोपरेण c। वरुण 5 वह्नि3धनेश 7 निशाचर 4 त्रिदशनाथ 1 मरु6द्यम 2 शूलिनाम् भ्रमति दिक्षु विशाशकलेन च प्रथमकेन ततोऽथ परेण च । दिक्ष्वायेन जन्मनक्षत्रमारभ्य गणयेदिनभं बुधः । सूर्यनक्षत्रमारभ्य गणयेन्नामभं बुधः । नवभिस्तु हरेद्भागं शेषतो वाहनं व्देत्। गर्दभस्तुरगो हस्ती मेस्स्ज्ण्बूक्सिह्काः। काको मृगो मयूरश्च नवैते न्र्वाह्नाः। गर्दभे धननाशः स्यादश्वे च विजयी भवेत् । गजे बहुगजावाप्तिर्मेषे भोगमवाप्नुयात् । जंबुके भंगमायाति सिंहे युद्धे जयो भवेत् । वायसे च भवेत्कष्टं मृगे कार्य च सिद्ध्य्ति|म्यूरे धनलाभः स्यात् यात्रायाः phlmaadishet"| इति वाहनचक्रम् । अथ वाराधिपान् खेटांल्लिखेत्याच्यादिपूष्णगोः । यत्रात्मजो भवेत्तत्र कालपाशोहि पंचमः । दक्षे पृष्ठे शुभः कालः पाशो वामाग्रगः shubhH। अथ तात्काल्काल्ः। रुद्रः11शरीरं कालस्य पात्रं वेदे 4 थ क्त्रि। षड्विंशे तिआथसंयुक्ते वसुशेषे krmaaddishH|" अथ भूमिः क्स्सेत्र्पाली|विलोमे पूर्वतो मासाश्चैत्राद्या दिक्चतुष्टये । प्रहराः सव्यमार्गेण मासस्थानादि गण्यते । क्षेत्रपाली महाभूमिबैलानां च बलोत्कटा । बलिनां स्याद्वलवती भूरन्या पृष्ठदक्षिणे । इंद्रोंत3कां 1 बुपति 5 वैश्रवणेश्वरासु 7 दिक्षु क्रियादिरविसंक्रमणं क्रमेण । स्यादुद्गमक्षितिरतः प्रहराईभुक्त्या कामाह्वया भ्रमति वाष्टसु दिक्षु नूनम् ॥ 1 ॥ शका 1 लकेश 7 वरुणां 5 तक 3 नायकासु काष्ठासु चैत्रमुखमासपरिभ्रमेण । अर्कोदये भ्रमति भूस्तत इंश Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (41) 11 सूर्य 12 सीष्ट 8 तुल्यघटिका गतिरेककालः । रुद्रां 8 बुनाथ 5 शिखि 3 गुह्यक 7 राक्षसें 4 द्र 1 वातां 6 तके 3 शजल 5 वह्निधनाधिपानाम् । चैत्रादिमासकपरिभ्रमणेन नूनं प्राहुविशुद्धमतयोऽवनिमेकवारम् । ऐंद्रे 1 वायौ जले 5 रुद्रे 8 वारुणे 6 'नी 3 दुराक्षसे 4 / प्राच्यां 1 तक 3 जले सौम्ये 7 चैत्र्मासादिस्ण्क्र्म्ः। दिनं दिनाईयामं च प्रहराई तदग्रतः । एवं भुक्तिप्रमाणेन दक्षपृष्ठगतो जयी । अथ लोहपातज्ञानम् । संघटचके प्रागुक्ते कृत्तिकाद्ये त्रिकोणके । ग्रहयोगफलं वाच्यं नानापातसमुद्भवम् ॥ 1 ॥ एकरेखागतैलोहं रावळकिशिखींदुभिः । mNdaarkshtrubhilohaiN तेंदुभ्यां लोहमादिशेत् ॥ 2 ॥ कृत्तिकात्रयरेखायां भानुभानुज्राह्व्ः। तत्र चक्रगतचंद्रो मेषे लोहं विनिर्दिशेत् ॥ 3 ॥ प्राजापते भृगुसूर्ययुक्ते चतुर्थनाड्यां खलु धीरचंदः । मेषोदये चाद्भुतवायुपातः सकृत्सकृच्चैव जलं प्रवर्त्तते ॥4॥सौम्ये रौद्रे तद्दिशो यातु रेखा जीवे भौमे भानुजे तत्रसंस्थाकुंभे मीने जायते चांबुपातश्चंचद्दानी गर्जते वासवश्च ॥ 5 ॥ पुष्याश्लेषास्थानयोर्या च रेखा तत्र स्थाने ह्यागतौ राहुकेतू । लग्ने कीटे संस्थितौ भौमचंद्रौ प्राहुश्चार्या निश्चितं वज्रपातः ॥ 6 ॥ पित्र्ये पूर्वे 11 / 1 रुद्रदिकसंख्यरेखा भानुभौमो धीषणस्तद्गतश्च ॥सिण्हे लग्ने जायते वह्निपातो मध्यं पादं न स्पृशेदंगनायाः ॥ 7 ॥ रक्ता कृष्णा एकरेखा ग्रहाः स्युः पिंगा रक्ता राशयःसंस्थिताश्च । अत्यद्भुतो जायते लोहपातो दिवसस्याः नूनमाहुर्मुनींद्राः ॥ 8 ॥ शनिस्तथा भास्कर एकरेखागतस्त्रिकोणे खलु एक एव । सिंहे च भानुर्मकरे शनिश्च उभे च लग्ने खलु शीघ्रलोहम् ॥ 9 ॥ असुरेंद्रस्य रेखाया रंध्र 9 दिकू 10 सुत 5 सप्तमाः । चंद्रचांद्री स्थितौ तत्र वायुपातं विनिर्दिशेत् ॥ 10 ॥ एकोनविंशरेखायां जीवसूर्यमहीसुताः । लग्नांशे प्रथमे लोहं द्वितीयांशे तु वज्रकम् ॥ 11 ॥ यत्र रेखास्थितः सूर्यो रेखायां तत्र चंद्रमाः । राहुस्तत्र गतश्चैव लोहपातं विनिर्दिशेत् ॥ 12 ॥ कृत्तिकाद्यष्टमीरेखा रव्यार्की यत्र संस्थितौ । तत्र स्थाने महालोह लग्नांशे यत्र वर्तते ॥ 13 ॥ यत्र रेखास्थितश्चंद्रो भूसुतो वापतिः क्विः। जलजं यस्य लग्नांश ब्रूयावृष्टिं तदा - तम् ॥14॥च्क्रे त्रिकोणे खलु आयुरेखाः स्थिताः परा वा द्वयकृष्णखेटाः । तस्मिन्समायाति विधुदिरेखो वह्निर्धवः स्यात्समये kRshaanoH॥ 15 // आदौ चरांशे खलु लोहपातं मध्ये चरांशे सलिलं च वायुः॥ अंत्ये चरांशे सलिलं सवजं प्रसिद्धपातं कथितं त्रिकोणे ॥ 16 ॥ शेषे स्थिरांशे कथयंति वह्नि मध्ये स्थिरांशे सलिलं च वायुः ॥आदौ स्थिरांशे कचलोहपातं उड्डीशवाक्यं कथयति तज्ज्ञाः ॥ 17 ॥ एकरेखागतश्चंद्रो रविणा राहुणाऽसृजा ॥ जायते तदहयुद्धं दारुणं लोमहर्षणम् ॥ 18 ॥ शनिना यदि चंद्रः स्यादेकरेखागतस्तदा ॥ कवियुद्धाभिघाते च nirdishedvishNkitH||19|| चंद्ररेखागतः क्रूरः संग्राम सूच्येत्व्चित्॥द्वौ चेदवश्यमादेश्यं tryshcetsainyghaatkaaH||20||avshyaayaaN शुना युक्तं कुरखेटद्वयं त्रयम् ॥ एकरेखागतं चापि भवेदाहवसंस्थितिः ॥ 21 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________ (42) नरपतिजयचर्यातुषारकिरणो युक्तः करेण च शुभेन वा॥स्ण्ग्राम्सूच्को न स्यादपरः कूर्युग्भ्वेत्॥2॥ रोहिणेयोशनोभ्यां च नीहाराभ्यांशुरुद्गतः ॥ एकरेखागतो युक्तो जलपातस्तथा भवेत् ॥ 23 ॥ कृशानुकेतुभामाभ्यां गुरुणा भृगुणा जलम् ॥ लोहपातं विनार्किभ्यां युक्तः कुयांनिशाकरः ॥ 24 ॥ साराभ्यां भयं कुर्यात्तमोर्किभ्यां युतो मृतिम् ॥ ज्ञगुरुभ्यां युतः संधि समं शुक्रेण शीतगुम् ॥ 25 ॥ धी 5 विक्रम 3 व्यय 12 जून 7 धर्म 9 शत्रु 6 तनूषु 1 यः ॥ शशांकादपसव्येन स्थितः सोपि युतः स्मृतः ॥ 26 ॥ ग्रहाणां क्रूरसौम्यानामिदं ज्ञात्वा बलाबलम् ॥ युद्धं पातं च घातं च ब्रूयात्तद्नुसारतः ॥ 27 ॥ एकरेखागतैः क्रूरै राहुयुक्तो निशाकरः ॥ रक्तपातो भवेत्तत्र यावत्तैः संयुतः शशी ॥ 28 ॥ गुरुणा भृगुणा ज्ञेन यदा चंद्रः समन्वितः ॥ एकरेखागतो वापि जलपातस्तदा भवेत् ॥ 29 ॥ आदित्येन यदा युक्तो महीपुत्रेण वा शशी ॥ एकरेखागतो वापि युद्धं द्वाभ्यां महाहवः ॥ 30 ॥ एकत्र बुधशुक्रौ च यदि तत्र गतः शशी ॥ यदि तत्र गतो भानुः समुद्रमाप शोषयेत् ॥ 31 ॥ एकरेखां यदारूढौ चंद्रमोधरणीसुतौ ॥ यदि तत्र गतो जीवस्तत्र वृष्टिन संशयः ॥ 32 ॥ " अथ चंद्रस्य वक्रत्वमाह ॥ "वह्विभादिंदुपर्यंत यावंति स्युरुद्द्त्य्था|तेन् द्विगुणितांकोनापसव्यं गणयद्विधुम् ॥ 28 ॥ लोहपातं वदेद्राज्ञे संग्रामक्षेत्रसंस्थयोः ॥ वर्षासु जलपातं च वायुपातं शुचौ वदेत् ॥ अनले घनपर्जन्ये वज्रपातं व्देत्सुधीः॥ अर्कोदये यस्मित्राशौ ये ग्रहास्तेष्वेव पंचघटीपर्यंत तिष्ठति । तदुपरि द्वितीयराशौ स्थाप्याः पुनर्दशदंडोपरि तृतीयराशौ स्थाप्याः एवं संस्थाप्य चिंतयेत् ॥ इति पंचपातचक्रं त्रिकोणम् ॥ " " त्रिनाडिके कृत्तिकाये फणिचक्रेपि पूर्ववत् ॥ दिननक्षत्रसंयोगाल्लोहपातं तदा वदेत् ॥ 7 ॥ 6 ॥ इति त्रिनाडीचक्रम् ॥ वेधश्चके द्वादशारे त्रिकोणोभयसप्तमे ॥ यो यत्रांकोदये खेटस्तं तत्रैव विनिर्दिशेत् ॥ 3 ॥ पंचपंचघटीमानाल्लग्नालग्नं बजेद्ग्रहाः ॥ राहुकेतू सृष्टिमार्गे संहारेकोंदयो ग्रहाः ॥ भ्रमंति राहुवदका अन्ये संहारगामिनः ॥ क्रूरग्रहयुते विहे लग्ने लोहं विनिर्दिशेत् ॥ स्व्ल्पाधिक्भूत्पात्म्र्कादिग्र्ह्योग्त्ः॥shtrusNyogto घोरं मित्रसौम्यैर्न जाय्ते॥ इति द्वादशारलौहम् ॥ अथ लौहपाते स्थान्स्ण्घ्त्त्त्त्माः॥ "अश्वादिसप्तकरण्ये पुष्यषटूक पुरांतिके ॥ चित्रादिसप्तके तोये क्षेत्रे वैश्वाच्चतुष्टये ॥ लौहं वर्षात मार्गेषु पूर्वभाद्रपदात्रये" ग्रामजलसमीपप्रयाणे लौहपातमाह ॥ "तिथिः पंच 5 गुणा कार्या दिनभेन समन्विता ॥ त्रिभि 3 भक्ता शेषमेकं जले लोहं विनिर्दिशेत् ॥ द्वयं ग्रामे तथाकाशे शेषे शून्यं यदा भरेत् ॥ " संग्रामदेव्या दृस्स्त्तिमाः॥ "तिथेः प्राक् घटिकाः पंच दशो15 द्ध वीक्षत shivaa॥dsh 10 वामे दश 10 दक्षे दशा10 नेध्स्थितिभ्र्म्ः|य्त्रास्ति भैरवी दृष्टिस्तत्र लोहं प्रवर्षात ॥ " अथ कविचक्रमाह ॥ " उत्प्रयाणे प्रयाणे वा निशीथे मृगयां गते ॥ शोकार्ते व्यसनं प्राप्ते स्त्रीमद्यासक्तचेतसि ॥ विवाहमित्रसंयोगे शत्रूणां च समागमे । तीर्थे देवालये व्यग्रे सैन्यघाते निनायके । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (43) बहुधा कविकालस्तु क्थितोऽब्ल्भूप्तेः। एतां ज्ञात्वा कविं कुर्यात्संहति नृपति परम् । / कविचक्रं प्रकर्तव्यं चतुरस्रं त्रिनाडिकम् । अग्निभात्रीणि ऋक्षाणि प्रवेशे रुद्रकोणतः । निर्गमे त्रीणि ऋक्षाणि मध्यात्माग्दिशि विन्यसेत् । स्तंभधिष्ण्यानि चत्वारि मध्यस्थानि चतुर्दिशि । प्रवेशे रुद्रचक्रादिकविचक्रमिदं भवेत् । कविः शिखी 1 पिंगलिका 2 कपोत्यात्प्रवेशभे । युद्धार्णवा तु निर्याणे उल्लेखी चटकी बकी । जीवपक्षस्थिते चंद्रे प्रवेशक्षेपि चाकुले । प्रवेशं निर्गमं ज्ञात्वा कवियुद्धं प्रकाशयेत् । कवियुद्धं यत्र धिष्ण्ये तदग्रओण्स्ति पापकः । तदा भवेन्मार्गगमो मार्गरोधश्च पृष्ठगे । जीववारेऽभे शिख्यां समयुद्धं प्रजायते । स्वातावह्नि पिंगल्या यायिनो वह्नि भयम् । पुनर्वसौ भौमदिने कपोत्यां यायिनो मृतिः । युद्धार्णवायां मंदेऽह्नि वह्निभे म्रियते ग्मी। वैश्वे चंद्रेति वोल्लेखी हयं त्यक्त्वा पलायते । चटक्यां वारुणे ज्ञह्नि यायी त्त्सैन्य्योर्मृतिः। बक्यां पुष्ये भृगुदिने यायी बंधनमाप्नुयात् । सदोषामपि निर्दोषामुल्लेखीं वर्जयेकवौ । उदयास्तौ स्वरौ येषां जन्मस्थः सप्तमो विधुः । तहिने ते भटाः सर्वे वर्जनीयाः कवौ रणे । क्रूराः प्रवेशभे यत्र तद्दिशि स्यात्प्रवेशनम् । सौम्याश्चक्रे निर्गमः शुभस्तदिशि निर्गमः । जन्मस्थः सप्तमश्चंद्रः पंचमो नवमोऽथवा । पुरस्य पुरनाथस्य तदा भंगं विनिर्दिशेत् । जन्मलग्ने जन्मराशौ ताभ्यां सप्तमकेपि च । पुरस्य पुरनाथस्य तत्काले भंगमादिशेत् । भूबलं पृष्ठतः कृत्वा पुरश्च पुरभक्षकम् । घातपातदिशं हित्वा कवियुद्धं समाचरेत् । निर्गमः स्थिते चंद्रे क्रूरखेटैबहिः स्थितैः । निशीथे वेष्टकान् सुप्तान निहन्युः पौरवासिनः । तीक्ष्णैः साधारणैः क्रूरैर्युद्धयोगे त्रिपुष्करे । kecinnreshbhaatkecitsthaanbhaackrmuucire| इति कविचक्रम् ॥ सूर्यभादिदुपर्यतं वह्निभागावशेषितम् । नर एकं 1 भ्रमौ दौ 2 तु शूलं पूर्णे विनिर्दिशेत् । नरेण द्विगुणा बुद्धिर्भमो दूरान्निवर्तते । शूले संजायते सिद्धिः संग्रामपि चतुर्विधे । रविसोमकुजाः सौम्यशनिजीवस्तमः क्विः। प्राच्यादिदिनभात्रीणि न्यसेत्क्रूरस्थिते मृतिः । जन्मभेकिभे मृत्युभंगः स्यात्कुजराहुगे । शुभस्थानाश्रिते सिद्धिर्योधुस्तारामये कवौ । अथ भरवैगौरीसंवादे त्रिकोणसंघट्टे । "त्रिकोणं नवभिर्दडरेखाभिर्वेधसंयुतम् । कृत्तिकादिगते देवि चन्द्रः पापग्रहं त्यजेत् । अपसव्ये भवेच्चंद्रः सव्ये चैव दिवाकरः । एकरेखां गतौ तौ तु लोहं तत्र विनिर्दिशेत् । कृत्तिकादीनि सव्यानि मघादीन्यपि सर्वतः । मैत्रेयादीनि सव्यानि वसुसप्तापसव्यतः । सव्यापसव्यमेवं तु गणयेदुक्तकर्मणि । भौमज्ञगुरुयुक्तंदुरथवा राहुस्ण्युत्ः। अग्निज्वालां करिष्यति लौहपातैर्न sNshyH। एकनाडी यदा प्राप्तौ राहकों केतुमंगलौ । तद्दिने जायते युद्धं चातुरंगे महाहवे । शन्यकों बुधचन्द्रौ वा जायते दारुणो रणः । कुजराहोर्यदा दृष्टिश्चंद्ररेखा युतौ य्दि। एकनाडी समायातो चंद्रमोधरणीमुतौ । तत्र पश्चाद्रते जीवः पाषाणं ज्ल्पात्न्म्। उदयादिगता दंडा नवघ्ना नख 20 भाजिताः । भुक्तास्त्वानक्षसंयुक्ताः शेषे तात्कालिका ग्र्हाः॥9॥" इति संघदृचक्रम् । "सेना पादौ कुंतपरा नरांग तत्पतिः स्मृतः । उदरे खड्गिणः प्रोक्ता हृदये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________ ( 44 ) नरपतिजयचर्या - वाहवाहकाः । स्कंधौ गजा भुजौ रथ्या करांगुल्यो धनुर्धराः । वाद्यवादनकं पृष्ठे मंत्री जिह्वा द्विजा रदाः । दैवज्ञोक्षी नृपः प्राणं श्रवणौ हेरवारकाः । पताका छत्रचमरध्वजाः क्लेशकलापकाः । सेनोपकरणं सर्वं रोमावलिरिति स्मृतम् । प्रस्थानर्क्ष शीष्णि देयं 1 श्रुतौ 2 नेत्रे 2 इयंद्वयम् । एकं 1 घ्राणे रसनायामकें 1 दत्तेषु सागराः 4 / पृष्ठे 2 स्कंधे 2 भुजें 2 मुल्यां 2 हृदये च द्वयंद्वयम् । एकैकमुदरे 1 गुह्ये 1 चत्वारि चरणद्वये । सर्वोपकरणं शेषं न्यासः सनास्वरूपकः । यदंगस्थाः क्रूरखेटास्तदंगो भिद्यते प्रैः। सौम्यग्रहा यदंगस्थास्तदंगो जयमाप्नुयात् । राहुस्थाने गतो वाहाद्रविनेमिरथाद्भयम् । पदातिभिः कुजस्थाने मंदस्थाने गजाद्भयम् । चातुरंगः कृता पीडा केतुस्थाने प्रजायते । यदंगे सकलाः क्रूरास्तंदगो मृत्युमाप्नुयात् । मिश्रामि श्रफलाः सौम्यमंदा वा यदि वास्तगाः । मंदे शिरोंधिघ्राणस्थे नृपः शस्त्राद्विनश्यति । अत्रैव राहुशिखिनी राज्ञो बंधनदायकौ । ददाति सक्षतं भौमस्तराणभंगदायकः । नाभेरधस्थिताः पापाऊद्धैः सौम्या जयावहाः । विपरीता मृत्युकराः सैनिकस्य नृपस्य च । मिश्रा भंगप्रदा युद्धे पापा यदि ब्लान्विताः। विजयो जायते राज्ञः सौम्याः पादबलाधिकाः ॥ 12 ॥ इति सेनाचक्रम् ॥ 9 ॥ योगे स्वकर्मतः पिंडे शरीराद्धे सुहृज्जनात् ॥ राशौ स्वकुलतो जीवे स्ववित्ताद् गृहतो रिपोः ॥ 13 ॥ वर्णे स्वस्वामिनोज्ञेयं मात्रायां स्त्रीजनात्फलम् ॥ एवं ज्ञात्वा वदेद्विद्वान् दिने फलं शुभाशुभम् ॥ 14 ॥ इति यामले दिन फलस्वरचक्रम् ॥ गुह्याद्गुह्यतरं सारमप्रकाश्यं प्रकाशितम् ॥ इदं स्वरोदये ज्ञानं ज्ञानानां मस्तके स्थितम् ॥ 1 ॥ सूक्ष्मात्सूक्ष्मतरं ज्ञानं सुबोधं सत्यप्रत्ययम् ॥ आश्चर्यं नास्तिके लोके आधारमास्ति के जने ॥ ॥ 2 ॥ दुष्टे च दुर्जने क्षुद्रे ह्यसत्ये गुरुतल्पगे ॥ हीने सत्ये दुराचारे स्वरज्ञानं न दीयते ॥ 3 ॥ शांत zur3e सदाचारे गुरुभक्तैकमान से ॥ दृढकृत्ये कृतज्ञे च देय एष स्वरोदयः ॥ 4 ॥ इति यामले स्वरप्रशंसा ॥ योगेति ॥ 13 ॥ 14 ॥ इति दिनफलस्वरचक्रम् । कथितस्वरनिर्णयस्य सकलाज्ञे यस्योपयोग्यतामुपदर्शयति । गुह्याद्गुह्येति ॥ 1 ॥ सूक्ष्मेति नास्तिके मिथ्यादि नो आश्चर्यं विस्मयकारणम् ॥ 2 ॥ 3 ॥ 4 // इति स्वरप्रशंसा । अथान्यत्संप्रवक्ष्यामि शरीरस्थं स्वरोदयम् ॥ हंसचारस्वरूपेण येन ज्ञानं त्रिकालजम् ॥ 1 ॥ कुंडलिनी महाशक्तिर्नाभिस्था Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________ जयलक्ष्मी टीकासमेता । ( 45 ) हिस्वरूपिणी ॥ ततो दशोर्ध्वगा नाड्यो दश चाधोगतास्ततः ॥ 2 ॥ द्वेद्वे तिर्यग्गते नाड्यौ चतुर्विंशतिसंख्यया ॥ कुंडलिन्या महाशक्तेः मूलमार्गा भवत्यमी ॥ 3 ॥ तेभ्यः सूक्ष्ममुखा नाड्यः शरीरस्यातिपोषिकाः ॥ शतानि सप्त जायंते सप्तोत्तराणि संख्यया ॥ 4 ॥ प्रधाना दशनाड्यस्तु दशवायुप्रवाहिकाः ॥ नामा - नि नाडिकानां च वातानां च वदाम्यहम् ॥ 5 ॥ अधुना पंचस्वरव्याख्यानानंतरं देहस्थवामदक्षिणस्वरयोराद्यमुनिप्रोक्तस्वरूपयोः हंसचाराख्ययोः श्लोकानां व्याख्यानं यथाज्ञानं करोमि । अथान्येति । अथशब्दोऽत्रानंतयें ॥ 1 ॥ अथानंतरं पंच स्वरकथनानंतरं हंसचारस्वरूपेण शरीरस्थं स्वरोदयम् । दक्षिणवामस्वरोदयं वक्ष्यामि कुंडलिनीति । यथा सदा उदयति दक्षिणः स्वरो वामः स्वरो वा तथा व्याख्यास्यामि । शक्तीनां मध्ये महाशक्तिः । देहिनां नाभिस्थानं विद्यते । तस्य नाम कुंडलिनीति । किंरूपा अहिस्वरूपिणी । सर्पिणी च कुंडलीभूता विद्यते । सा देहस्थानां नाडीनां मूलभूता । तथाच । तत इति । ततस्तत्स्था कुंडलिनीभूता या दश नाड्य ऊर्ध्वगताः । दश नाड्योधोगताः ॥ 2 ॥ द्वेद्वे तिर्यग्गते इति । तस्या एव कुंडलिन्याः । नायौ तिर्यग्गते ज्ञेये एवं चतुर्विंशतिनाड्यः कुंडलिनीशक्तेर्मूलमार्गाज्जाताः ॥ 3 ॥ ताभ्य इति । ताभ्यश्चतुर्विंशतिनाडिकाभ्यः सप्तोत्तराणि शतानि जायंते ताः शरीरस्य देहस्य अतिपोषिकाः पुष्टिकारिण्यः । यतः कृताहाराऽन्नादे रसवाहिन्यः । यत्र यत्र प्रतता विस्तृताः तत्रतत्र रसान् नयंति । तत्तन्मार्गगता रसाः शरीरं पुष्णंति ॥ 4 ॥ प्रधाना दश इति । तासां मध्ये दश नाड्यः प्रधाना विद्यते । तास्तु दशसंख्यानां वायूनां प्रवाहिकाः । ताभ्यो दश वायवः शरीराद्वहिः प्रभवति । तासां दशनाडीनां वातानां च दशानां नामानि वदामि ॥ 5 ॥ इडा 1 पिंगला 2 सुषुम्ना 3 गांधारी 4 हस्तिजिह्विका 5 ॥ पूषा 6 यशा 7 च व्यूषा 8 च कुहूः 9 शंखिनिका 10 तथा ॥ ॥ 6 ॥ प्राणोऽपानः समानश्च उदानो व्यान एव च ॥ नागः कूर्मः कृकश्चैव देवदत्तो धनंजयः ॥ 7 ॥ प्रकटो वायुसंचारो लक्ष्यते देहमध्यतः ॥ इडा पिंगला सुषुम्नाभिर्नाडीभिस्तिसृभिबुधैः ॥ 8 ॥ इडानाडीस्थितश्चंद्रः पिंगला भानुवाहिनी ॥ सुषुम्ना शंभुरूपेण शंभुसस्वरूपकः ॥ 9 ॥ शक्तिरूपः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________ (46) नरपतिजयचर्यास्थितश्चंद्रो वामनाडीप्रवाहकः ॥ दक्षनाडीप्रवाहश्च शिवरूपी दिवाकरः ॥ 10 ॥ अथ नाडिकानां नामानि । इडा पिंगलेति । सुगमम् ॥ 6 ॥ अथ वातानां नामानि । प्रान्नोपान्ति। एते दश वायवः । इडा नाडी हृदयाद्दक्षिणनासापुटाभिमुखी तस्यां प्राणो नाम वायुर्वहति । पिंगला नाम नाडी हृद्याराम्नासापुत्ताभिमुखी। त्त्रोदान्वायुस्तिस्स्त्थ्ति। गांधारी नाडी नाभेरधोगता तत्रापानो वायुः। जिद्विका नाम नाभिस्था तत्र समानो वायुः सममेव प्रवहति । व्यानो नाम वायुः सुषुम्नायां तिष्ठति । एवं नागादयः पंच पूषाद्याः पंचसु स्थिताः । एकोऽर्थ्ः|अन्योः प्रथित एव । नासापुटव्याक्षिपुटव्यश्रोत्रपुटव्यमुखनाभिवायुब्रह्मरंध्रादिमार्गेभ्यो दशवायवः प्र्भ्व्ति। अत्रार्थे सनकादियोगिनः प्रमाणम् । एषां प्रयोजनाभावात् सुगमार्थाः ॥ 7 ॥ अथ दशनाडीनां मध्ये तिस्रः प्रथिताः । ताभ्यो वायवो लक्ष्यते । ता आह । प्रकटो वायुरिति। सुगमम् ॥ 8 ॥ इडा नाडी इति। अस्याओंगे विधेयः ॥ 9 ॥ शक्तिरूप इति। अत्र वामनासापुटाद्यो वायुः संचरात स चंद्रः । दक्षिणनासापुटायो वायुः स सूर्यः । सूर्यरूपी शंभुमहेशः । शक्तिरूपी cNdrH। ययोः शिवशक्ती उच्यते । शंभुः स एव हंससंज्ञः ॥ 10 ॥ हकारो निर्गमे प्रोक्तः सकारोंतःप्रवेशने ॥ हकारः शंभुरूपस्थः सकारः शक्तिरुच्यते ॥ 11 ॥ एकैकघटिकाः पंच क्रमेणैवोदयति ताः ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ 12 ॥ मध्ये पृथ्वी अधश्चाप ऊर्द्ध वहति चान्ल्ः॥ तिर्यग्वायुप्रवाहश्च नभो वहति संक्रमे ॥ 13 ॥ धरायेकैकतत्त्वस्य एकइक्घ्त्तिकोद्य्ः॥ अहोरात्रस्य मध्ये स्युस्तेन द्वादश संक्रमाः ॥ 14 ॥ आदौ चंद्रः सिते पक्षे भास्करस्तु सितेतरे ॥ प्रतिपदादितो हानिस्त्रीणित्रीणि क्रमोदयः ॥ 15 ॥ तस्य लक्षणं व्द्ति|ह्कारो निर्गम इति । अत्र शब्दार्था एवान्ण्द्कारिन्न्ः। प्रयोजनाभावात् मायाग्रस्तानाम् ॥ 11 ॥ अथ विज्ञानां ज्ञानहेतुप्रयोजनमाह । एकैकति ॥ 12 ॥ अथैतयोः प्रवहतोः पंचकलानां ज्ञानमाह । मध्ये पृथिवीति । वामे वा दक्षे वा नासापुटे वायौ वहति पूर्णे पृथिवी नाम तत्त्वम् । नासापुटादधो यो वहति ओष्ठं स्पृशन् स वायुजलसंज्ञऊ वहति चानला नासापुटस्योर्ध्वभाग स्पृशन् यो वायुर्वहति तस्य वायोरनल इति नाम । तिर्यग्वायुप्रवाहश्चेति । दक्षिणस्वरो वामो वा द्वयोर्मध्ये स्वोदये यो वायु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (47) स्तिर्य्ग्व्हाति। तस्य प्रवाहवायोर्वायुतत्त्वमिति नाम । नभो वहति संक्रम इति । वामो वा दक्षिणो वा स्वोदये वहन् द्वितीयपुटादपि बहिनिःसरति । द्वितीयपुटे क्र्माव्र्द्ध्ते। स्वपुटाक्रमाद्रजात । यावत्प्रवहकालस्तावत्तिष्ठति । उभयोः स कालोग्रे व्याख्यात्व्य्ः। वामदक्षिणस्वरस्थान ग्रहानाह । वामस्वरमाह । " विचंद्रशुक्रगुरखो वामनाड्यां धरादितः । रविभौमयमाः सर्पकथिताः सूर्यनाडिगाः" वामस्वरे वहति यावत्पृथिवीतत्त्वं वहति ताव्बुध्ग्र्ह्स्योद्य्ः। अप्तत्वे वहति च्ण्द्र्स्योद्य्ः। तेजसि वहति shukrsyodyH। वायुतत्त्वे वहात गुरोरुदयः । एवं दक्षिणवायौ वहति रविभौमयमराहवः । पृथिव्याधुदयक्रमण उदयंति । ग्रहोदये प्रश्ने ग्रहफलमादिशेत् |य्था लग्नवर्तिनि बुधफलं तथा त्दुद्योप्। एवं सर्वग्रहेषु शुभाशुभफलम् ॥ 13 ॥ अथ पृथिव्यादीनां स्थितिकाल्माः। ध्रायेकैक्त्त्वेति|सुग्म्म् ॥ 14 ॥ दक्षिणवामयोः प्राक् प्रवहन् समयमाह । आदौ चंद्रः सितेति त्रिषुत्रिषु प्रागुदयं स्वस्वपक्षयोः सितपक्षे प्रतिपत्रिषुप्राक् वामस्वरोदयः । परतस्त्रिषु प्राक दक्षिणस्वरस्योदयः । तत्परतस्त्रिषु तिथिषु वामस्वरस्योदयः तेन किम् । पंचदशसु तिथिषु प्राक् वामस्य त्रय उदयाः द्वौ दक्षिणस्य एवं तथा च । " प्रतिपत्रिषु चंद्रस्य चतु स्त्रिषु भास्वतः । सप्तम्यादित्रिषु विधोर्दशम्यादिषु भास्व्त्ः। ततस्त्रिषु विधोः प्राक स्यादुदयः स्वेरवेरपि । स्वपक्षे अयमुदयः । प्रतिपत्प्रभृतिरवेज्ञेयः । पंचपंचघटीमानादेकैकस्य हि यो भवेत् |आदौच्ण्द्र्स्त्त्ः सूर्यः सितेन्येर्कस्ततो विध्ः। एवं क्रमेण स्वरयोः पक्षे द्वादशसक्रमाः । सुगमः ॥ 15 ॥ चंद्रोदये यदा सूर्यश्चंद्र H सूर्योदये यदा ॥ अशुभं हानिरुद्वेगस्तदिने जायते ध्रुवम् ॥ 16 ॥ शशांकं चारयेद्रात्रौ दिवा चार्यों दिवाकरः ॥ इत्यभ्यासरतो नित्यं स योगी नात्र संशयः ॥ ॥ 17 ॥ यात्राकाले विवाहे च वस्त्रालंकारभूषणे ॥ शुभकर्मणि संधौ च प्रवेशे च शशी shubhH॥18॥ विग्रहे द्यूतयुद्धेषु स्नानभोजनमैथुने ॥ व्यवहारे भये भंगे भानुनाडी प्रशस्यते ॥ 19 ॥ होमश्व शांतिकं चैव दिव्यौषधिरसायनम् ॥ विद्यारंभं स्थिर कार्य कर्तव्यं च निशाकरे ॥ 20 ॥ अथ विपरीतोदयफलमाह । चंद्रोदये यदा सूर्य इति । शुक्लपक्ष प्रतिपदादिषु यदि प्रायवरुदयस्तहिने हानिः अशुभं किमपि उद्वेगो वा निस्स्कार्न्नात्|एव्ण् कृष्णपक्षे चंद्रोदयः प्राक् तदापि हानिरुद्वेगाद्य्ः॥16॥ अथ वामदक्षिणस्वरयोर्वशीकरणमाहाशशांक चारयेदितावामस्वरश्चंद्रो दक्षिणः स्वरो रविः । तेन दिनाधिपो र्विः। raatriptishcNdrH| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________ (86) नरपतिजयचर्या - शशांकं चारयेदिति । प्रागुक्तं प्रतिपदादिषु त्रिषुत्रिषु " आदौ चंद्रः सिते पक्षे भास्करस्तु सितेतरे " इति सूर्योदयादारभ्य प्रवृत्तिरुक्ता न तिथ्युदये । तिथिर्भूताधिककाले प्रारब्धा भवति । तिथ्युपलक्षणम् । तेन शुक्लादौ प्राकू चंद्रोदयः । कृष्णे सूर्योदयः "अत उक्तं शशांकं चारयेद्रात्रौ " इति । अभ्यासात् स्वराभ्यासिभ्यो योगिभ्य उपदेशमादाय अभ्यासं कुर्वन् रात्रौ वामस्वर एव यथा वहेत्तथाभ्यासं कुर्यात् । दिवा काले सम्पूर्णदक्षिणस्वरवहस्तिष्ठति एवमभ्यासाद्योगी भवति ॥ 17 ॥ अथ वामदक्षिणयोः स्वरयोः कार्ये पृथक् प्रधानतामाह । यात्रा इति । एतानि वामस्वरे वहति कुर्यात् इत्यभिप्रायः ॥ 18 ॥ विग्रहेति । भय इति । भयोपस्थिते यदि प्रश्नो दक्षिणस्वरे वहति तदा भयं भवतीत्यर्थः । एवं भंगप्रश्नेपि ॥ 19 ॥ सुगमम् ॥ 20 ॥ दूरयुद्धे जयी चंद्रः समासन्ने दिवाकरः ॥ वहन्नाडीपदेये च कृते यात्रातिसिद्धिदा ॥ 21 ॥ सूर्ये वहति चंद्रे वा पूर्णपादं प्रचालयेत् ॥ चंद्रे समपदैर्यात्रा सूर्येऽसमपदैः क्रमात् ॥ 22 ॥ पृथ्वीजले शुभे तत्त्वे तेजोमिश्रफलोदयम् ॥ हानिमृत्युकरौ पुंसामुभौ हि व्योममारुतौ ॥ 23 ॥ आपः श्वेताः क्षितिः पीता रक्तवर्णो हुताशनः ॥ मारुतो नीलवर्णः स्यादाकाशो धूम्र एव c॥24॥योध्द्व्य्कृते प्रश्ने पूर्णे च प्रथमो जयी ॥ रक्तसंस्थे द्वितीयस्तु जयी भवति नान्यथा ॥ 25 ॥ अन्यदाह । दूरयुद्धोते । दूरयुद्धे भाविबहुकाले युद्धे सति चंद्रो जयी । कोर्थः । वामस्वरो जयी । दूरयुद्ध इत्युपलक्षणम् । दूरयुद्धे ज्ञानविषये जयाय वामस्वरबलेन यात्रा कुर्यादित्यर्थः । समासन्ने दिवाकरे इति तथा । निकटस्थे युद्धे सूर्यवाहेन युद्धाय यात्रां कुर्यात् । परंतु वहन्नाडीपदेन य एव स्वरो वहति वामो वा दक्षिणो वा । वामे वहति वामपादं चालयेत् । दक्षिणे दक्षिणं चालयेत् ॥ 21 ॥ तत्र पादचालने विशेषमाह । सूर्ये वहतीति । सुगमम् ॥ 22 ॥ अथान्यत् । पृथ्वीजलेति । अथ प्रश्ने शुभप्र शुभाशुभम् । वामे स्वरोक्तकार्याणां प्रश्ने पृथ्वीतत्त्वे वहति जलतत्वे वा तदा वामस्वरवेलायां वामस्वरोक्तकार्यस्य शुभं वदेत् । तेजसि तत्त्वे मिश्रं फलम् । व्योममारुतयोः प्रवहतोः हानिः कार्यहानिः । मृत्युरिति कष्टं वाच्यं प्रश्नः दक्षिणस्वरे वहति प्रष्टुः प्रश्नफलं ब्रूयात् ॥ 23 ॥ अथ प्रष्टुर्विषयरूपमाह । आपः श्वेत इति प्रष्टुः प्रश्नविषये वस्तुनि पृथिव्यादिवर्ण ब्रूयात् ॥ 24 ॥ अथ योधयोः स्वरबलात् जयाजयमाह । योधद्वयेति । यथा केनापि प्रश्नः कृतो देवदत्तयज्ञदत्तयोर्मध्ये को जेता भविष्यतीति प्रश्ने पूर्णस्वरे सति प्रथमो जयी यस्य प्रथमं नामग्रहणं स जयी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (49) वाच्य्ः। अर्थादितरः पराजयी । अथ रिक्तस्थे प्रष्टरि योधयोर्मध्ये यस्य पश्चान्नामग्रहणं कृतं स जयी वाच्य इत्यर्थः । पूर्णरिक्ततामग्रे कथयिष्यति ॥ 25 ॥ युद्धकाले यदा चंद्रः स्थायी जयति निश्चितम् ॥ यदा सूर्यप्रवाहश्च यायी च विजयी तथा ॥ 26 ॥ पार्थिवे सक्षतं युद्धं संधिर्भवति वारुणे ॥ विजयो वह्नितत्त्वेन वायौ भंगो मृतिस्तु खे ॥ ॥ 27 ॥ पूर्णनाडीगतं पृष्ठे शून्यमंगं तदग्रतः ॥ शून्यस्थाने कृतः शत्रुम्रियते नात्र संशयः ॥ 28 ॥ पूर्वोत्तरदिशोश्चंद्रे भानौ पश्चिमयाम्ययोः ॥स्थित्स्त्त्र् जयी युद्धे स्थायी यायी क्रमेण c॥ 29 ॥ वामनाड्युदये चन्द्रः कर्तव्यो वाम्स्ण्मुख्ः॥ सूर्यवाहे तथा सूर्यः पृष्ठदक्षिणगो जयी ॥ 30 ॥ अथ वामदक्षिणप्रवहतोर्यथा जयस्तथाह । युद्धकाले यदेति । युद्धकाले यदा चंद्रो वामः स्यात्तदा स्थायिवलं दक्षिणस्वरश्चेत्तदा यायिबलम् । स्थायियायिवलं स्वरप्रकरणे व्याख्यातम् ॥ 26 ॥ अथ युद्धकाले प्रश्नकाले वा पृथिव्यादित्त्त्व्फ्ल्माः। पाथवेति । खे आकाशतत्त्वे मृतिरिति शेषं सुगमम् ॥ 27 ॥ अथ युद्धकाले पूर्णहीनवामदक्षिणयोः स्वरयोः कर्तव्यमाह । पूर्णनाडीगतामिति स्थायी वा यायी वा विजयाकांक्षी युद्धक्षेत्रे युद्धकाले घातकाले पूर्णस्वरं पृष्ठे कुर्यात् । शून्यनासापुटं तदंगं सकलं च वामं वा. दक्षिणं वा शत्रुसम्मुखे दद्यात् । एवं शून्यस्थानकृतः शत्रुम्रियते घातेनेत्यर्थः ॥ 28 ॥ अथ वामस्वरयोर्वशादिग्बलमाह । पूर्वोत्तरदिशोरिति । चंद्रे वहति वामस्वरे वहति स्थायी योधः पूर्वदिशि उत्तरदिशि वा स्थितो भूयात् । यायी पश्चिमदक्षिणदिशि क्षेत्रे जयाय स्थिरो भूयात् ॥ 29 ॥ अथ वामदक्षिणे वहति भूवलमाह । वामनाडयुदय इति । युद्धकाले वामस्वरे वहति चंद्रो वामसम्मुखः कार्यः । दक्षिणे स्वरे वहति संग्रामकाले सूर्य पृष्ठदक्षिणस्थं कुर्यात् ॥ 30 ॥ शयने वा प्रसंग वा युवत्यालिंगनेपि वा ॥ यः सूर्येण पिवेचंद्रं स भवेन्मकरध्वजः ॥ 31 ॥ जीवेन गृह्यते जीवो जीवो जीवस्य दीयते ॥ जीवस्थानगतो जीवो बालाजीवांतकारकः ॥ 32 ॥राज्य्ण्त्याम्वेलायां प्रसुप्ते कामिनीजने ॥ ब्रह्मजीवं पिबेद्यस्तु बालाप्राणहरो नरः ॥ 33 ॥ अन्दुयोगे पुन्नार्योस्तस्मिन्काले रते सति ॥ तत्क्षणे दीयते चंद्रो मोहमायाति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________ ( 50 ) नरपतिजयचर्या कामिनी ॥ 34 ॥ चंद्रचारे विषं हंति सूर्ये बालां वशं नयेत् ॥ सुषुम्नायां भवेन्मोक्ष एको देवस्त्रिधा स्थितः ॥ 35 ॥ अथान्यत् । शयनेति । यः सूर्येण पिचेचंद्रमिति । " शशांकं चारयेद्रात्रौ दिवा चाय दिवाकरः" / इति प्रथममुक्तम् । अत्र चंद्रोदयो रात्रौ भवति तं वामस्वरं दाक्षीणेन पिबति । कोर्थः । दक्षिणमेव दिवानिशं चारयेत् । अयमस्माकमर्थः । दिवा दाक्षस्वरस्योदयो भवति तेन दिवा वामस्वरेणैवाभ्यासं कुर्यात् । मकरध्वज इव भवति सुंदर इत्यर्थः । वाशब्द उभयत्र समुच्चयार्थः । शयनप्रसंगे युवती यदा आलिंगति तदा यदि वामो वहति तदा तं वामं दक्षिणस्वरेण पिवेत् । स्वरेणैव रतो भूयादित्यर्थः ॥ 31 ॥ जीवेनेति । जीवेन प्राणेन जीवः प्राणो गृह्यते । कोर्थः । दक्षिणस्वरे वहति यदि वामो भवितुमुद्यतो भवति तदा दक्षिणेनैव वामं पिबेत् । वामस्वरोदये दक्षिणमेव स्थिरं कुर्यात्। एवं वामेन दक्षिणं पिबेत् । एवं कृते जीवेन गृह्यते जीवो व्याख्यात्म्। एवं कृते वामस्वरस्थानगतो दक्षिणः दक्षिणस्थानगतो वामः तत्कृते बालाजीवांतकारकोयं स्यात् । बाला सुषुम्नामृत्युस्तस्यांतकारकः । कोर्थः मृत्युं जयतीत्यर्थः । वायुर्वर्द्धते वायुधारणादार्यवर्धते अमुमे वर्थमग्रे फलयति ॥ 32 ॥ रात्र्यंतेति । रात्रेरवसानयामे निद्रां विहाय ब्रह्मवेत्ता योगाभ्यासं कुर्यादिति गुरुपरंपरा । तदा स्वराभ्यासं कुर्वन् ब्रह्म जयेत् । तत्र वेलायां सुषुम्नायां वेलायां मृत्योर्जीवहरो नरो भवति ॥ 33 ॥ अर्कैदुयोग इति । तथा च योगशास्त्रे । "शिव अलिङ्ग्यते शक्त्या क्षणे यस्मिन् गते सति । तत्क्षणे दीयते चंद्रो मोहमायाति कामिनी " ॥ 34 ॥ चंद्रचार इति । सुगमम् ॥ 35 ॥ " भुक्तमात्रे च मंदाग्नौ स्त्रीणां वश्यार्थकर्मणि ॥ शयनं सूर्यवाहेन कर्तव्यं सर्वदा बुधैः ॥ 36 ॥ श्रांते शोके विषार्ते च ज्वरिते मूच्छितेपि वा ॥ सज्जनस्यापि बोधार्थ चंद्रचारं प्रवाहयेत् ॥ ॥ 37 ॥ ऊर्ध्व वामाग्रतो दूतो ज्ञेयो वामपथे स्थितः ॥ पृष्ठे दक्षे तथाधस्तात्सूर्यवाहगतो मतः ॥ 38 ॥ पूर्णनाडीस्थितां दूतो यत्पृच्छति शुभाशुभम् ॥ तत्सर्व सिद्धिमायाति शून्ये शून्यं न संशयः ॥ 39 ॥ अथ दक्षिणस्वरे यत्कर्तव्यं तदाह । भुक्तमात्रेति ॥ 36 ॥ श्रांते शोकोति । भुक्तमात्यक्तार्थेषु दक्षिणस्वरे वहति तानि तानि कुर्वीत । एवं श्रांत इत्यादिकर्मणि चंद्रवाह प्रवाहयेत् । वामस्वरेणैव कुर्यात् ॥ 37 ॥ अथ वामदक्षिणस्वरयोः प्रयोजनमवश्यमेवेत्यर्थमाह । ऊर्द्ध वामाग्रत इति । अथ वामदक्षिणस्वराभ्यासी ज्योतिर्वित् दूतं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । (51) प्रष्टारं ल्क्स्स्येत्। असौ पृष्ठगो वामस्वरानुगतो वा इति वितर्कयेत् । तत्र निर्णीतार्थमाह । य ऊर्ध्वस्थो भवति दूतो यत्र कुत्रचित् आत्मनः सकाशात् उच्चपीठादिप्रदेशस्थःस वाम्ग्त्ःस्थाप्य्ः। वामस्थितः वामगत एव्। अग्रगतश्चेत्पृच्छति तदापि वामभागगत एव बोद्धव्यः । तथा सेनैव प्रकारेण पृष्ठे पश्चात् स्थितः दक्षिणे च स्थितः अधस्तात् स्थितः आत्मनः सकाशात् नीचस्थ आत्मानं प्रष्टुतात् ऊर्ध्वस्थं बुद्धा एवं पृष्ठदक्षिणाधस्थं दूतं दक्षिणगतं ज्ञायते । एवं प्रश्नकाले पृष्ठदक्षिणगते उच्चस्थो वामगतः नीचस्थो वामाग्रतोपि दक्षिणः ॥ 38 ॥ अस्यार्थः प्रश्नोत्तरेणैव फलयति । "सूर्ये च विषमान् वर्णान् समवर्णान् निशाकरे । वाहस्थो भाषते दूतस्तदा लाभोन्यथा नहि । पूर्णनाडीगतो दूतो यत्पृच्छति शुभाशुभम्" अथ व्याख्या । सूर्ये दक्षिणस्वरे वहति सति दक्षिणलक्षणगतो दूतोऽभिलषितप्रश्ने विषमान्वर्णान् वदति एकत्रिपंचादीन् तदा प्रष्टुवछितं पूर्ण स्यादिति वदेत् । एवं निशाकरे वामस्वरे वहति समवर्णान् द्विचतुःषष्ठाष्टादीन् स्वामिलिखिते प्रश्ने वदति तदाप्यभिलषितं भविष्यतीति वदेदिति । अन्यथा नहि । सूर्यस्वरे समवर्णान् वामे विषमान् इति अन्यथा विपरीतं वदेत् । पूर्णनाडीगत इति अस्यार्थोपि स एव शुभं कल्याणादि अशुभं संग्रामादि द्वयमपि पूर्णनाडीगतस्य प्रष्टुर्भवति । शून्य इति । ऊर्ध्वं वामाग्रतों दूत इत्युक्तलक्षणेन शून्यगतः सन् पृच्छति । तदा शुभाशुभमपि दृष्टं तन्नष्टं भवति न सिद्धिमायाति अत्र न संशयः कार्य इत्यर्थः ॥ 39 ॥ पृथिव्यादित्रितखेन दिनमासाब्दकैः फलम् ॥ शोभनं च तथा दुष्टं व्योममारुतवह्निभिः ॥ 40 ॥ अथ शुभाशुभादीनां लाभालाभसमयज्ञानमाह । पृथिव्यादित्रितत्त्वेनेति । अथ प्रष्टुः वामदक्षिण पूर्णगतस्य लाभालाभजयपराजयादिप्रश्ने यदि पृथ्वीतत्त्वं प्रश्नकाले भवति अपूतत्त्वं वा तेजो वा स्यात्तदा शुभाशुभप्राप्तौ कालं वदेत् । सः काल इत्याह । दिनमासाब्दकैः फलम् । पृथ्वीतत्त्वे वहति दिवसेन फलं भविष्यति । अपतत्त्वे वहति मासेन फलम् । तेजारी तत्त्वे अब्देन फलम् । परन्तु तत्फलं शुभाशुभं किं जयाजयलाभालाभादि सर्वं यदा केनापि प्रश्नः कृतः । मया राजतो जीवनं कदा प्राप्तव्यं तदा पूर्णगतस्य दूतस्य पृथिवीतत्त्वे वहति दिनेनैकेन प्राप्तव्यं त्वया जीवनमिति वदेत् । अयमेव शोभनार्थः । तथा दुष्टं व्योममारुतवह्निभिः । स एव प्रष्टा यदि शून्यगतः सन् पृच्छति वामदक्षिणयोरेकतमे वहति व्योममारुतवह्नीनामेकतमे च तदा दुष्टं फलं वदेत् । जीवनं न प्राप्तव्यमित्येवं दुष्टमिति । अथ पूर्णस्वरे वहति पूर्णगतस्य प्रष्टुव्यममारुतवह्निभिः । दुष्टं वक्तव्यं नो वेति कल्पे विरोधात् । स एव प्रष्टा यदि शून्यग इति व्याख्यातं कवेरभिप्रायोऽयमेव । व्योमतत्त्वे वहति दिनैकेन फलम् । वायुतत्त्वे मासेन । वह्नितत्त्वे वर्षेण फलम् । तत्र कस्यापि प्रष्टुरभिलषितम् । मम शत्रुः कदा मृतो भविष्यति तत्र पूर्णगतस्य प्रष्टुः पृथिवीतत्त्वे दिनैकेन मृतो भविष्यति । अपतत्त्वे मासेन्। तेजासे वर्षेण पूर्णगतस्य इदमपि शोभनम् । शून्यगतस्य प्रष्टुः शत्रुर्मृतो bhavi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________ (52) नरपतिजयचर्याप्यात । शून्ये इदमापि शोभनम् । अथान्यदपि विरुद्धम् । पूर्णस्वरे पूर्ण फलम् । शून्यस्वरे शून्यं फलम् । पृथिव्यादित्रितत्त्वेन शुभं फलम् । व्योममारुतवाह्नभिरशुभं फ्ल्म्। तत्र पूर्णे व्योममारुतवह्नितत्त्वानि भवति तदा शुभप्रश्ने मध्यमं फलम् । लाभे स्तोकलाभः । अशुभ पूर्णम् । पूर्णगतस्य दूतस्य शुभप्रैने पृथिव्यादित्रितत्त्वे शुभं पूर्णम् । व्योममारुतादित्रितत्त्वे पूर्णगतस्य शुभप्रश्ने मध्यमफलम् । एवं शून्यगतस्य प्रष्टुः पृथिव्यादितत्त्वैः पंचभिः पूर्ण मध्यं कल्पयेत् । ननु पंचतत्त्वानि वह्नितत्त्वस्य शुभेऽशुभे च प्रधानता तत्र का गतिरित्याकांक्षया व्याख्यायते । एकघटीपर्यंतं वह्नितत्त्वस्य समयः तेन प्रागर्घघट्या वह्नितत्त्वे शुभं वदेत् । उत्तरार्द्धघट्याद्या दुष्टं वदेदिति । इदमपि स्वराभ्यासगम्यम् ॥ 40 ॥ श्वासप्रवेशकाले तु दूतो जल्पति वांछितम् ॥ सत्सर्व सिद्धिमायाति निर्गमे नास्ति सुंदरम् ॥ 41 ॥ व्यवहारी खलो वादी द्विषदायादवञ्चकाः । कुपितः स्वामिचौराद्याः पूर्णस्थाः स्युर्भ्य्ण्क्राः॥42॥ सूर्य चेद्विषमान्वर्णान् समवर्णान्निशाकरे ॥ वाहस्थो भाषते दूतस्तदा लाभोन्यथा नहि ॥ 43 ॥ आदौ शून्यगतः पृच्छेत्पश्चात्पूर्णे विशेद्यदि ॥ तदा सर्वार्थसिद्धिः स्यादिति जानीहि निश्चितम् ॥ 44 ॥ अथ वामदक्षिणस्वरवशादेव अन्यमापि प्रश्नमाह । श्वासप्रवेशकाले त्विति । अत्र प्रश्ने वक्तुरेव स्वायत्तता । स्वराभ्यासी स्वरमना वामदक्षिणस्वरप्रवेशकाले दूतस्य प्रष्टुवौछितं सफलं वदेत् । इदमवश्यं भविष्यतीत्यर्थः । निर्गमे वामदक्षिणस्वरयोनिनमे प्रष्टुवांछितस्य सुंदर नास्ति । इदं तव कार्य न भविष्यतीत्यर्थः । अत्रापि भावाभावयोः कालं पृथिव्यादितत्त्वेनैव वदेत् ॥ 41 ॥ 42 ॥ 43 // अथान्यदाह । आदौ शून्यगतेति । आदौ शून्यस्वरस्थानगतः पृच्छति पश्चात्पूर्णस्वरस्थाने उपविशति तदा सर्वार्थसिद्धिः स्यात्। जीवितमरणलाभालाभजयपराजयादिप्रश्ने सिद्धिरेव स्वस्य जीवन शत्रोमरणं स्वस्य लाभः शत्रोर्न लाभः । स्वजयः शत्रोः प्राज्य्ः। इत्यादिसर्वप्रश्ने सिद्धिया । वामे वाम्मिति। आदौ पूर्णगतः प्रष्टा यदि पृच्छति पश्चाच्छून्यस्थानगतः उपविशति तदा वामं वदेत् । जीविते मरणम् । मरणे जीवितम् । लाभे अलाभं जये पराजय इति वामशब्दार्थः ॥ 44 ॥ गर्भप्रश्ने यदा दूतः पूर्णे पुत्रः प्रजायते ॥ शून्य कन्या युगे युग्मं गर्भपातश्च संक्रमे ॥45॥आयाति वारुणे पांथस्तत्रैवास्ते सुख क्षितौ ॥ प्रयाति पवनेन्यत्र मृत ityanale vadet // 46 // udaya Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । (53) चंद्रमार्गेण सूर्येणास्तमनं यदि ॥ तदाऽतिगुणसंघातं विपरीते च विघ्नता ॥ 47 ॥ " अथ गर्भ स्वरबलमाह । गर्भप्रश्नेति । वामे दक्षिणे वा पूर्णे वहाते सात 'ऊर्द्ध वामाग्रतो दूत' इत्यादिलक्षणेन पूर्णगतः सन् पृच्छति । अस्मिन्गर्भे पुत्रः पुत्री वा भविष्यतीति । तदा पूर्णे सति अस्मिन् गर्भे पुत्रो भविष्यति । शून्यगतश्चेत्पृच्छति तदा अस्मिन् गर्भे कन्या भविष्यतीति वदेत् । युगे युग्ममिति । आदौ पूर्णगतेन प्रश्नः कृतः पश्चाच्छून्यगतो भवति तदा युगे युग्मं वदेत पुत्रकन्ये माक् पुत्रः पश्चात् कन्या आदौ शून्यं गतः पश्चात्पूर्णगतो भवति तदापि युग्मम् । आदौ कन्या पश्चात्पुत्रः । इदं वक्तुं स्वराभ्यासिनः सामर्थ्यम् । न तु पठनमात्रेण गम्योथः । गर्भपातश्च संक्रमे । वामो वा दक्षिणो वा पूर्णे वहन् पश्चादन्यपुटादतिक्रमति इति संक्रमणकालं विज्ञाय गर्भप्रश् जातकस्य मातुर्मरणं वदेत् । गर्भपातो वा ॥ 45 ॥ अथान्यत् गमागमप्रभे । आयातीति । अथ दूरगतस्यागमनप्रश्ने प्रथमतस्तस्य पूर्णशून्यविचारेण शुभाशुभं ज्ञात्वा पश्चादागमनं वा निवर्त्तनं वा वदेत् । यदि दक्षिणे वामे वरुणतत्त्वं वहति । तदा मासेन पांथ आगमिष्यति "तत्रैवास्ते सुखं क्षितौ " / पृथिवीतत्त्वे वहाते तत्रैव सुखमास्ते इति वदेत् । वायौ तत्त्वे वहति पांथोऽन्यत्र गतस्तस्मादिति वाच्यः । अनले वह्नितत्त्वे वहति पांथो मृत इति वाच्यम् । अत्रापि पूर्णशून्यलक्षणं शुभाशुभं भावि वा शकुनानि ज्ञात्वा मरणं वदेत् ॥ 46 ॥ अथान्यद्वामदक्षिणयोः फलमाह । उदयश्चंद्रमार्गेणेति । वामे स्वरे वहति यद्युदयः सूर्यस्येति शेषः सूर्यस्वरे वहति अस्तमयः तदा गुणानां संघातो जायते विपरीते च विघ्नता । सूर्ये वहति सूर्योदयः चंद्रे वहति सूर्यास्तमनं तदा बहूनि विघ्नानि भवति । अथवा सूर्येणैवोदयास्तमने भवतस्तदापि बहुविघ्नता । अथ वामस्वरेणैव सूर्यास्तमयोदयौ स्तस्तदापि बहुविघ्नता ॥ 47 ॥ पक्षतोतिक्रमाद्व्याधिर्द्विपक्षादिष्टनाशनम् ॥ पक्षत्रयमतिक्रम्य जायते मरणं ध्रुवम् ॥ 48 ॥ वामे वा दक्षिणे वापि धराष्टांगुलदीर्घिका ॥ षोडशांगुलमापः स्युस्तेजश्च चतुरंगुलम् ॥ द्वादशांगुलदीर्घः स्याद्वायुव्यमांगुलेन हि ॥ 49 ॥ पृथ्वी पीता सितं वारि रक्तवर्णो धनंजयः ॥ मारुतो नीलजीमूत आकाशो वर्णपंचकः ॥ 50 ॥ अथान्यदाह । पक्षेति । वामदक्षिणस्वरवशात् उक्तशुभपक्षतो यद्यशुभपक्षता भवति उदयं चंद्रमार्गेण सूर्येनास्तमनं यदीति शुभपक्षमतिक्रम्य विपरीतपक्षमाश्रित्य यद्युदयास्मयौ पक्षमतिक्रमणं तदा व्याधिः स्यात् । पक्षद्वयमतिक्रम्येष्टनाशनम् । पक्षत्रयमतिक्रम्य मरणम् ॥ 48 ॥ अथ पृथिव्यादितत्त्वानां ज्ञानमाह । वामे वा दक्षिणे वापीति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________ ( 54 ) नरपतिजयचर्या । पृथ्वीतत्त्वम् अष्टांगुली वहति । तत्र कर्तव्यता । स्वराभ्यासी षोडशांगुलं शंकुं हस्ते कृत्वा स्वराभ्यासं कुर्यात् वामे वा दक्षिणे वा वहति तत्र नासापुटसंलग्नं शंकुं कृत्वा परीक्षेत किं तत्त्वं वहति । अष्टांगुलसीमामात्रं यदि वायुः संचरति तदा पृथिवीतत्त्वम् । एवमपरेषां विचारात् ज्ञानात् प्रश्नं वदेत् ॥ 49 ॥ अथ पुनः प्रश्ने मुष्टिमनोविषये धृतवस्तुनो वर्णज्ञानार्थ पृथिव्यादीनां वर्णमाह । पृथ्वी पीतेति । प्रश्ने विषयगतं पृथिव्यादिवर्णेन वर्ण वदत् सुगमम् ॥ 50 ॥ पीतवर्ण चतुष्कोणं लमध्यं पृथिवीपुरम् ॥ वमध्यं षड्दलाकारं श्वेतं वारुणमंडलम् ॥ 51 ॥ रेफयुक्तं त्रिकोणं च रक्ताभं वह्नि मंडलम् ॥ अष्टपत्रं यमध्यस्थं हरितं वायुमंडलम् ॥ 52 ॥ हमध्यं वर्तुलाकारं धूम्राभं व्योममंडलम् ॥ पंचतत्त्वेषु भेदोयं कथितः पूर्वसूरिभिः ॥ 53 ॥ मारणं मोहनं स्तंभं विद्वेषोच्चाटनं वशम् ॥ प्रेरणाकर्षणं क्षोभं भानुनाड्युदये कुरु ॥ 54 ॥ शांतिकं पौष्टिक क्षेमं दिव्यौषधिरसायनम् ॥ योगाभ्यासादिकर्माणि कर्तव्यानि निशाकरे ॥ 55 ॥ चंद्रसूर्यस्वराभ्यासं ये कुर्वति सदा नराः ॥ अतीतानागतं ज्ञानं तेषां हस्तगतं सदा ॥ 56 ॥ इति सूक्ष्मस्वरोदयप्रकरणम् ॥ इति श्रीब्रह्मयामलीयस्वरोदये नरपतिजयचर्यायां हंसचारो नाम द्वितीयोऽध्यायः ॥ 2 ॥ अथाचार्यः पंचतत्त्वानां भेदनामान्याह । पीतवर्णं चतुष्कोणमिति । पंचतत्त्वस्य पृथक् भेदा आगमे प्रोक्ताः । यरलवहैर्वर्णैर्मत्रबीजमुक्तम् । अत्र पार्थिवादिपंचतत्त्वरूपेण युंजांति युक्त्या किल यत्र यत्रेति । तत्र तत्र स्वरूपे प्रष्टुरुत्तरं दद्यात् । अत्र प्रश्ने चिंतितादिप्रश्ने पृथिवीतत्त्वेन पीतवर्णं चतुष्कोणं वस्तु वदेत् । जलतत्त्वेन षट्कोणं श्वेतवस्तु वदेत् । रक्ताभं त्रिकोणं वह्नितत्त्वेन । अष्टकोणं हरितं वायुतत्त्वेन वदेत् । धूम्राभं वर्तुलं व्योमतत्त्वेन वदेत् । अन्यदपि यत्र यादृशी युक्तिर्घटते स्फुरति तत्र स्त्रयुक्त्या प्रश्नोत्तरं दद्यात् । अन्यच्च योगशास्त्रे वामदक्षिणचंद्रसूर्यस्वरयोर्भेदेन शरीरमुक्तम् । "सर्वेषामेव जंतूनां मूर्ध्नि तिष्ठति चंद्रमाः । अधो भागे रविः प्रोक्तो मृत्युकाले विपर्ययात् । योनिः स्त्रीणां भवेच्चंद्रो नराणां सूर्य उच्यते ॥ उभौ तौ सृष्टिसंहारौ जंतूनां नात्र संशयः " / सुगमौ । नात्यंतिकं प्रयोजनिकौ ॥ 51 ॥ 52 ॥ 53 // // 54 // 55 // 56 // इति श्रीपाठक श्रीहरिवंशात्मजमहादेव विरचितायां नरपतिजयचर्याटीकायां जयलक्ष्म्यां हंसचाराध्यायो द्वितीयः ॥ 2 ॥ भेदा ये स्वरपंचके निगदिता नैसर्गिकाः कालजास्तेषां वालकुमारयौवनजरानैधन्यवस्थास्तथा ॥ ताञ्जानंति गुरूपदेश Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। विधिना भेदप्रभेदाश्च ये ते जानंति फलं शुभाशुभमयं कालत्रये निश्चितम् ॥ 1 ॥ इदं प्रथममंगम् ॥ अथातः संप्रवक्ष्यामि चक्र त्रैलोक्यदीपकम् ॥ विख्यातं सर्वतोभद्रं सद्यः प्रत्ययकारकम् ॥ 1 ॥ ऊर्ध्वगा दश विन्यस्य तिर्यग्रेखास्तथा दश ॥ एकाशीतिपदं चक्रं जायते नात्र संशयः ॥ 2 ॥ अकारादिस्वराः कोष्ठेप्वीशादिविदिशि क्रमात् ॥ सृष्टिमार्गेण दातव्याः षोडशैवं चतुभ्रमम् ॥ 3 ॥ कृत्तिकादीनि धिष्ण्यानि पूर्वाशादि लिखेत् क्रमात् ॥ सप्त सप्त क्रमादेतान्यष्टाविंशतिसंख्यया ॥ 4 ॥ भेदा ये स्वरपञ्चकेति ॥ 1 ॥ इति प्रथममंग समाप्तम् । अथातः संप्रवक्ष्यामीति । अथातोऽत्रानंतर्यार्थ । हंसचारानन्तरं सर्वतोभद्रनामचक्र प्रवक्ष्यामि । किंविशिष्टं त्रैलोक्यदीपकं दीप इव दीपकं त्रैलोक्यं दीपयति प्रकाशयति घटपटादिवत् । त्रैलोक्यदीपकं विख्यातं लोकप्रसिद्धं तेन च dviipdeshvyaapi| सद्यः प्रत्ययकारकम् । विचार्यमाणशुभाशुभकप्रतीतिकारकम् ॥ 1 ॥ अथ चक्रन्यासमाह । ऊर्ध्वगा दश विन्यस्यति । सुगमम् ॥ 2 ॥ अकारादीति । चक्रं प्राङ्मुख उपविश्य लिखेत् नैरृत्ये तत्र स्वरा अकारादि अपर्यंताः स्वरा लेख्याः । कुत्रेत्याकांक्षयाईशादौ विदिशि क्रमात तत्र क्र्म्ः। अकार ईशानकोणे आकार आग्नेये । इकारो नैरृत्ये। ईकारो वायव्ये । पुनरुकार ईशानकोणे । अकारस्याधः उकारस्त्वाग्नेये । आकारस्याधः एवं षोडश स्वरान् ईशानादिचतुष्कोणेष्वेव विन्यसेत् । एवं लिख्यमानेषु स्वरेषु सृष्टिमार्गेण चतुर्भमं चतुरावृत्त्या स्वरलिखनं स्यात् ॥ 3 ॥ स्वरलिखनादनंतरं नक्षत्रलिखनमाह । कृत्तिकादीनीति स्वरलिखनकोष्ठकांतश्चतुर्दिक्षु सप्त सप्त लिखेत् । यथा तत्र पूर्वस्यां प्रथमपङ्क्तौ सप्त 7 तदधः पश्चात्पुनस्तदधोयाकोष्ठस्तदधः एक कोष्ठकं एवं चतुर्दिक्षु कोष्ठका उद्धृता ज्ञ्यात्व्याः। तत्र प्राक् सप्त कृत्तिकादीनि लिखेत् । मघादिसप्त दक्षिणस्यां लिखेत् । मैत्रादिसप्त पश्चिमायां लिखेत् । धनिष्ठादिसप्त उत्तरस्यां लिखेत् ॥ 4 ॥ अवकहडादिषु प्राच्यांमटपरताश्च दक्षिणे|नयभजखाश्च वारुण्यां गसदचलास्तथोत्तरे ॥ 5 ॥ त्रयस्त्रयो वृषाद्याश्च पूर्वाशादिक्रमाद् बुधैः ॥ राशयो द्वादशैवं तु मेषान्ताः सृस्स्त्तिमार्ग्त्ः॥6॥ अथ नक्षत्राधः कोष्ठलिखनमाह । अवकहडेति । अवकहडाः पंच वर्णाः नक्षत्राधः पंचकोष्ठकेषु प्राच्यां लिखेत्। मटपरताः पंच वर्णाः दक्षिणनक्षत्राधः पंचकोष्ठेषु likhet। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________ (56) नरपतिजयचर्यानजभयखांश्च वर्णान् पश्चिमनक्षत्राधःपंचकोष्ठेषु लिखेत्। गसदचलान् पंचवर्णान् उत्तरनक्षत्राधः कोष्ठे लिखेत् ॥ 5 ॥ अथ पूर्वाशादितृतीयपंक्तौ त्रिकोष्ठे लिखनीयमाह । त्रयस्त्रयो वृषायेति । वृषादित्रीन राशीन् पूर्वदिक्कोष्ठे लिखेत् । सिंहादित्रीन दक्षिणकोष्ठे लिखेत् । वृश्चिकादित्रीन् पश्चिमायां लिखेत् । कुंभादित्रीन् उत्तरस्यां लिखेत्॥6॥ शेषेषु कोष्ठकेष्वेवं नंदादितिथिपंचकम् ॥ वाराणां सप्तकं लेख्यं भौमादित्यक्रमेण च ॥ 7 ॥ भौमादित्यौ च नंदायां भद्रायां वुधशीतग ॥ जयायां च गुरुः प्रोक्तो रिक्तायां भार्गवस्तथा ॥ 8 ॥ पूर्णायां शनिवारश्च लेख्यं चक्रेत्र निश्चितम् ॥ इत्येष सर्वतोभद्रविस्तारः कीर्तितो मया ॥ 9 ॥ ऊर्ध्वदृष्टी च भौमार्को 31 केकरौ बुधभार्गवौ 46 ॥ समदृष्टी च जीवेंदू 522 शनिराहू 78 अधोदृशौ ॥ 10 ॥ नीचस्थितोर्ध्वदृष्टिश्च उच्चैरधो निरीक्स्स्येत्॥ समश्च पार्श्वतो दृष्टिस्त्रिधा दृष्टिः प्रकथ्यते ॥ 11 ॥ अथ शेषेषु लिखनीयमाह । शेषेष्विति । शेषेषु चतुर्दिक्षु उद्धृतैकैकचतुःकोष्ठेषु सैकमध्यकोष्ठेषु प्रतिपन्नंदातिथिपंचकं क्रमेण लिखेत् । प्रतिपत्पूर्वकोष्ठे लिख्नीया। द्वितीया दक्षिणकोष्ठे । तृतीया पश्चिमे । चतुर्थी उत्तरे पंचमी मध्ये । एवं षष्ठयादिनदापंचकं पूर्वाशादि लिखेत् । तथैकादश्यादिपंचकं पूर्वाशादि लिखेत् । एवं कृते पंचमी दशमी पौर्णिमेति त्रिपूर्णा मध्ये लिखिता भवंति । वाराणामिति । भौमादिक्रमेण वाराणां सप्तकं लेख्यम् । वारलिखनं नंदादितिथिना सार्द्धमुक्तं तेन किं येषु कोष्ठेषु नंदादयो लिखितास्तेष्वेव भौमादीन् लिखेत् । तत्र च भौंमें नंदाधो लिखेत् । बुधं भद्राकोष्ठके लिखेत् । गुरुं जयाकोष्ठे लिखेत् । शुक्र रिक्ताकोष्ठे लिखेत् । शनिं पूर्णातिथिकोष्ठे लिखेत् । पुनः रविं भौमेन सह । चंद्रं बुधं भद्राकोष्ठे लिखेत । वारांतं लिखेत्सर्वतोभद्रं संपूर्ण भवति । तथा च कविरेवाह । "इत्येष सर्वतो. भद्रप्रस्तारः कीर्तितो मया । पूर्वशास्त्रानुसारेण यथोक्तं ब्रह्मयामले" / सुगमम् ॥ 7 ॥ 8 ॥ 9 // 10 // 11 // शन्यर्कराहुकेत्वाराः क्रूराः शेषाः शुभग्रहाः ॥ क्रूरयुक्तो बुधः क्रूरः क्षीणचंद्रस्तथैव च ॥ 12 ॥ यस्मिन्नृक्षे स्थितः खेटस्ततो वेधत्रयं भवेत् ॥ ग्रहदृष्टिवशेनात्र वामसम्मुखदक्षिणे ॥ 13 ॥ भुक्तं भोग्यं तथा क्रांतं विद्धं क्रूरग्रहेण भ्म्॥ शुभाशुभषु कार्येषु वर्जनीयं prytntH॥ 14 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________ . ज्य्ल्क्स्स्मीत्तीकास्मेता। (57) अधुना चक्रविचारणाय ग्रहाणां कूरसौम्यविभागमाह । शन्यर्कराहुरिति । सुगमम् ॥ 12 ॥ अथ ग्रहदृष्टया वेधविचारमाह । यस्मिनक्षेति । ग्रहस्थितनक्षत्रात् ग्रहदृष्ट्या वेधत्रितयं भवति । यतो ग्रहाणां त्रिविधा दृस्स्त्तिः। एकया दृष्टया सन्मुखं विध्यति । एकया दक्षिणे विध्यति,एकया वामे विध्यति ॥ 13 ॥ 14 ॥ वक्रगे दक्षिणा दृष्टिआमदृष्टिश्च शीघ्रगे ॥ मध्यचारे तथा मध्या ज्ञेया भौमादिपंचके ॥ 15 ॥ सूर्यमुक्ता उदीयंते सूर्यग्रस्ता. स्तगामिनः ॥ ग्रहाद्वितीयगे सूर्ये स्फुरदिबाः कुजादयः ॥ 16 ॥ समा तृतीयगे ज्ञेया मंदा भानौ चतुर्थगे ॥ वक्रा स्यात्पंचषष्ठेर्के त्वतिवक्राष्टसप्तमे ॥ 17 ॥ नवमे दशमे भानौ जायते कुटिला ग्तिः॥ द्वादशैकादशे सूर्ये भजते शीघ्रतां पुन्ः॥ अदृश्यतां पुनोंके व्रजंत्यर्कगता ग्रहाः ॥ 18 ॥ यया त्रिविधदृष्टया त्रिविधो वेधस्तासां लक्षणमाह । वक्रगे दक्षिणेति । पृथक पृथक् त्रिविधा दृष्टिभीमादीनां पंचानां भवति । यतो भौमादयः पंच वक्रिणो भ्व्ति|shiighrgaa भवंति । मध्यगा भवंति अतस्त्रिविधया दृष्टया त्रिविधो वेधः प्राक् लोके वेधत्रयं भवेत् इत्यत्र विशेषः । ग्रहः सव्यापसव्येन चक्षुषा वेधयेत्पुनः ॥ ऋक्षाक्षरस्वरादीस्तु सम्मुखे नांत्यमक्षरामिति एके आचार्याः । सव्यापसव्येन चक्षुषा नक्षत्रवर्णस्वरादीन्वेधयेत् । सन्मुखन ग्रहोत्यभं नक्षत्रमेव विध्येत् । तथा चास्मिन्नर्थे रणहस्तिसंज्ञग्रंथे श्लोकाः वेधमेव कथयति । "वं नृयुग्मं तथा ओ च कन्या रं स्वातिमेव c॥ashvinii रोहिणीसंस्थोऽभिजितं हंति पापकः ॥ कं कुलीरं हरिं पंच चित्रा में लं च रेवती ॥ सौम्यस्थो हंति पापात्मा वैश्यं च पुरतः स्थितम्" इत्यादिसर्वत्रावगंतव्यम् । अथाचार्यों ग्रहगणितं विना ग्रहाणां मंदशीघ्रवक्रगतिलक्षणमाह सूर्यमुक्ता उदीयंत इति । प्रथमतो रविमंडलगता अस्तमयंति । ततो खेर्मुक्ता उदयंति । अर्कात् अर्काक्रांतराशितो द्वितीयस्था ग्रहाः शीघ्रगाः शीघ्रगतयो भवंति ॥arkaattRtiiygaastRtiiyraashisthaaH समाः समगतयः भानावकै चतुर्थशशिस्थे मंदा भवंति । समगतिभ्यो मध्यगतिभ्यो न्यूनागतिः अतो म्ण्द्ग्त्य्ः। पंचमे षष्ठे सूर्ये ग्रहा वक्राः स्युः अर्थादर्के पंचमषष्ठराशिस्थे भीमादयः पंच वक्रगतयो भवति । केचित्तु रवेः सकाशात् नगाष्टके सप्ताष्टमस्थाने अतिवक्रा भवति । नवमे दशमे वक्राः स्युः भानौ ग्रहाणां कुटिला गतिर्जायते । द्वादशैकादशे सूर्ये ग्रहाः शीघ्रगा भवंति एतेन वक्रशीघ्रमध्यगत्या ग्रहाणां त्रिविधा दृष्टिर्भवति । अत एवोक्तं वक्रगे दक्षिणा दृष्टिरित्यादि ॥ 15 ॥ 16 ॥ 17 // 18 // राहुकेतू सदा वक्रौशीघ्रगौ चंद्रभास्करौ ॥ गतेरेकस्वभावत्वादेषां दृष्टित्रयं स्दा॥19॥कूरा वक्रामहाङ्कराः सौम्यावका mhaashubhaaH॥ स्युःसहजस्वभावस्थाः सौम्या क्रूराश्च shiighrgaaH॥ 20 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________ ( 58 ) नरपतिजयचर्या - अथ विशेषग्रहाणां विशेषगतिमाह । राहुकेतू सदा वक्राविति । राहुकेतू सदैव वक्रिणौ पश्चात्सदा गतयः चन्द्रभास्करौ शीघ्रावेव । एषां रविचन्द्रराहुकेतूनां गतेरेक एव स्वभावः रविचन्द्रयोः शीघ्रैव गतिः राहुकेत्वोर्वत्रैव । एकस्वभावाद्गतेः सदा दृष्टित्रयम् । त्रिभिरेव दृष्टिभिर्वीमसम्मुखदक्षिणाभिरेते चत्वारः पश्यन्ति । केप्येवं यथा यस्य गतिर्भवति तथैव गत्या वेधोपि तेन रविचन्द्रौ सदैव शीघ्रगौ तयोर्वामा दृष्टि: राहुकेत्वोर्वक्रा दृष्टिः । वक्रत्वादक्षिणे च दृष्टिः । तथा चरणहस्तिः । " वक्री दक्षं कर्णगत्याथ वामं शीघ्रो विध्येद्वीक्षतेग्रे समस्तम् । नित्यं वक्रौ राहु केतू रवींदू नित्यं शीघ्रौ दृश्यया तुल्यरूपौ " ॥ 19 ॥ अथान्यदाह । क्रूरा वक्रेति । " सौम्याः शीघ्रा बलिष्ठाः स्युः क्रूराः शीघ्रा बलोज्झिताः ॥ " क्रूराः पापाः क्रूरं दुष्टं कुर्वति स्वभावायं पापानां सौम्याः शुभग्रहाः शुभमेव कुर्वीत । ते च पापाः क्रूराः वक्रा यदि भवति तदा अतिशयेन क्रूरा भवन्ति । सौम्याः शुभा यदि वा भवन्ति तदा महाशुभाः स्युरिति । सौम्याः शीघ्रगा यदि स्युर्भवति तदा सहजस्वभावस्था भवन्ति यः साहजिकस्वभावस्तत्रस्थाः शीघ्राः सन्तो भवन्ति शुभं स्वभावेन कुर्वति । किंतु वक्राः सन्तो यथातिशुभं कुर्वीत तथा न । एवं क्रूराश्च शीघ्रगाः शीघ्रगतयः स्वस्वभावेन स्थिता भवति मंगलस्य यः स्वभावः सः स्वस्वभावेन फ्ल्दाय्क्ः। तथा च जातके । 'वक्रिणस्तु महावीर्याः शुभा राज्यप्रदा ग्रहाः ॥ पापा व्यसनदाः पुंसां कुर्वेति च वृथाटनम् ॥ वृथा स्वदशायां पुरुषं भ्रमयति इतस्ततो भ्रमयन्ति ॥ 20 ॥ ॥ सर्वतोभद्रचक्रम् ॥ रो अ अ भ उ अ व A' उ पू khw कृ श ल ल वृ मे ओ मी कुं ग ऐ च मृ स भ्र अ 14 ET: म उ b) आ क गेग 13 ध (b) पु पू हे ह मि क रश्म औ सिंट 11 5 10 चं 15 श 12 बु G 2. वॄ (b) मू पु Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् ड ऊ ध ऋ ख ज भ य न I अ (c) क प तु आ ले 24 च म र स आ अ म पू उ स्वा ऋ ! वि ह चि fur इ अवर्णादिस्वरौ द्वौ द्वयो द्वावेकवधे व्यधः ॥ स्वरयुक्तात्मनोर्वेधश्वानु-स्वारविसर्गयोः ॥ ॥ 21 ॥ ववौ शसौ षखौ चैव ज्ञेयौ ङञौ परस्प रम् ॥ एकेन द्वित यं ज्ञेयं शुभाशुभखगव्यधे ॥ 22 ॥ घङछाः पणठा www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तोकास्मेता। (59) श्चैव धफढास्थझनास्तथा ॥ एतत्रिकं त्रिकं विद्धं विद्धैः कपदभैः क्रमात् ॥ 23 ॥ अधुना वेधमाह । अवर्णादिस्वराविति । स्वरयुक्त आत्मा ययोरनुस्वारविसर्गयोः तयोरपि वेधेन द्वयोरिव वेधो ज्ञ्यात्व्य्ः। यतो द्वावकारसहितावुच्चार्यते । अकारं विना तयोरुच्चारणमशक्यम् ॥ 21 ॥ अथ वर्णवेधे विशेषमाह । अथ चक्रे पवर्गीयवकार उक्तः । यवर्गीयसकार उक्तः सवर्गीयौ षकारसकारौ यदि कस्यापि नाम्नि पवर्गीयो बकारः तालव्यः शवर्गीयपकारः कवर्गीयः खकारः स्यात् तदा तेषां वेधश्चक्रोक्तवसषवेधेनैव ज्ञातव्यः ॥ 22 ॥ स एव वेधः पुनरुच्यते । घडछाः खणठा इति । एते वर्णाः घङछादयो नक्षत्रचरणस्थाः kughaGachaArdrA / pussnntthhstH| भुधफढपूर्वाषाढा । दुयझ उत्त्राभाद्र्प्दा|आर्द्राह्स्त्पूर्वास्साद्धोत्त्राभाद्र्प्दानां चरणवर्णाः । तेषां मध्ये कपभद एते वर्णाश्चक्रे निवेशिताः तेषां वेधे अपरे त्रयो वर्णा वेधिता भवति ॥ 23 ॥ घडछा रौद्रगे वेधे षणठा हस्तगे ग्रहे ॥ धफढाः पूर्वाषाढायां थझञा भाद्र उत्तरे ॥ 24 ॥ अवर्णादिस्वरद्वंद्वेष्वेकवेधे द्व्योर्व्य्ध्ः॥ युक्तस्वरात्मके वेधे त्व्नुस्वार्विस्र्ग्योः॥ 25 ॥ तथाचाह । घङछा रौद्रगे इति । आनिक्षत्रगते पापे शुभे घङछा वर्णा विद्धा भवति । हस्तस्थे ग्रहे षणठा वर्णा विद्धा भवंति । पूर्वाषाढास्थे ग्रहे धफढाः विद्धा. भवति । उत्तराभाद्रस्थे ग्रहे थझना वर्णा विद्धा भवंति ॥ 24 ॥ 25 ॥ कोणस्थधिष्ण्ययोर्मध्ये अंत्यादिपादगे ग्रहे ॥ अस्वरादिचतकस्य वेधः पूर्णातिथेः क्रमात् ॥ 26 ॥ कोणस्थोत । अत्र चतुःकोणे इयं नक्षत्रं न्यस्तमस्ति तत्र ईशानकोणे भरणीकृत्तिके आग्नेये मघाश्लेषे नैरृत्ये विशाखाअनुराधे वायव्ये श्रवणधनिष्ठे पृथक् द्वयोईयोरंत्यादिपादगतयोग्रहयोदृष्टया कोणस्थानां चतुर्णा स्वराणां वेध उत्पद्यते । तथा पूर्णातिथीनां वेधः । अत्राम्नायः भरणीकृत्तिकयोरायंतचरणस्थो ग्रहः औलओस्वरान्वेधयति । आश्लेषामघायंतचरणस्था आउलौस्वरान् वेधयति । विशाखानुराधाद्यंतचरणस्थः iReaMsvarAn वेधयति । श्रवणधनिष्ठाद्यंतचरणस्थ IRaia स्वरान्वेधयति । चतुःकोणस्थाः पूर्णातिथीन्वेधयति । अथान्यव्याख्यानम् । अस्वरादिचतुष्कस्य वेध्ः। अआइईएषां चतुणां वेधः । यतः एषां केनापि वेधो न संभवात उकारादीनां वर्णराशिभिः सह वेधो भवत्येव । अत एषामवेधनव्याख्यानम् ॥ 26 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________ (60) नरपतिजयचर्याएकादिक्रूरवेधेन फलं पुंसां प्रजायते ॥ उद्वेगश्च भयं हानी रोगो मृत्युः क्रमेण च ॥ 27 ॥ऋक्स्से भ्रमोक्षरे हानिः स्वरे व्याधिभयं तिथौ॥raashau विद्धे महाविघ्नं पंचविद्धोन जीवति ॥ 28 ॥ अथ वेधफलमाह । एकादिकूरवेधेति । शन्यर्कराहुकेत्वाराः पंचपापा उक्ताः । तेषामेकतमे पुंसां नाम्नः स्वरवर्णराशिनक्षत्रायेकतमे वेधे उद्वेगो जायते उद्विग्नमना भ्व्ति। द्विग्रहवेधे भयं भवति । परचक्रादितः स्वचक्रादितो वा । कस्मादपि भयं भवति । त्रिग्रहवेधे भंगः राजादयः संग्रामात्पलायंते । अर्थवादे arthbhNgH। vidyAvAde vidyaabhNgH| इत्यादि बोद्धव्यम् । एकद्विव्यादिवेधकल्पना स्वरवर्णादावपि । ग्रहेष्वपि विचार्ः। स्वरवर्णनक्षत्रतिथिराशिपंचपापग्रहाणां समासमविचारेणोदेगादिफलम् । यदि एको वर्णादीनां मध्ये एकेन ग्रहेण वेधस्तदा उद्वेगः कियानपि विग्रहवेधे बहूद्वेगः । एवं ग्रहसंख्यया उद्वेगस्य विकल्पना । तथा वर्णस्वराणां द्विवेधे दिव्यादिग्रहेण तथा भयमपि वदेत् । एवं भंगादीनां त्रयाणामेकादिग्रहवेधेन स्वरवर्णादिषु तथा न्यूनाधिक्यं व्देत्।27॥य्स्मिन्वेधे उद्देगादीनां विचारस्तमाह ॥ ऋक्षे भ्रम इति । नक्षत्र एकादिग्रहवेधे भ्रमः । ज्ञानराहित्यम् । तदेवोद्वेगः उद्वेगादपि भ्रमो भ्व्ति|व्न्ने विद्धे हानिः कार्यादीनां हानिर्विषयादीनां वा । स्वरे व्याधिविद्धे सति भवति । एवं चतुःपापविद्धे रोग उक्तः । चतुर्भिर्यहैः स्वरे विद्धे व्याधियस्तो भवति । अत्र विचारः एकादिवेधेन उद्धेगादय उक्ताः । तेन किं समुदायेनापि भवति । चतुर्भिग्रहै विहे स्वरे उद्वेगादिव्याधिपर्यंत फलानि भवति । तिथौ विद्धे भयं पूर्वमुक्तं द्वाभ्यां वेधे भयम् । अत्र तिथौ वेधे भयं द्विपापवेधे सति भयं वाच्यम् । अत्रापि udvegazca bhympi| राशौ विद्धे महाविघ्नं,महाविघ्नं मृत्युः। पश्चादुक्तं पंचग्रहवेधेन मृत्युः । अत्र राशौ विद्धे महाविघ्नमुक्तं तेन किम् राशेः पंचपापग्रहवेधात् विघ्नमादेश्यं मृत्युरित्यर्थः । पंचविद्धो न जीवति । अस्याय्म्र्थ्ः। वर्णादीनां पंचानांवेधे सुतरां मृत्युर्भवति । ग्रंथकारस्याभिप्रायो राशेः पंचाहे वेधादेव मृत्युरिति ॥ 28 ॥ एकवेधे भयं युद्धे युग्मवेधे धनक्षयः ॥ त्रिवेधेन भवेद्भगो मृत्युवइध्च्तुस्स्त्त्य्॥29॥य्था दुष्टफला क्रूरास्तथा सौम्याःशुभप्रदाः ॥ करयुक्ताः पुनः सौम्या ज्ञेयाः क्रूरफलप्रदाः ॥ 30 ॥ विशेषमाह । एकवेधेति । एकग्रहवेधे युद्धे भयमादेश्यम् । नान्यत्र । युग्मग्रहवेधे ध्न्क्स्स्य्ः। त्रिवेधे संग्रामात्पलायते । चतुर्ग्रहे वेधे मृत्युःसंग्रामे मृत्युर्भ्व्ति|अत्रापि ग्रहसंख्या वर्णादिसंख्या विचारः कर्त्तव्य इति पूर्ववत् ॥ 29 ॥ अथ पापग्रहवेधवशात् शुभग्रहाणां vedhphlmaadishti| यथा दुष्टफला इति । यथा एकादिक्रूरवेधे उद्वेगादि फलमुक्तम् । तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (61) एकादिशुभवेधे हर्षलाभसौख्यादिभिः फलं कल्पयेत् । अत्र क्रूरयुक्तः क्रूर एव भवति क्रूरफलप्रदः । अन्यथा युक्तोन्यथा शुभयुक्तोत्यर्थ शुभः । अत्र यद्यपि नोक्तं पापशुभमिश्रितं फलं वदेत् न्यूनाधिक्यं ग्रहवशात् । पापाधिके पापफलमधिकम् । शुभाधिके शुभफलमधिकम् ॥ 30 ॥ अर्कवेधे मनस्तापो द्रव्यहानिश्च भूसुते ॥ रोगपीडाकरः सौरी राहुकेतू च विघ्नदौ ॥ 31 ॥ चंद्र मिश्रफलं पुंसां रतिलाभश्च भार्गवे ॥ बुधवेधे भवेत्प्रज्ञा जीवः सर्वफलप्रदः ॥ 32 ॥ सौम्यपापग्रहो हन्यानानो व्याधिधनक्षयावेधे वैनाशिकक्षस्य त्रिवेधे चायुषो भयम् ॥ 33 ॥स्व्क्स्सेत्र्स्थे बलं पूर्ण 60 पादोनं 45 मित्रभे गृहे ॥ अर्द्ध 30 समगृहे ज्ञेयं पादं शत्रुगृहे स्थिते॥34॥ यथा भ्रमो RokSare हानिरित्यादि पृथक् फलमुक्तं तथारव्यादिवेधे पृथ्क्फ्ल्माः। अर्कवेधे मनस्ताप इति । व्याख्या । अर्कवेधे सात मनस्तापो भवति । किमुक्तं भ्व्ति। उद्वेगो भ्रमो नक्षत्रविद्धे । तेन अर्कनक्षत्रे विहे मनस्तापो भवति । उद्विग्न्म्नाः। अक्षरे हानिरुक्ता तेन भौमेन विद्धे अक्षरे विद्धे द्रव्यहानिर्भवति । पूर्वमुक्तं स्वरे व्याधिः तेन शनिना स्वरे विहे रोगवान् भवति । राशौ विद्धे महाविघ्नं भवति । अत्र राहुकेत च विघ्नदौ तेन राहुकेतुभ्यां राशौ विद्धे महाविघ्नं मृत्युः॥31॥ अथ shubhgrhvedhphlmaah| चंद्रे mishrphlmiti। चंद्रवेधे सति मिश्रं फलं पापशुभम् |क्स्सीन्न्च्न्द्र्ः पापयुक्तः क्षीणचन्द्रवेधे पापफलम् । पूर्णचन्द्रवेधे शुभफलम् । शुक्रवेधे रतिक्रीडादि स्यादिसौख्यम् । बुधवेधे प्रज्ञा भवति । हेयोपादेये विचारे यथार्थज्ञानं भवति । जीववेधे सर्वशुभफलं भवति । अभिलषितं शुभं भवतीत्यर्थः । कस्याप्यभिप्रायोयम् । एकवधेर्थनाशश्च स्थानभ्रंशस्तथैव च ॥ नाशश्चोभयवेधेन पापाभ्यां निर्दिशेन्मृतिम् ॥ 32 ॥ अथ विशेषमाह । सौम्यपापग्रहेति शुभपापौ यदि नानो वैनाशिकलं नाम नक्षत्रत्रयोविंशतिम 23 भं नक्षत्रं वेधयतस्तदा व्याधिधनक्षयो भ्व्ति। वैनाशिकं सामुदायिकं सांघातिकंच त्रिविधे मृत्युः ॥ 33 ॥ अथ यत्रस्थो ग्रहः स्वल्पमध्याधिकं पापशुभं ददाति तदाह । स्वक्षेत्रस्थे बलं पूर्णमिति ॥ स्वक्षेत्रनवांशद्रेष्काणस्थे ग्रहे बलं पूर्ण ज्ञेयम् । मित्रभे मित्रराशौ नवांशे मित्रद्रेष्काणे च एकेन पादेनोनम् । कोर्थस्त्रिचरणं बलम् । अर्द्धवलं समगृहे पादं बलं शत्रुगृहे स्थिते ज्ञेयम् । इदं सामान्यमुक्तम् ॥ 34 ॥ इदं च सौम्यक्रूराणां बलं sthaanvshaatmkm||एत्देव् बलं बोध्यं सौम्य क्रूरे विपर्ययात् ॥ 35 ॥ स्थानवेधसमायोगे यत्संख्यं जायत बलम् ॥ तत्संख्यं वेध्यवस्तूनां फलं ज्ञेयं विचक्षणैः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #71
--------------------------------------------------------------------------
________________ (62) nrptijycryaa||36|| ग्रहाः क्रूरास्तथा सौम्या वक्रमार्गोच्चनीचगाः ॥ स्थान च वेध्यमित्येवं बलं ज्ञात्वा फलं वदेत् ॥ 37 ॥ वक्रग्रहे फलं द्विघ्नं त्रिगुणं स्वोच्चसंस्थिते ॥ स्वभावजं फलं शीघ्र नीचस्था निष्फलो ग्रहः ॥ 38 ॥ अथ विशेषमाह । इदं च क्रूरसौम्यानामिति । स्वक्षेत्रस्थे बलं पूर्णामित्यादिवलं बुधगुरुशुक्रपूर्णचंद्राणां स्थानबलं ज्ञेयम् । एतदेव बलं पापग्रहाणां विपर्ययाज्ज्ञेयम् । तत्र विपर्ययः ॥ 9 ॥"shtrugRhe स्थिते पूर्ण पादोनं smveshmni। अर्द्ध मित्रगृहे ज्ञेयं पादं पापे स्ववेश्मनि ॥ " विपर्ययार्थः श्लोकेनैव व्याख्यातः ॥ 35 ॥ 36 ॥ अथ विचारमाह । ग्रहाः क्रूरा इति । क्षेत्रशब्देन स्थानमुच्यते । "वलं ज्ञात्वा फलं ब्रूयात् स्थानवेधे yathArthataH"svagRhaM स्थानम् । मित्रगृहम् । तदपि शत्रुगृहमपि समस्थानस्थितेन समस्थानवक्रमार्गोच्चादिगैर्ग्रहस्थानं वेध्यमिति किम् । तत्र व्याख्यायते । स्वक्षेत्रस्थेन स्थानबलिना ग्रहेण विद्ध नक्षत्रे वक्रत्वेनाधिकबालना ग्रहवेधे यत्फलमुक्तमस्ति तत्फलं पर्ण भवति । यथा रविणा विद्धे नक्षत्रे सिंहस्थेन स्वस्थानस्थेन मनस्ताप उक्त्ः। मनस्तापश्चरणपूर्णो भवति । सम्यक् पादफलं भवति । स्वक्षेत्रस्थेन गुरुणा च विद्ध सति जीवः सर्वफलमिति पूर्ण फलम् । पापलोपो मतिभ्रमः पूर्णों भवति । उद्वेगश्च भयं च भंगश्च रोगश्च मृत्युश्च एते अर्थाः पूर्णा वाच्याः । यस्मिन् यस्मिन् विद्ध भयादय उक्ताः तस्मिन् स्वक्षेत्रस्थेन ग्राहेण विद्ध भयादयः पूर्णा वाच्याः। स्वक्षेत्रस्थो यदि वक्री पूर्णत्वं द्विगुणम् । चतुर्भिः पादैः पूर्णः द्विगुणं चतुर्भिः फलम् । मित्रस्थेन ग्रहेण विद्ध भयाद्युत्पत्तिस्थानं तदा भयादयः पादोना वाच्याः। मित्रगेहगो भवति मित्रगृहं तदुच्चं चेत् । तदा नवगुणा भयादयो वाच्याः । शीघ्रगानां स्वभावमेव फलम् । स्थानबली शुभः शीघ्रं स्वगृहे पूर्णम् । मित्रगृहे पादोनमित्यादि नीच्भेर्द्ध्फ्ल्प्र्द्ः। मित्रगृहनीचगो भवति तदा शुभं सार्द्धचरणं फलं पाचयति । समगृहे अर्द्धफलम् । तद्गृहं नीचं चेत्तदा पादं फलम् । एवं स्वगृहेपि स्थानबलिनां ग्रहाणां वक्रादिफलैः सह फलाधिककल्पनां कुर्यात् ॥ 37 ॥ तथा चवक्रग्रहे फलं द्विघ्नमिति ॥ 38 ॥ तिथिराश्यंशनक्षत्रं विद्धं क्रूरग्रहेण यत् ॥ सर्वेषु शुभकार्येषु वर्जयेत्तत्प्रयत्नतः ॥ 39 ॥ न नंदति विवाहे च यात्रायां न निवर्तते ॥ न रोगान्मुच्यते रोगी वेधवेलाकृतोद्यमः ॥ 40 ॥ रोगकाले भवेद्वेधः करखेचरसंभवः ॥ वक्रगत्या भवेन्मृत्युः शीघे यायी रुजान्वितः ॥ 41 ॥ वेधस्थाने रणे भंगो दुर्गे खंडिः प्रजायते ॥ कविप्रवेशनं तत्र योधघातश्च tatra vai॥42॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #72
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (63) तिथिराश्यंशनक्षत्रमिति । "भुक्तं भोग्यं तथा क्रांतं विद्धं पापग्रहेण भम् । शुभाशुभेषु सर्वेषु वर्जनीयं प्रयत्नतः" / सुगमम् ॥ 39 ॥ न नंदतीति । वेधवेलायां वेधकाले कृतविवाहो न नन्दति शुभं न याति। यात्रायां न निवर्तते । वेधसमये संग्रामादियात्रा न कार्या । न रोगान्मुच्यते रोगी वेधकाले रोगो यदि जायते तदनन्तरं पापवेध उत्पद्यते ततो रोगी रोगान्न मुक्तो भवति ॥ 40 ॥ तथा च व्क्स्स्य्ति। रोगकालति । सुगमम् ॥ 41 / / वेधस्थाने इति । यत्र ग्रामादिस्थाने वेधो भवति तत्र स्थिति न कुर्यात् । ग्रामादिस्थानस्य स्वरवर्णादिवेधे तत्र ग्रामे स्थाने स्थितिं न कुर्यात् । क्षेत्रवेधे तत्र संग्राम न कुर्यात्तस्मात् भंगो न भवति पलायते । ग्रामवेधे ग्रामस्त्यज्यते । दुर्गे सर्वतोभद्रचक्र संस्थाप्य वेध विचारयेत् । यदिशि नक्षत्रवर्णराशिस्वरवेधस्तत्र खंडिर्भवति । दुर्ग भज्यते । तथा वेधदिशि कविप्रवेशनं कुर्यात् । योधघातश्च तत्र वै । योधनक्षत्रात् नक्षत्रपुरुष लिखित्वा यत्रांगे नक्षत्रं सर्वतोभद्रे विद्धं भवति तत्र घातं कुर्यात् ॥ 42 ॥ यत्र पूर्वादिकाष्ठायां वृषराश्यादिगो र्विः॥सा दिगस्तमिता ज्ञेया तिस्रः शेषाः सदोदिताः ॥ 43 ॥ ईशानस्थाः स्वराः प्राच्यां ज्ञेया आग्नेयगा यमे । नैरृत्यस्थास्तु वारुण्यां वायव्यां सौम्यगा मताः ॥ 44 ॥ नक्षत्राणि स्वरा वर्णा राशयस्तिथयो dishH॥ ते सर्वेस्तं गता ज्ञेया यत्र भानुस्त्रिमासिक्ः॥45॥ अथ चक्रविचारमाह । यत्र पूर्वादीति । ईशानस्था इति वृषमिथुनकुलीराःप्राच्याम् । तत्रस्थे रखो प्राचीदिगस्तमिता तिष्ठति । सिंहकन्यातुलात्रिषु राशिषु दक्षिणास्तमिता तिष्ठति । वृश्चिकधनुर्मकराः पश्चिमायां तत्रस्थे रवौ पश्चिमास्तमिता तिष्ठति । कुम्भमीनमेषा उत्तरस्यां तत्रस्थे रखौ उत्तरदिगस्तमिता भवति ॥ 43 ॥ 44 ॥ तद्वशाद्विशेषमाह । नक्षत्राणीति । अथ पूर्वस्याम् औलओ एते स्वराः कृत्तिकारोहिणीमृगशिरआ पुनर्वसुपुष्याश्लेषाः सप्त नक्षत्राणि । अवकहडाः पंचवर्णाः वृषाद्यास्त्रयः नन्दास्त्रयस्तिथयः । रविभौमवासरौ एते वृषादित्रयमासिके रवावस्तमितास्तिष्ठन्ति । एवं चतुर्दिसु नक्षत्राणि स्वरवर्णा राशयस्तिथयो दिशोऽस्तंगता ज्ञेयाः ॥ 45 ॥ नक्षत्रेस्ते रुजो वर्णे हानिः शोकः svarestage ॥raashau विघ्नं तिथौ भीतिः पश्चास्ते मरणं ध्रुवम् ॥ 46 ॥ यात्रायुद्धं विवादश्च द्वारं प्रासादहर्म्ययोः ॥ न कर्तव्यं शुभं चान्यदस्ताशाभिमुखं न्रैः॥ ॥ 47 ॥ अस्ताशायां स्थितं यस्य यदा नामाद्यमक्षरम् ॥ तदा तु सर्वकार्येषु ज्ञेयो दैवहतो न्र्ः॥48॥ कवौ कोटे तथा द्वंद्वे चतरंगे महाहवे ॥ उद्यमोस्तंगतैर्योधर्वजनीयो जयार्थिभिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #73
--------------------------------------------------------------------------
________________ ( 64 ) नरपतिजयचर्या ॥ 49 ॥ नक्षत्रेऽभ्युदिते पुष्टिर्वर्णे लाभः स्वरे सुखम् ॥ राशौ जयस्तिथौ तेजः पदातिः पञ्चकोदये ॥ 50 ॥ अस्तदिकस्थपृथक्फलमाह । नक्षत्रेस्तेति । इदमपि फलं पूर्वफलेन सह । उद्वेगश्च भयमित्यादि सह मेलयित्वा फलं ब्रूयात् । अस्यार्थोपि तदनुगत एव ॥ 46 ॥ अथास्तमितायां दिशि क्रियानिषेधमाह । यात्रायुद्धेति । अथ श्रेयांसीच्छद्भिः पुरुषैरस्ताशाभिमुखं यात्रा न कार्या । युद्धं च न कार्यम् । विवादो विद्याविवादः प्रासादस्य द्वारगृहस्य च । एतत्सर्वमस्ताशाभिमुखं न कुर्यात् ॥ 47 ॥ अथान्यदस्तमितफलमाह । अस्ताशायां स्थितमिति ॥ मुगमम् ॥ 48 ॥ कवौ कोटेति । नक्षत्राणि स्वरा वर्णा राशयो येषां योधानाम् अस्तंगता भवति ते योधा अस्तंगता ज्ञेयाः । तैरस्तंगतैर्योधैः किं विवर्ज्यम् । कोटं युद्धं वर्ज्यम् । द्वंद्वयुद्धे वर्ज्यम् विशेषाच्चातुरंगे महाहवेन तिष्ठेत् ॥ ॥ 49 ॥ अथानन्तरं नक्षत्रस्वरादीनामुदितानां फलमाह । नक्षत्रेभ्युदितेति । ऋक्षेभ्युदिते शरीरपुष्टिः । वर्णे लाभः । नक्षत्रवर्णस्वरराशितिथिषु पंचसूदितेषु पदाप्तिः राज्यादिपदप्राप्तिः स्यात् ॥ 50 ॥ 1 1 प्रश्नकाले भवेद्विद्धं यलग्नं क्रूर खेच्रैः॥ तद्दुष्टं शेओभनं सौम्यैर्मिश्रैमिश्रफलं मतम् ॥ 51 ॥ ग्रहाद्भिन्नं तु यलनं फलं लग्नस्वभावतः ॥ ज्ञातव्यं देशिकेंद्रेण भाषितं यच्चरादिकम् ॥ 52 ॥ क्रूरैरुभयतो विद्धा यस्याऽक्षरतिथिस्वराः ॥ राशिर्धिष्ण्यं च पञ्चापि तस्य मृत्युर्न संशयः ॥ 53 ॥ मंडलं नगरं ग्रामो दुर्गे देवालयं पुरम् ॥ क्रूरैरुभयतो विद्धं विनश्यति न संशयः ॥ 54 ॥ अथ प्रश्नकाले वेधफलमाह । प्रश्नकाले भवेदिति । सुगमम् ॥ 51 ॥ ग्रहाद्भिन्नमिति । यच्चरादिके लग्ने प्रश्नफलमुक्तं तद्देशिकेंद्रेण ज्योतिर्विदा सर्वैर्ग्रहैरविद्धे लग्ने तु फलं लग्नस्वभावतः फलं ज्ञेयम् । लग्नस्य यः स्वभावः । हतनष्टादौ लाभालाभे जयाजये । नृचतुष्पदग्रा मारण्यजलराशिस्वभावेन फलं ब्रूयात् । अथ चरादिके यत्फलमुक्तं तदाह । " चरलनोदये नष्टं दुर्लभं रोगिणो मृतिः । जातस्यापि च तत्रैव स्वल्पमायुविनिर्दिशेत् । स्थिर लग्नोदये नष्टं स्वल्पकालेन लभ्यते । तत्र रोगी चिराद्भव्यो दीर्घायुर्लुब्धजन्मवत् । नष्टस्य शीघ्रं लाभः स्यात् रोगी शीघ्रं तु शोभनः । मध्यायुर्लब्धजन्मात्र - द्विस्वभावोदयेषु यत् " इत्यादिचरादिके गदितम् ॥ 52 ॥ अथान्यत् । क्रूरैरुभयत इति । वेधस्त्रिविध उक्त्ः। वामदक्षिणसम्मुखः । उभयदिकस्थो वामेन विध्यति । वामदृष्ट्या उभयत्र वेधः । एवं सम्मुखदृष्ट्या उभयदिकस्यो वेधयति । अथवा दक्षिणदृष्ट्या वा उभयत्र वेधः कस्यापि दिशि कस्मिन्नपि नक्षत्रे मध्येगतिर्ब्रहा स्तष्ठति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #74
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। तत्संमुखदिशि तन्नक्षत्रे समसूत्रस्थनक्षत्रे समसूत्रस्थनक्षत्रेऽपरो मध्यगतिम्रहस्तिष्ठति तदा तयोः सम्मुखे वेधः । एवं क्रूरैरुभयतो विद्धाः पंचवर्णतिथिस्वरादयो यस्य मर्त्यस्य तस्य संग्रामे मृत्युः । तथा जायते यथा मृत्युर्भवति ॥ 53 ॥ मंडलं नगरमिति । क्रूरैरुभयतो विद्धमिति । पूर्वमेव व्याख्यातम् । अग्रेऽशचक्रे बोद्धव्यम् । अपरं सुगमम् । वर्णादिपंचकमपि अत्रापि बोद्धव्यम् ॥ 54 ॥ कृत्तिकादित्रिकाये भे क्रूरविद्धे च कूर्मतः ॥deshaa नाभिस्थदेशाद्या विनश्यति य्थाक्र्म्म्॥ 55 ॥ कृत्तिकायां तथा पुष्ये रेवत्यां च पुन्र्व्सौ॥विद्धे सति क्रमाद्वेधो वर्णेषु ब्राह्मणादिषु ॥ 56 ॥ तैलं भांडं रसो धान्यं गजाश्वादिचतुष्पदम् ॥ सर्व महर्घतां याति यत्र क्रूरो व्य्व्स्थित्ः॥ 57 ॥ क्रूरवेधसमायोगे यस्योपग्रहसंभवः ॥ तस्य मृत्युनं संदेहो रोगाद्वाऽथ रणेपि वा ॥ ॥ 58 ॥ सूर्यभात्पंचमं धिष्ण्यं ज्ञेयं विद्युन्मुखाभिधम् ॥ शूलं चाष्टमभं प्रोक्तं सन्निपातं चतुर्दशम् ॥ 59 ॥ केतुरष्टादशे प्रोक्त उल्का स्यादेकविंशतौ ॥ द्वाविंशतितमे कंपस्त्रयोविंशे च वज्रकम् ॥ 60 ॥ अथान्यत्र वेधफलमाह । कृत्तिकादीत । कूर्मचक्रे कृत्तिकादित्रिकाये नक्षत्रे तदेकतमे यदि क्रूरैरुभयतो विद्धे सति नाभ्यादौ नवधा विभागोक्तदेशा vinshyti। तत्र कृत्तिकादित्रिभं कूर्मनाभौ । कृत्तिकादित्रिके क्रूरैरुभयतो विद्धे कूर्मनाभिस्था deshaaH। "संकेता मिथिला चंपा कोशाम्बी कौशिकी त्था। अहिच्छत्रं गया विंध्यमंतदिश्च मेखला । कान्यकुब्जं प्रयागश्चमध्यदेशो vinazyati"iti । तत्रायमाम्नायः । सर्वे देशा विनाशं न यांति किंतु कृत्तिकादित्रिनक्षत्रे विद्धे नाभ्युक्तदेशानां मध्ये यस्य यस्य वर्णाः स्वरादयः पंचक्रूरैरुभयतो विद्धा भवंति स देशो विनाशं याति । अयं विचारः ॥ 55 ॥ अथान्य्द्वेध्विस्स्य्विचार्माः। कृत्तिकायामिति । अय्म्र्थ्ः। समुदायेन सर्वेषां न करोति । देशे विद्धे तद्देशग्रामे विद्धे कृत्तिकादिचतुर्ष विद्वेषु ब्राह्मणादीनां पृथक् नाम्नां वर्णादिपंचके विद्धे फलं व्देत्|प्र्ण्तु यैर्यग्रहः क्रूरैर्वेधः क्रियते स स चेद्दादशारचक्रे तत्तजन्मराशिं पश्यति तदा फलं भवति । इदमग्रे विशिष्योक्तमस्ति । यत्र यत्र पापविद्ध vinaashH। तत्र शुभदृष्टे जय्यता वक्तव्या पूर्वात्रयं तथा ज्ञेयं ब्राह्मणानां प्रकीर्तितम् । उत्तरात्रितयं पुष्यं क्षत्रियाणां विनिर्दिशेत् । पौष्णं मैत्रं मघा चैव प्राजापत्यं विशां स्मृतम् । aaditymshviniihstshuudraannaambhijittthaa| विबैरेभिर्दिजातीनां कारुकाणां च शेषके" इति ॥ 56 ॥ अथान्यद्विषये क्रूरवेधविचारः । तैलं भांडमिति । कूर्मच. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #75
--------------------------------------------------------------------------
________________ (66) नरपतिजयचर्या क्रोक्तप्रतिदेशे देशे करग्रहवेधे च तैलं भांडं गुडशुद्धयादिविद्धे सति तद्देश ग्रामे स मह भवतीति । बहुधनेनापि दुर्मिलं भवति । शुभग्रहविद्धे समर्धे भवति । स्वल्पधनेन बहु मिलतेइ ॥ 57 ॥ क्रूरवेधेओति ॥ 58 ॥ अथोपग्रहमाह । सूर्यभात्पंचमं धिष्ण्य - मिति ॥ 59 ॥ केतुरिति ॥ 60 ॥ निर्घातश्च चतुर्विंशे उक्ता अष्टावुपग्रहाः ॥ स्वस्थाने विघ्नदाः प्रोक्ताः सर्वकार्येषु सर्वदा ॥ 69 ॥ जन्मभं कर्म आधानं विनाशं सामुदायिकम् ॥ सांघातिकमिदं धिष्ण्यं षङ्क सार्वजनीयकम् ॥ 62 ॥ ज्ञातिदेशाभिषेकैश्च नवधिष्ण्यानि भूपतेः ॥ वेधं ज्ञात्वा फलं ब्रूहि सौम्यैः क्रूरैः शुभाशुभम् ॥ 63 ॥ जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञकम् ॥ एकोनविंशमाधानं त्रयोविंशं विनाशभम् ॥ 64 ॥ अष्टादशं च नक्षत्रं सामुदायिकसंज्ञकम् ॥ सांघातिकं च विज्ञेयमृक्षं षोडशमत्र हि ॥ 65 ॥ निर्घातश्च चतुर्विंशेति । स्वस्थाने इति । " स्वस्थानात्कुरुते वेधं गजदंष्ट्रानुसारतः " / विद्युन्मुखादयोष्टावुपग्रहाः सर्वदा सर्वकार्येषु विघ्नदाः परंतु स्थाने एतावता यत्रयत्रोपग्रहा भवंति तत्तन्नक्षत्रं शुभकार्ये वर्जनीयम् । एते उपग्रहाः स्वस्थानस्था गजदंष्ट्रानुसारेण वामे दक्षिणे च वेधं कुर्युः सम्मुखं न वेधयंति । विद्युन्मुखो रविज्ञेयः शूलश्चंद्रः प्र्कीर्त्तित्ः। सन्निपातः कुजो ज्ञेयो बुधः केतुः प्र्कीर्तित्ः। उल्का ज्ञेया सुराचायों वज्रं भार्गव उच्यते । कंपः शनैश्वरो ज्ञेयो राहुर्निर्घात एव च । यद्येन वर्त्तते विद्धं पूजां तस्य तु कारयेत् । एतेषां ग्रहत्वेन द्वादशारचक्रे दृष्टिरपि भवति ॥ 61 ॥ अथान्यदाह । जन्मभं कर्मेति । जन्मनक्षत्रादि षट्नक्षत्रं सार्वजनीयकं सर्वजनविषयं ज्ञेयम् । यतो जन्मनक्षत्रादिद प्रोक्तम् ॥ 62 ॥ अथ विशेषमाह । ज्ञातिदेशेति ॥ 63 ॥ अधुना तत्तन्नामांकितं जन्मभं जन्मनक्षत्रं दशमं कर्मसंज्ञकमिति ॥ 64 ॥ अष्टादशं च नक्षत्रमिति ॥ 65 ॥ षटत्रिभं राज्यभं प्रोक्तं जातिनामस्वजातिभम् ॥ देशभं देशनामर्क्ष राज्यक्षमभिषेकभम् ॥ 66 ॥ मृत्युः स्याज्जन्मभे विद्धे कर्मभे क्लेश एव च ॥ आधानर्क्षे प्रवासः स्याद्विनाशे बंधुविग्रहः ॥ 67 ॥ सामुदायिकभेऽनिष्टं हानिः सांघातिके तथा ॥ जातिभे कुलनाशश्च बंधनं चाभिषेकभे ॥ 68 ॥ देश देशभंगश्च क्रूरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #76
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । (67) रेवं शुभैः शुभम् ॥ उपग्रहसमायोगान्मृत्युर्भवति नान्यथा ॥ ॥ 69 ॥ भयं भंगश्च घातश्च मृत्युर्भगः पुरःस्थितैः ॥ कुरैरेकादिपंचांतैर्युधि वेधे फलं भवेत् ॥ 70 ॥ षटूत्रिभमिति । सुगमम् ॥ 66 ॥ अथैषामुभयत्र वेधे फलमाह । मृत्युः स्याज्जन्मभे विद्धेति ॥ 67 ॥ सामुदायिकेति ॥ 68 ॥ देशति । उपग्रहे समायोगात् जननभे विद्धे मृत्युः । कर्म क्लेश एव चेत्यादि यदुक्तं तत्सर्वमुपग्रहयोगादवश्यं भविष्यतीति वाच्यम् । शुभविंद्धे शुभम् । शुभाशुभैर्मिश्रं फलम् । जातिभं संहितायामुक्तमस्ति । "पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि । स पौष्णमैत्र्यं पितृदैवतं च प्रजापतेर्भ च कृषीवलानाम् ॥ आदित्यहस्ताभिजिदश्विनी च वणिग्जने स्वाम्यमुपागताशु । सार्प विशाखा श्रवणं भरण्यश्चडालजातेरपि निर्दिशंति" इत्यादौ जातिनक्षत्राणि बोद्धव्यानि । जन्मादीनि षट् नक्षत्राणि नाडीसंज्ञकानि । राज्ञो जातिदेशाभिषेकक्षैस्त्रिभिः सह नव नक्षत्राणि नाडीसंज्ञकानि । नाडीनक्षत्रे विद्धे च शुभं किमपि न कुर्वीत ॥ 69 ॥ अथान्यत् । भयं भंगश्चेति । जन्मादिनक्षत्रे एकादि पंचांतैः करैः पुरःस्थितैः सन्मुखवेधकारिभिर्विद्धे सति भयमादि फलं वदेत् । एकेन पापेन विद्धे भयं वदेत द्वाभ्यां भगः पलायनं त्रिभिर्घातः चतुभिर्बंधः पंचभिर्मृत्युः ॥ 70 ॥ तिथिमृक्षं स्वरं राशिं वर्ण चैव तु पंचकम् ॥ यद्दिने विध्यते चंद्रस्तद्दिने स्याच्छुभाशुभम् ॥ 71 ॥ अथाय संप्रवक्ष्यामि यदुक्तं ब्रह्मयामले ॥ एकाशीतिपदे चक्रे ग्रहवेधाच्छुभाम् ॥ 72 ॥ देशः कालस्ततः पण्यमिति त्रीण्यर्वनिर्णये ॥ चिंतनीयानि वेध्यानि सर्वकालं विचक्षणैः ॥ 73 ॥ देशोथ मंडलं स्थानमिति देशस्त्रिधोच्यते ॥ वर्ष मासो दिनं चेति त्रिधा कालोपि कथ्यते ॥ 74 ॥ धातुर्मूलं च जीवश्च इति पण्यं त्रिधा मतम् ॥ अथ त्रिकत्रिकस्यास्य वक्ष्यामि स्वामिखेचरान् ॥ 75 ॥ अथ विद्धे सति कदा फलं तन्निर्णयमाह । तिथिमृक्षमिति ॥ धिष्ण्यादिपंचकं शुभो वेधयेत् । यद्दिने चंद्रः पंचकं विध्यति तद्दिने शुभं वदेत् । धिष्ण्यादिपंचके पापविद्धे चंद्रवेधे सति तद्दिने अशुभं वदेत् ॥ 71 ॥ अथार्धं संप्रवक्ष्यामीति । स्पष्टम् ॥ 72 ॥ अथ देशकालवशात् विषयवेधनिर्णयमाह । देशः काल इति । वणिजामर्थे देशनिर्णयः । कस्मिन् देशे सम मह पण्यं भविष्यति । पण्यं विक्रयद्रव्यम् । कालनिर्णयश्च कस्मिवर्षे समर्धे मह अयने ऋतौ मासे वा पण्यस्यापि निर्णयः । वणिजां त्रयाणामेव निर्णयः ॥ 73 ॥ अथ देशानां विभागमाह । देशोऽथ मंडलमिति । सुगमम् ॥ 74 ॥ धातु: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #77
--------------------------------------------------------------------------
________________ (64) नरपतिजयचर्यामूलं चेति । धातवःसुवर्णरजतादयः । मूलं च्न्द्नागुरुज्त्तामाण्सीसुग्ण्ध्तृन्नाद्य्ः। जीवश्च गजतुरगकस्तूरिकागोवृषभादयः । यतः वणिजां लाभार्थ स्वस्वसामर्थ्येन पृथक्पृथक पण्यं विक्रेतव्यं वा । तत्र पृच्छति वणिक् कस्मिन् देशे कस्मिन् काले स्थाने वा धात्वादि पण्यं समर्घ महर्घ वा भविष्यतीति विचार्य कथय । अथवा राजादयः पृच्छन्ति राजा च । कस्मिन् स्थाने कस्मिन् काले दुर्गादिकमहं करिष्ये । अन्येच कस्मिन् देशे कस्मिन् काले मया जीवनाथ गंतव्यं वासो वा कारयितव्य इति बहुधा बढयो विकल्पनाः संति ॥ 75 ॥ देशेशा राहुमंदेज्या मंडलस्वामिनः पुन्ः॥केतुसूर्य्सिताः स्थाननाथाश्चंद्रारचंद्रजाः ॥ 76 ॥ वर्षेशा राहकेत्वार्की जीवो मासा. धिपः पुनः ॥ भौमार्कज्ञसिता ज्ञेयाश्चंद्रः स्यादिवसाधिपः ॥ ॥ 77 ॥ धात्वीशाः सौरिपातारा जीवेशा झेंदुसूरयः ॥ मूलेशाः केतुशुक्राऊ इति पण्याधिपा ग्रहाः ॥ 78 ॥ पुंग्रहा राहुकेत्वकजीवभूमिसुता म्ताः॥ स्त्रीग्रहौ शुक्रशशिनौ सौरिसौम्यौ नपुंसकौ ॥ 79 ॥ सितेंदू सितवर्णेशौ रक्तेशौ भौमभास्करौ ॥ पीतौ सौम्यगुरू कृष्णा राहुकेत्वर्कजा मताः ॥ 80 ॥ ग्रहो वक्रोदये स्वाशे उदये च बलाधिकः ॥ देशादीनां स एकैकः स्वामी खेटस्तदा mtH॥ 81 ॥ atha देशादीनां त्रित्रिकाणामधिपतीनाह । देशेशा राहुमंदेति । राहुशनिबृहस्पतयो देशाधिपाः । यथा देशः तीरभुक्तिः । मंडलं तत्र लक्ष्मणावती । स्थानं किं रत्नपुरम् । अत्र देशेशा उक्ताः सामान्यतः सर्वदेशाधिपतयः । देशराशिवशान्नाधिपतयः । तथा स्थानकालयोरपि । मंडलाधिपाः केतुसूर्यशुक्राः । स्थानाधिपाश्चंद्रभौमबुधाः । / 76 ॥ अथ त्रिधा कालाधिपतीनाह । वर्षेशेति ॥ 77 ॥ धात्वीशाः सौरिपातारा इति । अत्रापि स्वभावतोऽधिपतयः । न तु तत्तद्राशिवशात् ॥ 78 ॥ पुंग्रहा राद्विति । संज्ञामात्रप्रयोजनं न तु स्वभावतः ॥ 79 ॥अथ् ग्रहाणां वर्णानाह । सितेद्विति । देशेशा राहुमंदेज्या इत्यारभ्य सुगमार्थाः ॥ 80 ॥ देशानां नाथाः पृथक् उक्ताः कस्यापि त्रयोधिपतयः कस्यापि द्वौ कस्यापि चत्वारः किं समुदायेन भवंति कालवशाद्वा बलवशाद्वाआधपतयः इत्याशक्य विचारमाह । ग्रहो वक्रोदय इति । देशेशा राहुमंदेज्येत्यादिषु यो वक्री भवति उदितो भवति स्वांशे यः स्थितः यत्र कुत्रचिद्राशौ स्वगृहे स्वोच्च इत्यादिलक्षणेन Sar3अबलेनापि यो भवति त्रयाणांस एवैकदेशादीनां तदा कालेऽधिपतिः कल्प्यः अग्रे अन्यो याद बली भविष्यति तदा स एव कल्प्यः । इत्यादिना अधिपविचारः ॥ 81 / / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #78
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 69 ) वोच्चगः स्वहम्र्येषु पूर्णवीर्यो ग्रहो भवेत् ॥ मेषो वृषो मृगः कन्या कर्कमीनतुलाधराः ॥ 82 ॥ आदित्यादिग्रहोच्चाः स्युनचं यत्तस्य सप्तमम् ॥ परमोच्चा दिशो रामा अष्टाविंशास्तिथींद्रियाः ॥ 83 ॥ सप्तविंशास्तथा विंशाः सूर्यादीनां तथांशकाः ॥ परमोच्चात्परं नीचमर्धचक्रांतसंख्यया ॥ 84 ॥ उच्चान्नीचाच्च यत्तु समं स्थानं तदुच्यते ॥ तदग्रपृष्ठगे खेटे बलं त्रैराशिकं मतम् ॥ 85 ॥ अथ पुनर्बलं विचारयति । वक्रोच्चगः स्वहम्येष्विति । स्वगृहे पूर्णवर्यिः वक्री पूर्णवीर्यः । उच्चगः पूर्न्न्वीर्य्ः। तत्रापि यदि वक्री तदाप्यधिकबलः । उच्चस्थानादग्रगे पृष्ठस्थे राशिकेन बलं कल्प्यम् ॥ 82 ॥ 83 ॥ 84 // 85 // उच्चस्थे च बलं पूर्ण नीचांशस्थे बलं दलम् ॥ स्वक्षेत्रस्थे बलं पादोन मित्रभे गृहे ॥ 86 ॥ अर्ध समग्र ज्ञेयं पादं शत्रुगृहस्थिते ॥ त्रैराशिकवशाज्ज्ञेयमंतरे तु बलं बुधैः ॥ 87 ॥ एवं देशादिनाथा ये ग्रहवेधे व्य्व्स्थिताः॥ सुहृदः शत्रवो मध्याचिंतनीयाः प्रयत्नतः ॥ 88 ॥ स्वमित्रसमशत्रूणां वेधे देशादिषु क्रमात् ॥ शुभग्रहः शुभं धत्ते चतुस्त्रिद्वयेकपादकैः ॥ 89 ॥ स्वमित्रसमशत्रूणां वेधे देशादिषु क्रमात् ॥ दुष्टं दुष्टग्रहः कुर्यादेकद्वित्रिचतुः पदैः ॥ 90 ॥ पुनर्बलविचारमाह । उच्चसंस्थे बलं पूर्णमिति । नीचराशौ नीचनवांशे अर्द्ध बलम् । किं बहुव्याख्यानेन । जातकोक्तबलविचारेण जातक पद्धतिबलविचारेण स्थान दिक्कालनिसर्गचेष्टादृग्भेदेयों बलविचारः । स्वोच्चस्वगृहनवांशमित्रवर्गबलविचारेण यो बली त्रयणां भवति स नाथः कल्प्यः । द्वावपि बलिनौ तदा द्वावपि नाथौ स्थाप्यौ बलाधिक्यात् त्रयोपि स्थाप्याः । बलेन देशाधिनाथं ज्ञात्वा फलं वदेत् ॥ 86 ॥ 87 ॥ अधुना फलविचारः । एवं देशादिनाथा इति। एवमिति वक्रोच्चादिबलविचारेण देशादीनां ये नाथा वर्तमानकाले भवति ते ग्रहवेधे व्यवस्थिताः । कोर्थः वामसन्मुखदक्षिणदृष्ट्या वेधयितुं व्यवस्थिताः । ते देशाधिपा देशस्य वर्णादिपंचकं वेधयंति । देशपतिं च dezanAmarAzi'patiM वेधयन्ति । तत्र वेधे समुत्पन्ने वेधकर्तारो देशाधिपस्य किं सुहृदः शत्रवो वा मध्या उदासीना वा इति प्रयत्नतो विचारणीयाः ॥ 88 ॥ अस्मिन् ज्ञाते किं kartavya Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #79
--------------------------------------------------------------------------
________________ (70) नरपतिजयचर्यामित्याह । स्वमित्रसमामति । यदि देशमंडलग्रामाधिपतयः स्वाधिपतयो भवंति देशपति. धकर्ता यदि देशराशिपतिर्भवति । स च शुभस्तदा चतुर्भिः पादैः शुभं देशस्य धत्तेआमित्रश्वेत्तदा त्रिभिः पादैः शुभं करोति । समश्चेत्तदा विचरणेन शुभं धत्ते । शत्रुश्चत्तदा एकेन पादेन । एवं वर्षमासदिनानां शुभग्रहबलविचारेण शुभम् । तथा धातुमूलजीवाधिपविचारेण स्वमित्रादिविचारेण चतुस्विद्येकपादैः शुभग्रहस्य वेधात् शुभं कल्पयेत् ॥ 89 ॥ अथ क्रूरवेधविचारमाह । स्वमित्रसमोत । क्रूरग्रहस्य विचारोयमेवास्वगृही एकेन पादेन्। मित्रगृही द्वाभ्याम् । समगृही त्रिभिः पादैः । शत्रुगृही चतुर्भिः पादैधात् दुष्टं फलं कुर्यादिति ॥ 9 ॥ विद्धं पूर्णदृशा पश्यंस्तत्पादेन फलं ग्रहः ॥ विदधात्यन्यथा ज्ञेयं फलं दृष्टयानुमानतः ॥ 91 ॥ वर्णादिस्वरराशीनां मेषाये राशिमंडले ॥ ग्रहदृष्टिवशात्सोपि वेधो वर्णादिके मतः ॥ 92 ॥ स्वरवर्णाः स्वचक्रोक्तास्तिथिवेधे च पीडिताः ॥ तिथौ वर्णेच राशौ च स्वदृष्टया दृष्टिजं फलम् ॥ 93 ॥ अशुभो वा शुभो वापि शुक्ले विध्यत्तिथिं ग्रहः ॥ सर्व निजफलं दत्ते कृष्णपक्षे तु तद्दलम् ॥ 94 ॥ खेटस्य स्वांशके ज्ञेया पूर्णा दृष्टिः सदा बुधैः॥ दृष्टिहीने पुनर्वेधे न स्यात्किंचिच्छुभाशुभम् ॥ 95 ॥ अधुना विद्धफलं दृष्ट्या प्र्मान्न्य्ति। विद्धं puurnndRsheti|yodeshaadhiptirvedhkrtaasvmivaadicrnnphlpaakkaarii यदि पश्यति तदायेन चरणेन फलं दातुकामः तत्फलमवश्यमेव भवति |त्बाम्नाय्ः स्वगेहगश्चतुर्भिःपादेवधे सति फलपाककारी यदि पश्यति तदास एव वर्णादिपंचकं पूर्णदृशा पश्यति तदायथार्थत्वेन फलं भवतिआमित्रगृहगत्रिपादेन फलदायी त्रिपाददृष्ट्या च पश्यति तदा स्वभावजफलं भ्व्ति|त्रिपादेनैव्फ्ल्ण् प्रिप्च्य्ते|स्म्गृह्स्थो वेधयति तत् द्विपादेन फलम् । द्विपाददृष्ट्या च पश्यति तदा स्वभावतो द्विपादफलं भवति । शत्रुगृहगोयदि विध्येत् तदा पादेनैकेन शुभम् । एकपादेन पश्यति तदा यथार्थत्वं फलम् । विशेषो व्याख्याय्ते। शत्रुगृहस्थो यदि पादेन वेधं फलम् । स चेत्पूर्णदृशा पश्यति तदा पादं फलं सम्यक् । स्थानवेधदृष्टिवेधयोः समानत्वम् ॥91॥अथ् वर्णादिपंचके ग्रहदृष्टिमाह । वर्णादीति मेषाये राशिमंडले द्वादशारचक्रे । ग्रहो ययं राशिम् एकादिपादवृद्धया पश्यति तदा तस्मिन् तस्मिन् राशौ यद्यद्वर्णादिपंचकमस्ति तत्तद्राशिदर्शनात तदपि दृष्टं भवति ॥ 92 ॥ राशिस्थं वर्णादिपंचकं प्रदर्शयन्नाह । स्वरवर्णा इति|स्व्र्व्र्न्नाःस्व्र्च्क्रे उक्ताः पंचस्वराध्यायेस्वरचक्रेयेस्वरवर्णा उक्तास्ते तिथिवेधे पीडिता भवंति । यथा । मगधदेशस्य विचारःमकारो वर्णः वर्णस्वर इकारः नक्षत्रं मघा । राशिः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #80
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तोकास्मेता। (71) सिंहः । तिथिदशी कथमित्याकांक्षायाम् आये तिथौ त्रयो वर्णा इत्याद्यर्थेन । एतद्व दिपंचकं स्वरचक्रे उक्तम् । एतद्वर्णादिपंचकं स्वस्वतिथिवेधपीडया पीडितं भवति । अथ पंचसु दृष्टिः कथं तद्धेतुमाह । तिथिवर्णेषु यो राशिस्तदृष्टे तद्राशिस्थे तद्दर्शितं भवति । यथा द्वादशीतिथेर्मकारो वर्णः द्वादशीतिथिवेधेन मकारः पीडितो भवति । मकारस्य स्वर इकारः । एतदुक्तं भवति । वर्णादिपंचकं नाम्न आद्यवर्णान्निरूप्यते । तिथिपीडया वर्णस्वराः पीडिता भवति वर्णादिपंचके पृथक् वेधः संभवति । एकस्य पृथक दृष्टिआस्ति मवर्णेन स्वरराशयो निरूप्यंते । वेधकारिभिहेर्दादशारचक्रे सिंहराशौ दृष्टे विद्धं वर्णादिपंचकं दृष्टं भवति । न पुनर्वर्णस्वराधस्थाये राशयस्तस्मिन्नेकतमे दृष्टे वर्णादिपंचकं दृष्टं भवति ॥ 93 ॥ अथ शुक्लकृष्णविशेषेण दृष्टिफलं निरूपयति । अशुभो वेति । पश्चात्तिथिवेधेन पीडिता इत्युक्तेः स एव तिथिवेधे शुक्लपक्षे तिथिवेधेन पूर्णफलं भवति । कृष्णपक्षेऽईफलम् ॥ 94 ॥ ग्रहस्य पूर्णदृग्लक्षणमाह खेटस्योति ॥ 15 ॥ इत्येवं दृष्टिभेदेन निर्दिष्टं सकलं फलम् ॥ वर्णादिपंचके विद्धग्रहो .दत्ते शुभाशुभम् ॥ 96 ॥ सौम्यः पूर्णदृशा पश्यन्विध्यन्वर्णादिपंचकम् ॥ फलं विंशोपकाः पंच ऋरस्तु चतुरो दिशेत् ॥ 17 ॥ वेधो वर्णादिके यावत् स्थानवेधे च यावती ॥ दृष्टिस्तदनुमानेन वाच्या विंशोपका बुधैः ॥ 98 ॥ एवं विंशोपका यत्र सम्भवन्ति shubhaashubhaaH|| अन्योन्यं शोधयेत्तेषां शेषं ज्ञेयं शुभाशुभम् ॥ 19 ॥ वर्तमानाविंशांशकल्पनास्तेषु च क्रमात् ॥ वर्तमानार्घके देया पात्या चैव शुभाशुभे ॥ 10 ॥ इत्येवमिति । इत्यनेन दृष्टिवेधेन निर्दिष्टं सकलं फलं स्वगृहे स्वांशदृष्टिः पूर्णा दृस्स्त्तिः। अथ दृष्टौ सत्यां फलकल्पनां करोति । वर्णादि पंचकेति ॥ 96 ॥ सौम्यः पूर्णदृशति । सौम्याश्चत्वार उक्ताः। बुधगुरुशुक्रपूर्णचंद्राः । पापा रविकुजशनिराहवः । एषां शुभपापानां शुभदृष्टौ विंशोपकात्फलं कल्पयेत् । तत्र चतुर्णा शुभानां पूर्णादिदृष्टिभिः पश्चचतुरः संख्याः पृथक् स्थापनीयाः । यदि चत्वारः पूर्णदृशैव पश्यन्ति । तदा पंचचतुभिर्विंशतिसंख्या भवति एवं पापदृष्टावपि ॥ 97 ॥ वेधो व्र्न्नादिकेति। वर्णादिपञ्चके यावत् स्थाने वेधः स्वगृहस्थाः पूर्णदृशा मित्रगृहस्थास्त्रिपाददृशा । समगृहस्था द्विपाददृशा शत्रुस्थाश्चरणैकेन । एवं स्थानवेधो यावत्संख्यो भवति दृष्टिश्च यावती यावत्संख्या दशमतृतीये नवमपंचमे । 10 / 3 / 9 / 5 चतुर्थाष्टमे 4 / 8 कलत्रं च पश्यति पादवृद्ध्या फलानि चैवं प्रयच्छति । एषा दृष्टिः अनयोधदृष्टयोरनुमानेन बुधविंशोपकाःकल्प्याः । शुभस्थानवेधायावन्तः । दृष्टिरपियावती पृथक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #81
--------------------------------------------------------------------------
________________ ( 72 ) नरपतिजयचर्या कार्या । शुभस्य पूर्णदृष्टिवेधयोर्विशोपकाश्चत्वारिंशद्भवंति 40 दृष्टिस्थानवेधयोः पादहीना विंशोपकास्त्रिंशत् 30 एवं द्विपादेन विंशतिः 20 एकपादेन दश 10 एवं शुभानां पृथक् पृथक् कृत्वा एकत्र कार्या । पापानामपि पृथक् कृत्वा विंशोपकान् एकत्र कुर्यात् ॥ 98 ॥ ततः किं कार्यमित्याह । एवं विंशोपकेति । सुगमम् ॥ 99 ॥ वर्तमानार्थेति ॥ 100 ॥ देशध्वंसः प्रजापीडा नृपतिप्रवधस्तथा ॥ यत्र दृष्टिश्च तत्र स्याद्दुभिक्षं मण्डले स्फुटम् ॥ 101 ॥ अकालेपि फलं पुष्पं वृक्षाणां यत्र जायते ॥ स्वजातिमांसभुक्तिश्च दुर्भिक्षं तत्र रौरवम् ॥ 102 ॥ परचक्रागमस्तत्र विग्रहश्च स्वराजके ॥ ऋतोर्विपर्ययो यत्र दुर्भिक्षं मण्डले भवेत् ॥ 103 ॥ भूमिकंपो रजःपातो रक्तवृष्टिश्च जा यते ॥ देशे सर्वसुखोपेते वेधादेवं वदेद्बुधः ॥ 104 ॥ वृक्षाणां जायते वृद्धिः स्वकाले फलपुष्पयोः ॥ सुभिक्षं क्षेमारोग्यं च प्रजानां तत्र जायते ॥ 105 ॥ स्वचक्रं परचक्रं च न कदाचित्प्रजायते ॥ बांधवाः सुहृदस्तत्र शुभानां वेधसम्भवे ॥ 106 ॥ दीपो यथा गृहस्यान्तरुद्योतयति सर्वतः ॥ तथेदं सर्वतोभद्रं चक्रं ज्ञानप्रकाशकम् ॥ 107 ॥ विना बलिं विना होमं कुमारीपूजनं विना ॥ शुभग्रहं विना देवि चक्रराजं न वीक्षयेत् ॥ 108 ॥ अविचार्य - तया पृच्छेत्पृच्छकः कथकस्तथा ॥ द्वाविमौ विघ्नदौ प्रोक्तावत्र दवि न संशयः ॥ 109 ॥ जातकं च तिथिं राशिं विज्ञेयं नामतोज्ज्वल ॥ अज्ञातजातकानां तु समस्तमभिधानतः ॥ 110 ॥ विस्तरेण मयाख्यातं यथोक्तं ब्रह्मयामले ॥ न देयं यस्य कस्यापि चक्रमेतत्सुनिश्चितम् ॥ 111 ॥ इति ब्रह्मयामले नरपतिजयचर्यायां स्वरोदये सर्वतोभद्रचक्रं समाप्तम् ॥ अथ परिशिष्टं यदि पापदृष्टिवेध विशोषकं तत्फलमाह deshdhvNsmiti। सुगमम् ॥ 101 ॥ अकापीति ॥ 102 ॥ परचक्रेति ॥ स्वराजके स्वकुले विग्रहः । सुगमम् ॥ 103 ॥ भूमिकम्प इति ॥ 104 ॥ अथ शुभानां यदि शेषविंशापकं तत्फलमाह । वृक्षाणां जायते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #82
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (73) वृद्धिरिति ॥ 105 ॥ स्वचक्रमिति ॥ 106 ॥ दीपो यथेति ॥ 107 ॥ 108 ॥ // 109 // 110 // 111 // इति नरपतिजयचर्यास्वरोदयटीकायां जयलक्ष्म्यां सर्वतोभद्रचक्रं प्रथमम् । अथ शतपद ॥shtpdckrm ॥ चक्रम् ॥ चक्रं अ । व । क। ह । ड । म |ट । शतपदं वक्ष्ये bha-i । vi । ki | hi | Di. mi | paadaakssrsNbhvm|| u | vuhu~cha / hu hu | mu | नामादिवर्णतो जे ए वे के या ऋक्षराश्यश- ओ । वी । को हो कास्तथा ॥1॥न्य् भ याम तिर्यगर्ध्वगता रेखा रुद्रसंख्या भे । जे । खे । गे । लिखेबुधः ॥ नो । यो । भो । जो । खो । गो । सो । दो । चो । जायते कोष्ठकानां तु शतमेकं न sNshyH॥2॥ न्यसेदवकहडादीनि रुद्रादिविदिशि क्रमात् ॥ पंच पंच क्रमेणैव शुद्धवर्णानियोजयेत् ॥ 3 ॥ पंचस्वरसमायोगादेकैकं पंचधा कुरु ॥ कुर्यात्कुपुभुदुस्थाने त्रीणित्रीण्यक्षराणि च ॥ 4 ॥ कुघङच्छ भवेत्स्तंभे रौद्रे त्वीशानगोचरे ॥ पूषणठ भवेत्स्तंभे हस्त आग्नेयसंज्ञके ॥ 5 ॥ शतपदमिति । भानां कृत्तिकादीनां तेषां पादाः द्वादशाधिकशतम् 112 तत्संभवं शतपदचक्रं वक्ष्यामि । नामादीति ॥ 1 ॥ अथ चक्रन्यासमाह । तिर्यगूर्ध्वगतेति ॥ 2 ॥ न्यसेदिति । चतुर्दिक्षु ईशानादिकोष्ठमादि कृत्वा पंचपंचकोष्ठेषु अवकहडान् वर्णान्विन्यसेत् । अवकहडा ईशाने । मटपरता आग्नेय्कोस्स्त्थ्प्ण्च्सु। नयभजखा नैरृत्यादिपंचसु कोष्ठेषु । गसदचला वायव्यादिकोष्ठेषु पंचसु ॥ 3 ॥ पुनः किं कुर्यादित्याह । पंचस्वरेति । ऐउएओपंचस्वरैः सह अवकहडादीनां पंचवर्णानां पृथक पृथक पंचभिःस्वरैः संयोगं कुर्यात् तत्र अवकहडादीनामादौ अकार एव वर्णरूपस्तस्य पंचभिः स्वरैः संयोगे पंचस्वरा एव भवति । ऐउएओअकारात्परो वकारः पंचस्वरैः संयोगे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #83
--------------------------------------------------------------------------
________________ ( 74 ) नरपतिजयचर्या आग्वेव इति पंचधा जातः वकारात्परः ककारस्तस्य पंचस्वरसंयोगे ककिकुकको पंच ककाराः । ककारात्परो हकारः पंचस्वरसंयोगे हहिहुहे हो पंचधा जाताः । हकारात्परस्य डकारस्य पंचस्वरसंयोगे डडिडुडेडो पंचधा जातः । एवं कृते अवकहडादीनां पंचविंशतिसंख्या जाता 25 एवं मटपरतादीनामाग्नेयादिस्थितानां पृथक् पृथक् पंचविंशतिः 25 स्वरवर्णसंयोगात्संख्या जायते तत्कृते शतसंख्या भवति वर्णानां 100 कुषुभुदुस्थान इति । कुवर्णस्य घङछास्त्रयो वर्णा देयाः पुवर्णस्य स्थाने षणठाः । भुवर्णकोष्ठे धरूढाः । दुवर्णस्य स्थाने थझाः । एवं कृते तृतीयपदचक्रवर्णा जायंते ॥ 4 ॥ श्लोकेनाह । कुधङच्छ भवेदिति ॥ 5 ॥ ऋक्षे पूर्वाभुधफढं स्तंभे नैरृत्यगोचरे ॥ दुथझञास्तथा वायौ स्तंभ उत्तरभाद्रके ॥ 6 ॥ आर्द्रा हस्तस्तथाषाढ पूर्वोत्तरपदाभिधे ॥ एवं स्तंभचतुष्कं च ज्ञातव्यं स्वरवेदिभिः ॥ 7 ॥ धिष्ण्यानि कृत्तिकादीनि प्रत्येकं चतुरक्षरैः ॥ साभिजित्यंशका - स्तस्य शतैकं द्वादशाधिकम् ॥ 8 ॥ यदृक्षांशक कोष्ठस्थः करः सौम्योपि वा ग्रहः ॥ ततस्तद्वेधयत्तिर्यक् पुंसो नामाद्यमक्षरम् ॥ 9 ॥ सौम्यवेधे शुभं ज्ञेयमशभं पापखेचरैः ॥ मिश्रैर्मिश्र फलं तत्र निर्वेधेन शुभाशुभम् ॥ 10 ॥ ऋ पूर्वेति ॥ 6 ॥ आर्द्राहस्तेति । एवं स्तंभचतुष्कमिति । पूर्वपदं च उत्तरपदं च ते पूर्वोत्तरपदे ते प्राकू यस्याषाढस्य ते पूर्वाषाढोत्तराषाढे नक्षत्रे एतचतुष्कं स्तंभनक्षत्रं सर्वत्र बोद्धव्यम् । कोटादिस्थानचके ॥ 7 ॥ अथ द्वादशाधिकशतैर्वणैः किं कुर्या - दित्याह । धिष्ण्यानि कृत्तिकादीनीति । ऐउएओवविवुवेवोककिकु के कोहहिहु हेहोडडि द्दुद्देद्दो। एषां पंचविशतिवर्णानां चतुर्भिश्चतुर्भिर्वर्णैः कृत्तिकादीनां चरणाः कल्प्याः । तच्चरणा एवांशकाः । तत्र ऐउएवर्णाश्चत्वारः क्रमेण कृत्तिकाचरणाः । ओवविवुवर्णा रोहिणीचरणाः । वेवोकाकिवर्णा मृगशिरश्चरणाः । पश्चात् कुवर्णस्य घङच्छा वर्णा दत्ताः । तैश्चतुर्भिर्वणैरार्द्रा नक्षत्रस्य चरणाः । केकोहहि पुनर्वसुचरणाः । हुहेहोडवर्णाः । पुष्यचरणाः । डिडुडेडो आश्लेषायाः । एवं दक्षिणादिदिकस्थितैर्वणैस्तं भर्क्षवर्णसहितैर्मवादीनां नक्षत्राणां साभिजितां चरणाः कल्पिताः सन्ति ऋक्षपादवर्णा एवांशकाः शतपदचक्रे स्वस्वकोष्ठे स्थिताः सन्ति ॥ 8 ॥ संचारवशात् तत्रस्थे पापभे फलमाह । यदृक्षांशक कोष्ठस्थ इति । पुंसो नामाद्यमक्षरमित्युपलक्षणम् । मनुष्यादिसर्वसत्त्वदेशादीनामाद्यमक्षरं वेधयेत् ॥ 9 ॥ सौम्यवेधेति । निर्वेधे शुभाशुभं न भवतीत्यर्थः ॥ 10 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #84
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (75) यदुक्तं सर्वतोभद्रे ग्रहोपग्रहवेधतः // शुभाशुभफलं सर्व तदिहापि विचिंतयेत् // 11 // इति यामलाये नरपतिजयचर्यायां स्वरोदये शतपदचक्रं समाप्तम् // यदुक्तं सर्वतो भद्रेति // 11 // इति शतपदचकं व्याख्यातं द्वितीयम् // 2 // ॥aNshckrm // पु मरस ए ओ वा वि बूबे को क कि कु घ ङ छ के को ह हिहहे हो DA डि डु डे डो - / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / LILULIIT. / / / / / / / / / ---- --- गगि गु गे गो स सि सु से सो द 'दि दु थ झ ञ दे दी च चि चु चे चो ला लि लु ले लो / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / / माम मु मे मो TA टि टुटे टौप पिपु ष ण ठ पे पो र रि रू. रे रो ता ति तु ते तो / 4 7777717 / / / / / / / / / / / || न नि नु ने नो या यि यू ये यो भ भि भू ध फट भे भी ज जि जु जे जो खा खि ख खखा पाखिख kheso .. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #85
--------------------------------------------------------------------------
________________ (76) नरपतिजयचर्याअष्टाविंशोश्2अगा रेखा assttaaviNshtitirygaaH|| अंशचक्रं भवत्येवं यदुक्तमादियामले ॥ 1 ॥ कृत्तिकादीनि भान्यत्र पादाक्षरक्रमेण c॥ साभिजिन्ति न्यसेत्सर्वाण्यष्टाविंशतिसंख्यया ॥ 2 ॥ अष्टाविंशोर्द्धगेतिआरेखाः समाः किंचित्कोष्ठापरि गताः यथा तदेखोपरि द्वादशाधिकशत कृत्तिकादीनां चरणवर्णी ऐरएकृत्तिकाद्या लिख्यते ॥ 1 ॥ तदर्थमाह ॥ कृत्तिकादीनीति ॥ 2 ॥ यो ग्रहो यत्र ऋक्षाशे तं तत्रैव न्यसेद्बुधःविधयेत्सम्मुखं वर्ण करो वाथ शुभोपि वा ॥ 3 ॥ आद्यांशेन चतुर्थाशं चतुर्थाशेन चादिमम् ॥ द्वितीयेन तृतीयं तु तृतीयेन द्वितीयकम् ॥ 4 ॥ यस्य नामाक्षरं विद्धमंशचक्रे ग्रहेण तु ॥ क्रूरैरिष्टं शुभैहानियाथैमृत्युन संशयः ॥ 5 ॥ करोभयस्थिते वेधे मृत्युर्विघ्नं शुभाशुभैः ॥ शुभो भयगते वेधे व्याधिः पीडा च बंधनम् ॥ 6 ॥ वैधव्यं च विवाहे च यात्रायां न निर्वतते ॥रोगे मृत्यू रणे भंगः क्रूरवेधे न संशयः ॥ 7 ॥ अद्रयः सागरा नद्यो देवग्रामपुराणि च ॥ करवेधे विनश्यति नात्र कार्या विचारणा ॥ 8 ॥ चंद्रऋक्षाशके वेधो भवेद्यद्यपरग्रहैः ॥ तन्मानं तदिने वयं सर्वदा शुभकणि ॥ 9 ॥ इति नरपतिजयचर्यायां स्वरोदये अंशस्वरचक्रम् ॥ यो ग्रह इति ॥ 3 ॥अथ् वेधमाह । आद्यांशेनेति । अयमर्थश्चके ज्ञ्यात्व्य्ः॥ 4 ॥ यस्य नामाक्षरमिति ॥5॥रोभ्य्स्थितेति ॥ 6 ॥ वैधव्यं चेति । यश्चरण उभयतः पापविद्धस्तस्मिन् चरणे पाणिग्रहाद्विधवा भवति ॥ 7 ॥ अत्रांशकचक्रवेधसामर्थ्यमाह । अद्रयःसागरा इति । यत्र चक्रे क्रूरवेधे पर्वताद्या अपि नश्यति । तत्र मनुष्यादीनां का वाऔते । सर्वतोभद्रशतपदांशकेषु त्रयेषु यस्य वर्णादिपंचकं विद्धं तत् पर्वतादि नष्टमवश्यं भवाते ॥ 8 ॥ चंद्रऋक्षांशक इति । चंद्रो नक्षत्रचरणस्थ एव कार्यकाले अंशं वेध्य्ति। तस्मिन्नंशे यद्यपरग्रहस्य वेधो भवति तदा तदिने तहक्षपादं शुभकर्मणि वर्जयेत् ॥9॥इति श्रीहरिवंशमहादेवविरचितायां जयलक्ष्म्यां स्वरोदयटीकायामंशचक्रं smaaptm॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #86
--------------------------------------------------------------------------
________________ अश्वपति कळश वा छ पत आ 15075 369 89 ल र कृ रो मृ चमर NA पु डः भा द्रहः सनं लिका जयलक्ष्मीटीकासमेता । मू ज्जु नरपति कलश वा छ ध श गुहः पू सनं उलिका अलिका र रे ज्जु ज्येज्जु अथ चामरचक्राणि ॥ आदौ चक्रं समालिख्य छत्रत्रयसुशोभनम् ॥ अश्विन्यादि न्यसेत्तत्र सप्तविंशतिभानि च ॥ 1 ॥ अश्विन्यायं मघायं च मूलाद्यं च क्रमेण च ॥ उत्तरे पूर्वदक्षे च एतच्छत्रत्रयं मतम् ॥ 2 ॥ प्रतीची मध्यरेखाग्रादीशानांतं हयाधिपः ॥ आग्नेयांतं नराधीशस्तन्मध्ये च गजाधिपः ॥ 3 ॥ अन्येषां भूभृतामृक्षं यत्र च्छत्रे व्यवस्थितम् ॥ तच्छत्रं तस्य भूपस्य शुभाशुभफलप्रदम् ॥ 4 ॥ आदौ चक्रमिति ॥ 1 ॥ अश्विन्याद्यमिति । अश्विन्याद्यं नवनक्षत्रात्मकं चक्रमुतरस्यां दिशि स्थितं वर्तते । मघाद्यं नवनक्षत्रात्मकं पूर्वस्यां दिशि स्थितम् । मूलाद्यं नवनक्षत्रात्मकं दक्षिणस्यां दिशि स्थितम् । छत्रत्रयस्यायं विभागः तत्र छत्रेषु त्रिषु बलनामाद्यनृपतयः स्थिताः तेषां नाम पृथकू बलनामभिरेव व्याख्यातम् । तेषां बलानां नाम आद्यं बलमश्वाः तदनंतरं गजाः । ततः परं पदातयः । तत्राश्वानामाद्यबलत्वं कथम् । तथा च नकुलविरचितशालिहोत्रे । "तस्य राज्ञो यशो लक्ष्मीर्धर्मकामार्थसंपदः । वाजिनो यस्य तिष्ठति सर्वलक्षणलक्षिताः " / तथा च लक्ष्मीवाक्यम् " एकाहमपि यस्याश्वा निवसन्ति गृहांगणे । विष्णोर्वक्षःस्थलं त्यक्त्वा लक्ष्मीस्तस्य गृहे चिरम्" / तथाश्वेभ्यो हीनं बलं गजाः कथं तत्समर्थयन्नाह । " युद्धयंते तावन्मातंगा भिन्ननीलेंद्रसन्निभाः । दुर्जया दुर्निवारास्ते पादरक्षैस्तुरंगमैः । " तेभ्यो गजेभ्यो हीनाश्च सैन्यपदातयो नराः । तत्राश्वा अश्विन्यादिनक्षत्रसमाश्रिताः गजाश्च मघादिच्छत्रे स्थिताः नराश्च मूलादिच्छत्रे पत आ उ Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् श्र चमर NA त्रं डः गजपति कलश वा ( 77) भ IL र चमर उ NA ह त्रं चिडः पत स्वा द्रहः आ वि सनं की www.umaragyanbhandar.com
Page #87
--------------------------------------------------------------------------
________________ (78) नरपतिजयचर्यास्थिताः । अयं विभागो यामलादिषु सर्वेषु ॥ 2 ॥ अथ त्रयाणां चतुर्दिक्षु त्रिभाग एव तानाह । प्र्तीचीम्ध्य्रेखेति। अत्रोदाहरणे भूविभाग्ः। तथा च राज्विज्ये। "अश्वाध्यक्षो गजाध्यक्षोनराध्यक्षः क्रमेण च । एषां छत्रविधानेन ज्ञातव्यं नृपतित्रयम्" अत्रार्थे विज्य्क्ल्प्ल्तायाण्च्क्र्पान्निः। "छत्रेतुरंगोत्तरदिपतेश्च दस्रान्नवोडूनि भवंति चक्रोपित्र्याद्गजः प्राच्यधिपस्य rakSodhiSNyAnmanuSyAMtakadikpatezcA"atozvapatigajapatinarapatayo राजानः प्रस्थिताः । इदं छत्रत्रयं संज्ञामात्रम् । अथ प्रतीचीमध्यरेखा कियदवधिभूता कं देशं प्राप्य निवृत्ता । तत्र कूर्मचक्रे देशविभागः । "अयोध्या मिथिला चंपा कोशांबी कौशिकी तथा । अहिच्छत्रं गया विध्यमंतर्वेदिश्च मेख्ला। कान्यकुब्जं प्रयागश्च मध्यदेशो विनश्यति । " एषु देशेषु यत्र कौशिकी तदंतरेखाप्रतीची स्थिता तद्रेखोत्तरभागे ईशानांतं हयाधिपः । कौशिकीतः आग्नेयांतं मध्यरेखातो दक्षिणेआग्नेयांतं नराधीशः । तन्मध्ये कौशिक्या ईशानाग्नेयांतराले मघादिच्छत्रं तद्गजपतिच्छत्रम् । तन्मध्ये च गजाधिप इति । अथ प्रतीचीमध्यरेखाया उतरे ईशानांतम् । सपश्चिमार्द्धवायव्योत्तरेशानांतं बहवो राजानः । तथा च "पश्चिमे शककोंकणम्लेच्छहैहयशातृकाः । वायव्यां दिशि मांडव्यतुषारकविलोचनाः । स्त्रीराज्याश्मकदीर्घस्य मूलिकाश्चर्मरंजिकाः । उत्तरस्यां तुस्साराद्रिह्न्न्यामुन्कैक्याः। गांधारमयौधेयार्जनायनवसातयः |aishaanyaaN कीरकाश्मीरं गंजनं खरसानकम् । खसैकपदकौलिंद न्ण्दासुर्क्त्त्ण्ग्न्नाः। "एषां योधिपतिः सोश्वपतिः तस्य च्छत्रमश्वपतिच्छत्रम् । अथ पश्चिमार्द्धनैरृत्यदक्षिणाग्नेयांतं च राजानः तत्र नैरृत्ये नैरृत्यां दिशि कांबोजद्रविडा वनिता म्ताः। "सुराष्ट्रयवनाः सति सरैवतकघर्घराः" / अथ दक्षिणस्याम् "दिश्यंतकस्य रजनीचरराजधानी श्रीपर्वतो मलयदर्दुरको महेंद्रः । कर्नाटकोल्लगिरिकेरलरिष्यमूका aabhiircolvnvaasimhaashyaashc"| अथाग्नेय्याम् । "ज्ञेया ककुब्भ्याज्यभुजः kliNgvNgopvNgaaNdhvidrbhvtsaaH| skoshlodulikddupaalviNdhyaalaalNjikpaacyuktaaH(?)|" आग्नेयांतमेते deshaaH। एषां योधिपतिः स नरपतिः । तस्य च्छत्रम् नरपतिच्छत्रम् । पूर्वदक्षिणोप्यत्र वदति । तथाग्नेयेशांतराले । प्रांच्या कौशिकी नदी तत्पादिशि "सगौडहस्तिबंधश्च पंचराष्ट्रं च कामरू । सूतरैवचनं वासा पूर्वस्यां दिशि संस्थिताः । " प्रागजोतिषालौहित्यक्षीरोदसमुद्रसुरापादाः । उदयगिरिभद्राश्वगौडपौंड्रोत्कलकाशिनेकलांबष्ठाः । एकपदताशुलिप्तांककोमलकावर्दमानाश्चेति । एषां योधिपतिः स गजाधिपतिः । अत्र केपि वंदति । कविना तु असंमुग्धेनैव उत्तरस्यामीशानांतं हयाधिपः दक्षिणास्यामाग्नेयांतं नराधिपः । तन्मध्ये तु गजाधिप इति । अत एवास्माभिव्याख्यातम् । यत्र कुत्रापि देशे संस्थितानां राज्ञां नामनक्षत्रेण तत्तत्संज्ञनक्षत्रज्ञापनार्थ छत्रत्रयसंज्ञा कृता ॥ 3 ॥ तथा चाह । अन्येषां भूभृतामिति । अन्येषां यत्र कुत्रचित्स्थितानां राज्ञां नक्षत्रं यस्मिन्कस्मिन्नपि छत्रे स्थितं भवति तच्छत्रसंज्ञया तस्यापि छत्रं bhavati ॥ 4 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #88
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (79) चामरं कलशं वीणा छत्रं दंडं ptdrhH॥ आसनं कीलकं रज्जुनव भेदाः प्र्कीर्तिताः॥5॥ छत्रत्रये स्थितः सौरिभंगं तस्य विनिदिशेत् ॥ फलं च चामरादीनां प्रत्येकं च वदाम्यहम् ॥ 6 ॥ चामरे चंडता वायोरनावृष्टिश्च जायते ॥ दुर्भिक्षं च भवेडोरं प्रजापीडा न sNshyH॥7॥ कलशस्थे भवेद्युद्धं रणे रोगे महद्भयम् ॥ घातपातादिकं सर्व जायते नात्र संशयः ॥ 8 ॥ वीणास्थेनार्कपुत्रेण पट्टराज्ञी विनश्यति ॥ चलचित्तो भवेद्राजा भयभीता च मेदिनी ॥ 9 ॥ यदा ऋक्षत्रये सौरिश्छत्रे दंडे पतद्रहे ॥ तदा तस्य भवेद्भगश्छत्रस्यापि न संशयः ॥ 10 ॥ अथ छत्रत्रयस्य नवनक्षत्राणां संज्ञा आह । चामरं कलशेति । तत्राश्वपतिच्छत्रेऽश्विनीचामरसंज्ञिता । भरणी कलशसंज्ञिता । कृत्तिका वीणा । रोहिणी छत्रम् । मृगशिरो दंडसंज्ञः । आर्द्रा पतद्ग्रहः । पुनर्वसुरासनम् । पुष्यः कीलकम् । आश्लेषा रज्जुः । नवनक्षत्राणामेवं नव भेदाः । तथा मघादीनां नवानां क्रमेण चामरादिनव भेदाः। नरपतिच्छत्रे मूलानां च नवानां चामरादिनवभेदा ज्ञातव्याः ॥ 5 ॥ तत्र शनिभौमगतानामेषां पृथक् पृथक् फलमाह । छत्रत्रये स्थितेति । छत्रत्रये छत्रे दंडे पतद्ग्रहे नक्षत्रत्रये यदा सौरिविचरति तदा तस्य छत्रभंगमादिशेत् ॥ 6 ॥ अपरेषां फलं कविरेव वदति । शनिचारवशात् । चामरेति ॥ 7 ॥ कलशस्थेति ॥ 8 ॥ वीणास्थति ॥ 9 ॥ यदा ऋक्षत्रयति ॥ 10 ॥ आसनस्य भवेन्नाश आसनस्थे शनैश्चरे ॥ युवराजक्षयः कीले बंधनं रज्जुसंस्थिते ॥ 11 ॥ सौम्ययुक्तोतिचारस्थः शनिरुक्तफलो नहि ॥ वक्रगः क्रूरसंयुक्तः shniruktphlprdH|| 12 // शनिराहुकुजादित्या यदा जीवेंदुसंयुताः ॥ उत्तराधीशराज्ञां च निश्चितं छत्रभंगदाः ॥ 13 ॥ क्रूरग्रहचतुष्कं च बुधचंद्रेण संयुतम् ॥ पूर्वच्छत्रविनाशाय कथितं पूर्व्स्रिभिः॥ 14 ॥ एवं पापचतुष्कं च यदा शुक्रेन्दुसंयुतम् ॥ दक्षिणाधिपतेश्छत्रविनाशो भाषितो बुधैः ॥ 15 ॥ आसनस्यति । आसनस्थे आसनाख्ये छत्रस्य सप्तमनक्षत्रे आसनस्य नाशोभवति । कार्थः पृथिवीं त्य्जेत्|प्र्च्क्रादिभिःकीले कीलाख्यनक्षत्रस्थेशनौ yuvraajnaashH। "जीव MARATHI Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #89
--------------------------------------------------------------------------
________________ (80) नरपति जयचर्या - त्पितरि यो राजा युवराज इति स्मृतः" रज्जुसंज्ञे नवमनक्षत्रे शनौ बंधन भवति । स्वचक्रेण परचक्रेण वा । छत्रत्रयादिनक्षत्रे शनिस्थिते यत्फलमुक्तं तन्नक्षत्रं सर्वतोभद्रे यदि विद्धं भवति तदा अवश्यं भवति । तत्रापि निरूपणीयमित्युपदेशः ॥ 11 ॥ अथ शनेः फलाफलदाने विशेषमाह । सौम्ययुक्तेति । यदा छत्रत्रये सौरिः " छत्रे दण्डे पतग्रहे" इत्यादिना छत्रभङ्गफलम् । चामरे चण्डता वायोरित्यादि shnisthnvnksstrphlmuktm| तेष्वर्थेषु यदि शुभग्रहयुक्तो भवति गुरुशुक्राभ्यां युक्त्ः। अतिचारस्थोऽतिशीघ्रगत्या स्वकालपरिमाणराशिभोगमतिक्रम्य राश्यन्तरं गन्तुकाम एवंविशिष्टः शनिरुक्तफलकर्ता न भवति । ईदृशे शनौ चामराभिधे नक्षत्रे तद्राज्यचंडे वायुर्न वहति न अनावृष्टिः प्रजापीडा च न । कलशस्थे शनौ युद्धमुक्तमित्यादावपि उक्तफलदाता न भवति । स एव वक्री तदा चामरादिफलम् अतिक्रूरं भवति । अथवा क्रूरसंयुक्तः रविभौमराहुकेतुभिर्युक्तस्तदाप्युक्त फ्ल्द्ः। बुधयुक्तः पापफलद एव । यतः क्रूरयुक्तो बुधः क्रूर इति ॥ 12 ॥ अथ च्छत्रत्रयपि ग्रहस्थित्या विशेष फलमाह । शनिराह्निति । अश्वपतिच्छत्रे पापा जीवेंदुसंयुताः छत्रभंगं कुर्युः । जीवेंदुभ्यां विना अश्वपतिच्छत्रं न विनश्यति । किन्तूत्तरस्यां ये मंडलाधीशा भवंति तेषां यद्यच्चमराभिधं नक्षत्रं अश्वपतिच्छत्रे स्थितं विशेषोक्तनक्षत्रफलम् तत्तद्देशे भवति ॥ 13 ॥ अथ पापचतुष्टयफलं गजपतिच्छत्रे बुधचन्द्राभ्यां समर्पयति ॥ क्रूरग्रहेति ॥ यदा च बुधचन्द्राभ्यां युतं क्रूरचतुष्टयम् । "पूर्वच्छ्त्रविनाशाय कथितं पूर्वसूरिभिः " क्रम लिखनेनापि गजपतिच्छत्रं पूर्वस्यां दिशि निर्णीतम् ॥ 14 ॥ एवं पापचतुष्कमिति । आदावपि कविना प्रोक्तम् । "अश्विन्याद्यं मघाद्यं च मूलाद्यं च क्रमेण च । उत्तरे पूर्वदक्षे चेति । अत्रोत्तराधीशपूर्वाधीशदक्षिणाधीशाः अश्विन्यादित्रिविभागेनैवोक्ताः ॥ 15 ॥ एवमन्येषु राज्येषु यत्र यस्य च संभवः ॥ उक्तग्रहसमायोगाच्छत्रभंगं विनिर्दिशेत् ॥ 16 ॥ यथा दुष्टफलाः क्रूरास्तथा सौम्याः शुभप्रदाः ॥ क्रूरयुक्तो बुधः क्रूरश्चंद्रः शुभयुतः शुभः ॥ 17 ॥ यथा दुष्टफलः सौरिस्तथा सौम्यफलो गुरुः ॥ भौमज्ञौ गुरुराहू च रविचंद्रौ फले समौ ॥ 18 ॥ यथा हानिकराः क्रूरास्तथा सौम्याः shubhNkraaH॥ क्रूरयुक्तो भवेत् क्रूरश्चंद्रः सौम्ययुतः शुभः ॥ 19 ॥ सौम्यकुरा यदा छत्रे अष्टावेकत्र संस्थिताः ॥ छत्रभंगो भवेत्तस्य परचक्रागमेन च ॥ 20 ॥ अथान्यत्रस्थानामपि राज्ञां विशेषमाह । एवमन्येष्विति ॥ एवमिति पूर्ववत् छत्रभंग विनिर्दिशेत् । अन्येषु राज्येषु यत्र कुत्रचित् भूखंडमात्रस्थराज्यं भुज्यमानेषु राजसु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #90
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (81) तेषामपि पूर्ववच्छत्रभंगं विनिर्दिशेतातहेतुमाहायोति यत्र यस्य च संभवः यन्नृपतित्रये अश्वपतिगजपतिनरपतित्रयच्छत्रोक्तनक्षत्रे यस्य संभवजन्म वा नामनक्षत्रं वा यस्मिन् छत्रत्रय स्थितं भवति तत्तत्संज्ञं तस्यापि च्छत्रं भवतीति यत्र यस्य च संभव इति क्वेर्भिप्राय्ः। तेन किम् । याद तन्नक्षत्रम् अश्वपतिच्छत्रे यदा "शनिराहुकुजादित्या यदा जीवेंदुसंयुताः" इत्यादिना तन्नक्षत्रं युक्तं भवति तदा तस्यापि च्छत्रभंगः स्यात् । अथवा तन्नक्षत्रं गजपतिच्छत्रे भवति । यदा च बुधचंद्रयुक्तक्रूरचतुष्टयैर्युक्तं भवति तदा तस्यापि च्छ्त्र्भ्ण्ग्ः। अथवा जन्मनामनक्षत्रं नरपतिच्छत्रे भवति । यदा च शुक्रदुचतुष्टयपापसंयुतं तन्नक्षत्रं तदा तस्यापि च्छ्त्र्भ्ण्ग्ः। एतावता अश्विन्यादिनक्षत्राणां राजानो गजपतिच्छत्रदेशस्था नरपतिच्छत्रदेशस्था वा भवंति तदा तत्फलं तेषामपि पारेणमति । एवं मघादिनक्षत्राणामधिपतयोश्वपतिच्छत्रदेशस्था भवंति । तदापि बुधचन्द्रयुतक्रूरफलं तेषामपि परिणमति । एवमन्योन्यं मूलादीनामेवं विकल्पयेत् । अत एव व्याख्यातं छत्रत्रयं सर्वेषां राज्ञां संज्ञाज्ञापनार्थम् ॥ 16 ॥ अथ शुभानां फलसामर्थ्य वदति । यथा दुष्टफला इति । सुगमम् ॥ 17 ॥ विशेषमाह । यथा दुष्टफल इति । सुगमम् ॥ 18 ॥ 19 ॥ 20 // अन्येषां भूभृतामृक्षं यत्रयत्र नृपत्रये ॥ चामरायभिधानेन तस्य यन्नाम जायते ॥ 21 ॥ तत्तत्फलं तदा वाच्यमन्यदेशमहीपतेः ॥ नृपतित्रयनाम्नैव न वाच्यं छत्र फलम् ॥ 22 ॥ भूपनामःगो राहुः केतुर्वा यदि स्ण्स्थित्ः॥ छत्रभंगो भवेत्तस्य विषदानेन भूपतेः ॥ 23 ॥ मृगयां साहसं यात्रां दुष्टाश्वगजवाहनम् ॥ विग्रह च त्यजेद्राजा छत्रस्थैः क्रूरखेचरैः ॥ 24 ॥ एव ज्ञात्वा यदा राजा करोति ग्रहशांतिकम् ॥ यदुक्तं यामले तंत्रे शांतिः स्यात्तेन भूपतेः ॥ 25 ॥ इति नरपतिजयचर्यायां स्वरोदये छत्रचक्राणि समाप्तानि ॥ अश्वपतिगजपतिनरपतिराज्यत्रये स्थितं भवति तस्य नक्षत्रस्य चामरायभिधानेन नाम जायते चामरादिसंज्ञा भवति ॥ 21 ॥ ततः किं कार्यमित्याह । तत्तदिति । यदि तन्नक्षत्रं चामरसंज्ञकम् अश्वपतिच्छत्रे अश्विनीगतः शनिः तदा अन्यभूखण्डस्थितस्य राज्ञो यदि नामभमश्विनीजन्मभं वा तदा तस्यापि राज्ये वायोश्चण्डता भवतीत्यागमविदः । अथवा भरणीगतःशनिः । कस्यापि च्छत्रदेशस्थराज्ञो भरणीनक्षत्रं तदा तद्राज्ये युद्धं समादिशेत् । अत एवोक्तम् " नृपतित्रयनाम्नैव न वाच्यं छत्रजं फलम् " ॥ 22 ॥ अथ पापाक्रांतनक्षत्रपृथक्फलमाह । भूपनामसंग इति ॥ यस्य राज्ञो जन्मनक्षत्रं chatra da Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #91
--------------------------------------------------------------------------
________________ ( 82 ) नरपतिजयचर्या दण्डपतद्ग्रहसंज्ञं भवति तत्रस्थो राहुः केतुर्वा स्थितो भवति ॥ तदा तस्य राज्ञः छत्रभङ्गः विषदानेन भवतीति वदेत् । छत्रभंग इत्यनेन मृत्युरिति ॥ 23 ॥ राज्ञां नीतिकृत्यमाह । मृगया साहसमिति ॥ 24 ॥ एवं ज्ञात्वा यदा राजेति ॥ 25 ॥ इति नरपतिजयचर्यटीकायां जयलक्ष्म्यां च्छत्रत्रयम् ॥ ॥ सिंहासनचक्रम् ॥ 4 AU Pian अश्विसिंहासन आधार ॥ आसन H न्म्म्म् 5 :2b PS 5) ह आधार आसन गजपतिशक्ति सिंहासन सिंह o' or o Shree Sudharmaswami Gyanbhandar-Umara, Surat पट्टः सिंह सिंहासन चि ध wa m क h b पट्टः असिंहासन आसन Yu H नरसिंहासन आधारः ॥ द m S AU AU AAVAJ आ 333333333 अथातः संप्रवक्ष्यामि चक्रं सिंहासनत्रयम् ॥ यस्य विज्ञानमा - त्रेण क्रियते राज्यनिर्णयः ॥ 1 ॥ सप्तविंशतिनक्षत्रेरेकैकं च न - वात्मकम् ॥ अश्विनी मघमूलाद्यं पंचनाडीविभेदतः ॥ 2 ॥ अश्विन्याद्युत्तरे भागे मघाद्यं पर्वतः स्थितम् ॥ मलाद्यं दक्षिणे भागे ज्ञातव्यं नृपतित्रयम् ॥ 3 ॥ इतरेषु च राज्येषु नृपनामर्क्षतो वदेत् ॥ शुभाशुभमिदं सर्वे यस्य यत्र शनिस्थितः ॥ 4 ॥ नाडिकापंचवेधेन एकैकस्यासनं भवेत् ॥ आधारमा - सनं पट्टे सिंहं सिहासनं तथा ॥ 5 ॥ आधारादिफलं सर्वमेकैकस्य व्दाम्य्ह्म्॥grhvedhvshaajjnyeyN सौम्य क्रूरैः शुभाशुभम् ॥ 6 ॥ www.umaragyanbhandar.com
Page #92
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (83) अथातः संप्रवक्ष्यामीति ॥ 1 ॥ सप्तविंशतिनक्षत्रेति ॥ 2 ॥ अश्विन्यायुत्तरे भागेति ॥ छत्रवत्सिंहासनमपि ज्ञातव्यम् ॥ 3 ॥ इतरेषु चेति ॥ 4 ॥ नाडिकापंचवेधेनेति ॥ सिंहासननक्षत्रेषु पृथक् पंचनाडिकावेधः । पंचनाडिकायाः पृथक् नामपंचकम् । सिंहासनं पंचसोपानकं चतुरस्रं निर्मीयते तत्र सोपानरेखायां द्वितयं नक्षत्रं द्विवयं नक्षत्रंन्यसेत् । वेधार्थं च । तथा च न्यासवेधः । तत्राधः सोपानस्य आधारसंज्ञा । तदुपरि आसनम् । तदुपरि पट्टसंज्ञम् । तदुपरि सिंहसोपानम् सर्वोपरि सिंहासनमिति । यत्रस्थो राजा सिंहवद्भवति । यद्यपि वेधोत्र नोक्तः तथापि न्यासोपदेशादुच्यते । "आधारनाडिकायां स्याद्वेधो द्स्र्भुज्ण्ग्योः। वेधः स्यादासने याम्यपुष्ययोश्च परस्परम् । कृत्तिकादित्ययोः पट्टे सिंहे रोहिणिरौद्रयोः । सिंहासने मृगशिरः स्थितं छत्रेऽश्वभूपतेः । आधारादिगतो वेधो मघादौ नवमे तथा । मूलादौ नवमे वेधो ज्ञातव्यः स्वरपारगैः ॥ 5 ॥ अथ आधारादिशनिगतफलमाह आधारादिफलमिति ॥ 6 ॥ नृपआधारनाडयः यदा प्त्त्त्तेऽभिस्स्चित्ः॥प्राधीन्ग्त्ण् राज्यं कुरुते नात्र संशयः ॥ 7 ॥ आसनस्थेन ऋक्षेण नीतियुक्तो भ्वेन्नृप्ः॥ प्रधानपुरुषादेशात्प्रजाशांतिकरो भवेत् ॥ 8 ॥ पट्टऋक्षे यदा राजा चोपविष्टो यदासने ॥ पूर्वराज्यस्थितेस्तुल्यां चिरं पालयते महीम् ॥ 9 ॥ सिंहरूपी भवेद्राजा सिंहऋक्षासने स्थितः ॥ संग्रामस्य प्रियो नित्यमसाध्यो मंत्रिणां सदा ॥ 10 ॥ ' नृप आधारेति । यद्दिने राज्याभिषेकः क्रिय्ते। तद्दिने यदिआधारसंज्ञं नक्षत्रं भ्व्ति। तदा तस्मिन्नभिषिक्तो राजा पराधीनतयैव राज्यं भुंक्ते । कोर्थ्ः। परसेवयैव ॥7॥अथास्न्फ्ल्माः । आसनस्थेनेति । आसनस्थो भरणीपुष्ययोरन्यतमेन यदि अभिषेचितोराजा पट्टबंधाभिषेकः क्रियते तदा नीतिज्ञो भवति प्रधानपुरुषस्य शिष्टादेर्वाग्भिविमृश्यकारी भवति । शांतिवचनेन प्रियेण वचनेन प्रजां पालयति ॥ 8 ॥ अथ पट्टनक्षत्राभिषिक्तफलमाह । पट्टऋक्षेति ॥ 9 ॥ अथ सिंहासननक्षत्राभिषिक्तनक्षत्रफलमाह सिंहरूपीति ॥ 10 ॥ सिंहासनगते ऋक्षे तेजस्वी भीस्स्न्नाकृतिः॥ चलचित्तो भवेत् क्रोधी प्रजापीडाकरो नृपः ॥ 11 ॥ तत्कालेंदुगते ऋक्षे क्रूरनिर्वेधनाडिके ॥ शुभावस्था शुभे लग्ने संस्थाप्यो नृप आसने ॥ 12 ॥ ईदृशे च समायोगे उपविष्टो य आसने ॥ उच्छिद्य शत्रुसंघातमेकच्छत्रं करोति सः ॥ 13 ॥ क्रूरग्रहस्य नाडयां चेदुपविष्टो य आसने ॥ बंधनं भूमिनाशश्च तथा मृत्युश्च जायते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #93
--------------------------------------------------------------------------
________________ ( 84 ) नरपतिजयचर्या ॥ 14 ॥ आधारऋक्षगः सौरिरनावृष्टिं करोति सः ॥ दुर्भिक्षं रौरवं घोरं प्रजामृत्युश्च जायते ॥ 15 ॥ सिंहासनगतो । सुगम एष श्लोकः ॥ 11 ॥ अथ येन प्रकारेणाभिषिक्तो राजा तेजस्वी भवति प्रजापालको भवति दिग्विजयी भवति तत्प्रकारमाह । तत्कालेंदुगते ऋक्षेति । राज्याभिषेकसमये तत्कालचंद्रस्थनक्षत्रं ज्ञात्वा आसनादिनक्षत्र निरूपणं कृत्वा नाडिकानिर्वेधनक्षत्रं तत्काले क्रूरपीडितरहिते राज्ञः पट्टाभिषेकं कुर्यादित्यर्थः । नृप आधारनाम यदा पट्टेभिषेचित इति । सामान्यं फलं परित्यजेत् । तथा च विजयकल्पलतायाम् " धिष्ण्ये पापखगव्यधेन रहितं तत्काल चंद्रान्विते लग्ने चोपचयर्क्षगे स्थिरगृहे शीर्षोदये पापकैः । षट्या 6 / 3 / 11 योपगतैः शुभैर्व्यारि 6 मृति8| प्रान्त्य 12 स्थितैरासने यो भूपोप्युपविष्ट इष्टसहितः पृथ्वीं चिरं शास्ति सः । " ॥ 12 ॥ 13 // अथ शुभनाडिवेधफलमाह । क्रूर ग्रहगता इति ॥ 14 ॥ आधारक्षगत इति । सिंहासनेऽपि आसनादि संज्ञम् अन्यराजनक्षत्रं यदि शनिर्भुक्ते तदा दुर्भिक्षं रौरवं घोरमित्यादि फलं तद्राज्ये वदेत् ॥ 15 ॥ आसने च यदा सौरिर्युद्धे भंगप्रदो भवेत् ॥ अथवा व्याधिपीडा च घातो दुःखं च जायते ॥ 16 ॥ पट्टऋक्षे यदा सौरिः पट्टराज्ञी विनश्यति ॥ प्रियो वाथ कुमारो वा मंत्रिवर्गक्षयोपि वा ॥ ॥ 17 ॥ सिंहे सिंहासने वाथ यदा तिष्ठति सूर्यजः ॥ तदा मृत्युर्न संदेहो यदि शक्रसमो नृपः ॥ 18 ॥ शनिराह्नर्कमाहेया यदा चंद्रसंयुताः ॥ यस्यासनगता एते तदा तस्य क्षयंकराः ॥ 19 ॥ क्रूरयुक्तोऽतिवक्रस्थः क्रूरनाडीगतोपि वा ॥ आसने चंद्रयोगेन कालरूपी शनैश्वरः ॥ 20 ॥ एवं शुभफलं दद्यादेवमंत्री न संशयः ॥ करोति विपुलं राज्यं यस्यासनगतो भवेत् ॥ 21 ॥ इति यामलीयस्वरोदये सिंहासनचक्रं समाप्तम् ॥ आसनक्षे यदा सौरिरिति ॥ 16 ॥ पट्टऋक्षेति । इदं फलं नरपतित्रयसिंहासने अन्यत्रस्थराज्ञः स्वनामनक्षत्रे पट्टसंज्ञे ज्ञेयम् ॥ 17 ॥ सिंहसिंहासने । अन्यभूपनाम सिंहासननक्षत्रत्रये सिंहे सिंहासने वा भवति तदेवं फलं तस्यापि ॥ 18 ॥ शनिराह्नर्कमाहेया इति अन्यस्यापि नक्षत्रमासनत्रये आसनसंज्ञं भवति । तदा तस्यापि स्थाननाशः ॥ 19 ॥ क्रूरयुक्तो अतिवक्रस्य इति ॥ 20 ॥ अथ गुरोः फलमाह । एवं शुभफलं दद्यादिति शुक्रस्तु सर्वशत्रूणां भयकारी प्रियप्रदः । सुगमम् ॥ 21 ॥ इति जयलक्ष्म्यां टीकायां सिंहासनत्रयव्याख्या ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #94
--------------------------------------------------------------------------
________________ AN AMA ज्य्ल्क्स्स्मीत्तीकास्मेता। (85) कूर्मचक्र प्रवक्ष्यामि यदुक्तं को ॥ कूर्म्च्क्र्म्॥ शलागमे ॥ यस्य विज्ञानमात्रेण ज्ञायते देशविप्लवः ॥ ॥ 1 ॥ यस्य शृंगैकदेशस्था देवास्त्रित्रिंशकोटयः ॥ सुमेरुः पृथिवीमध्ये श्रूयते दृश्यते न तु ॥ 2 ॥ तादृशाः पर्वताश्चाष्टौ सागरा द्वीपदिग्गजाः ॥ सर्वे ते विधृता भूम्या सा धृता येन तं शृणु ॥ 3 ॥ दंष्ट्रया सा वराहेण विधृता साधरा धरा ॥ मुस्ताखननतोयस्य शोभते मृत्तिकेव या ॥ 4 ॥ ईदृशोसौ महाकायो वराहः शेषमस्तके ॥ तस्य चुडामणेरूश्2a संस्थितो मशकोपमः ॥ 5 ॥ एवंविधः स शेषोपि कुंडलीभूमिसंस्थितः ॥ कूर्मपृष्ठकभागेन पद्मतंतुरिवाबभौ ॥ 6 ॥ वपुःस्कंधशिरःपुच्छनखांघ्रिप्रभृतीनि च ॥ मानेन तस्य कूर्मस्य कथयामि prytntH॥ शंकोः शतसहस्राणि योजनानि वपुः स्थितम् ॥ 7 ॥ तदर्धेन भवत्पुच्छं पुच्छाधेन द्विकुक्षिकम् ॥ ग्रीवा सायुतकोटीभिमस्तकं सप्तकोटिभिः ॥ ॥ 8 ॥ नेत्रयोरंतरं तस्य कोटिरेकप्रमाणतः ॥ मुख कोटिद्वयं तस्य द्विगुणेन च पादयोः ॥ 9 ॥ अंगुलीनां नखाग्रेषु योजनान्ययुतावधि ॥ 10 ॥ अथानंतरम् । कूर्मचक्रं व्याख्यास्यामि । कूर्मचक्रं प्रवक्ष्यामीति । सुगमम् ॥ 1 ॥ अथ कूर्मचक्रस्य माहात्म्यं वक्तुं धराधराणां धारणमाह । यस्य शृंगैकेति ॥ 2 ॥ तादृशाः पर्वता इति ॥ 3 ॥ दंष्ट्रया सा वराहेणेति ॥ 4 ॥ ईदृशोसाविति ॥ 5 ॥ एवंविधः स शेषोपीति ॥ 6 ॥ वपुः स्कन्धेति ॥ 7 ॥ तदर्धेनेति ॥ 8 ॥ नेत्रयोरिति ॥ 9 ॥ अंगुलीति ॥ 10 ॥ एवं कूर्मप्रमाणं तु कथितं चादियामले ॥ तस्योपरि स्थिता तत्र सप्तद्वीपयुता मही ॥ कूर्माकारं लिखेच्चक्रं सर्वावयवसंयु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #95
--------------------------------------------------------------------------
________________ ( 86) नरपतिजयचर्या तम् ॥ 11 ॥ पूर्वभागे मुखं तस्य पुच्छं पश्चिममंडले ॥ 12 ॥ पूर्वापरं लिखेद्वेधं वेधं चोत्तरदक्षिणे ॥ ईशानराक्षसे वेधं वेधमाग्नेयमारुते ॥ 13 ॥ नाभिशीर्षचतुष्पादकुक्षिपुच्छेषु संस्थितम् ॥ तारात्रयांकिते तस्मिन् सौरिं यत्नेन चिंतयेत् ॥ 14 ॥ अतिवृष्टिरनावृष्टिः शलभाः मूषकाः शुकाः ॥ स्वचक्रं परचक्रं च सप्तैता ईतयः स्मृताः ॥ 15 ॥ कृत्तिका रोहिणी सौम्यं कूर्मनाभिगतं त्रयम् ॥ साकेत मिथिला चंपा कौशांबी कौशिकी तथा ॥ 16 ॥ अहिच्छत्रं गया विंध्यमंतर्वेदी च मेखला ॥ कान्यकुब्जं प्रयागश्च मध्यदेशो विनश्यति ॥ 17 ॥ रौद्रं पुनर्वसुः पुष्यं कूर्मस्य शिरसि स्थितम् ॥ स गौडो हस्तिबंधश्च पंचराष्ट्रं च कामरुः ॥18॥ चरेंद्री च तथा ज्ञेया मगधश्च तथैव च ॥ रेवातटं च नेपालः पूर्वदेशो विनश्यति ॥ 19 ॥ पूर्वाषाढाऽनलाद्रा च त्रयाणां संमुखो व्यधः ॥ मूले ब्रह्मादितीनां च वेधो गुविदुव्ज्रिन्नाम्॥20॥ तस्योपरीति ॥ 11 ॥ पूर्वभागेति ॥ 12 ॥ पूर्वापरमिति ॥ 13 ॥ नाभिशीर्षति ॥ 14 ॥ अतिवृष्टिरिति ॥ 15 ॥ कृत्तिका रोहिणीति ॥ 16 ॥ अहिच्छत्रमिति ॥ 17 ॥ रौद्रेति ॥ 18 ॥ चरेंद्री चेति ॥ 19 ॥ पूर्वाषाढानलेति ॥ 20 ॥ आश्लेषा च मघा पूर्वापादे आग्नेयगोचरे ॥ अंगवंगकलिंगाश्च पूर्वजाश्चैव कोसलाः ॥ 21 ॥ डाहली च जयंती च तथा चैव सुलंजिका ॥ उडियामं वराडं च अग्निदेशो विनश्यति ॥ 22 ॥ उत्तराहस्तचित्राश्च दक्षिणां कुक्षिमागताः ॥ दर्दुरं च महेंद्र च वनवासं ससिंहलम् ॥ 23 ॥ तापी भीमरथी लंका त्रिकूट मलयस्तथा ॥ श्रीपर्वतश्च किष्किंधा इति नश्यति दक्षिणे ॥ ॥ 24 ॥ स्वाती विशाखा मैत्रं च कूर्मे नैरृतिगोचरे ॥ नाशिक्यं च सुराष्ट्रं च धृतमालवकं तथा ॥ 25 ॥ पर्यली च प्रकाशं च भृगुकच्छं च कोंकणम् ॥ खेटापूरं च मोटेरं देशा नश्यति ॥ 26 ॥ ज्येष्ठा मूलं तथाषाढा पुच्छे कूर्मस्य तादृशाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #96
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 87 ) संस्थिताः ॥ पारावतं मरुत्कच्छमवंतीपूर्वमालवम् ॥ 27 ॥ पारासरं बर्बरं च द्वीपं सौराष्ट्रसैंधवम् ॥ जलस्थाश्च विनश्यंति स्त्रीराज्यं पुच्छपीडने ॥ 28 ॥ उत्तराषाढभत्रीणि पादे वायव्यगोचरे ॥ गुर्जरा यामुनं च मरुदेशं सरस्वती ॥ 29 ॥ जालंधरं वराटं च वालुको दधिसंयुतम् ॥ मेरुशृंगं विनश्यति ये चान्ये कोणसंस्थिताः ॥ 30 ॥ आश्लेषा च मवेति ॥ 21 ॥ डाहली चेति ॥ 22 ॥ उत्तराहस्तेति ॥ 23 ॥ तापी भीमेति ॥ 24 ॥ स्वाती विशाखेति ॥ 25 ॥ पर्यली चेति ॥ 26 ॥ ज्येष्ठा मूलेति ॥ 27 ॥ पारासरं बर्बरं चेति ॥ 28 ॥ उत्तराषाढभत्रीणीते ॥ 29 ॥ जालंधरं चेति ॥ 30 ॥ शतभादित्रयं चैव उत्तरां कुक्षिमाश्रितम् ॥ नैपालं की काश्मीरं गूंजनं खुरसानकम् ॥ 31 ॥ माथुरं म्लेच्छदेशश्च खशं केदारमंडलम् ॥ हिमाश्रयाश्च नश्यति देशा ये cottraashritaaH|| 32 // रेवती अश्विनी याम्यं पादे ईशानगोचरे ॥ गंगाद्वारं कुरुक्षेत्रं श्रीकंठं हस्तिनापुरम् ॥ 33 ॥ अश्वचकैकपादाश्च गजकर्णास्तथैव च ॥ विनश्यति च ते सर्वे शनावीशानगोचरे ॥ 34 ॥ सौरिः स्वदेशगो यत्र तत्र यत्नेन रक्षयेत् ॥ परदेशस्थिते कुर्या - द्विग्रहं पृथिवीपतिः ॥ 35 ॥ यत्रस्थः पीडयेत्तत्र वेधस्थाने तथैव च ॥ देशनामक्षगः सौरिभंगदाता न संशयः ॥ 36 ॥ इति यामलीयस्वरोदये पृथ्वी कूर्मचक्रम् ॥ पृथ्वी कूर्मः समाख्यातः कृत्तिकादियमांतकः ॥ देशादिस्वस्वऋक्षादि वक्ष्ये कूर्मचतुष्टयम् ॥ 37 ॥ देशनगरक्षेत्र गृहात्मकानि कूर्मचक्राणि ॥ पूर्ववच्चक्रमालिख्य देशनामर्क्षपूर्वकम् ॥ देशकूर्मो भवेत्तत्र यत्र सौरिस्ततः क्षयः ॥ 38 ॥ इति देशकूर्मः ॥ शतभादित्रयमिति ॥ 31 ॥ मथुरा म्लेछदेशश्वति ॥ 32 ॥ रेवती ashviniiti॥ ॥ 33 // अश्वचक्रेति ॥ 34 ॥ सौरिः स्वदेशगेति ॥ 35 ॥ यत्रस्थः पीडयति ॥ ॥ 36 ॥ पृथ्वीकूर्ममिति ॥ 37 ॥ पूर्ववच्चक्रेति ॥ 38 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #97
--------------------------------------------------------------------------
________________ (88) नरपतिजयचर्या । नगरे नागरं विष्ण्यं कृत्वादौ विलिखेत्ततः ॥ सौरिस्थाने भवेद्दुष्ट वेधस्थाने तथैव च ॥ 39 ॥ इति द्वितीयकूर्मः ॥ ग्रामकूर्म समालिख्य ग्रामनामःपूर्वकम् ॥ पूर्ववद्यत्रगः सौरिमध्यादौ भंगमादिशेत् ॥ 40 ॥ इति नगरकूर्मचक्रम् ॥ क्षेत्रले क्षेत्रभान्यादौ कृत्वा कूर्म यथास्थितम् ॥ सौरिस्थाने विनाशः स्याज्जायते च म्ह्द्भ्य्म्॥41॥ इति क्षेत्रकूर्मचक्रम् ॥ अथ गृहकूर्मचक्रम् ॥ गृहकूम समालिख्य गृहद्वारमुखस्थितम् ॥ गृहनामःपूर्व तु कृत्वा वीक्ष्यं शुभाशुभम् ॥ 42 ॥ गृहमध्यगतः सौरिः शोकसंतापकारकः ॥ द्वारे विद्युत्प्रदो ज्ञेयः पावके वह्निदायकः ॥ 43 ॥ ज्ञेयो मृत्युप्रदो याम्ये राक्षसे राक्षसाद्भयम् ॥ वारुणे शुभदो ज्ञेयो वायव्ये शून्यताप्रदः ॥ 44 ॥ अर्थलाभप्रदः सौम्ये शांभवे सर्वसिद्धिदः ॥ सौरिर्बलाधिको दुष्टः स्वल्पवीर्यः shubhaavhH॥45॥ समकालं पीडयेद्यत्र भानुजः कूर्मपंचकम् ॥ तत्र स्थाने महाविघ्नं जायते नात्र संशयः ॥ 46 ॥ दुष्टस्थानगते मंदे कर्त्तव्यं तत्र शांतिकम् ॥ यदुक्तं यामले तंत्रे सर्वविघ्नविनाशनम् ॥ 47 ॥ कूर्मचक्र महाचक्रं कथितं चादियामले ॥ त्रिकालविषयज्ञानं पाणिस्थं तेन जायते ॥ 48 ॥ इति नरपतिजयचर्यायां स्वरोदये कूर्मपंचचाणि समाप्तानि ॥ नगरेति । देशकूर्मे देशनामात् त्रीणि मध्ये लिखेत् । अत्रापि कूर्मशिरः प्राच्याम् एवं नवविभागे देशेपि यत्रः सौरिस्तस्यां दिशि सप्त ईतयः संभवति । तस्यां दिशि ईतिपीडा स्यात् । अतिवृष्टिरनावृष्टिरित्यादि संभवति । यत्रस्थस्तस्माद्रेखा सन्मुख वेधयति । वेधस्थानेपि ईतयः संभवंति । अत्रापि पूर्ववत् । अतिशुभफलप्रदत्वेन गुरुं चिंतयेत् । गुरुणा वेधितस्य फलं शनेनं भवति । यदि गुरुर्बली भवति । उच्चस्वमित्रादिताभिवली चिण्त्य्ः॥39॥ इति द्वितीय्कूर्म्ः। ग्रामकूर्ममिति ॥ 40 ॥ क्षेत्रजेति ॥ 41 ॥ गृहकूर्मोते ॥ 42 ॥ ग्रहमध्यगत इति ॥ 43 ॥ ज्ञेयो मृत्युरिति ॥44॥arthlaabhprd iti ||45||smkaalmiti / वृथिवीकू, मूले यो देशस्तत्रस्थः शनिः तस्यां दिशि मूलनक्षत्रं यस्य यस्य देशस्य तत्र देशमध्यस्थःमूलनक्षत्रग्रामस्थानयोः तत्रापि mdhygtHsauriH|muulH Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #98
--------------------------------------------------------------------------
________________ STT आमपूज Poe कृ रो मृत ज्य्ल्क्स्स्मीत्तीकास्मेता। गृहग्रामपतेश्च । एवं कूर्मपंचके सौरिर्म्हाविन्क्र्ः॥ 46 ॥ दुष्टस्थानेपि ॥ 47 ॥ कूर्मचक्र म्हाच्क्र्मिति॥48॥ इति नरपतिजयचर्याटी कायां जयलक्ष्म्यां कूर्म्प्ण्च्च्क्राआन्न्॥ अथ पद्मचक्रम् ॥ पद्माकारं लिखेच्चक्रमष्टपत्रं सुशोभनम् ॥ कोष्ठकं नवमं मध्ये पद्मचक्र प्रजायते ॥ 1 ॥ कृत्तिकादीनि भान्यत्र त्रीणित्रीणि यथाक्रमम् ॥ मध्यकोष्ठादिरुद्रान्तं सप्तविंशति । विन्यसेत् ॥ 2 ॥ नवखंडा धरित्रीयं नवभागेषु संस्थिता ॥ यत्र खंडे स्थितः सौरिः खंडं तच्च विनश्यति ॥ 35 भद्राश्वः किंपुरुषं च हरिवर्षस्तथैव च ॥ मेरुश्च दक्षिणे देशे खंडोयमीरितस्त्रिभिः ॥ 4 ॥ रम्यं हिरण्मयं चैव कुरुखंडस्तथैव c|merushcottrtshcaiv त्रिभिः प्रोक्तादियामले ॥ 5 ॥ केतुमालश्च यो नाम खंडो मेरुश्च वारुणे ॥भ्र्तेस्सु च विख्यातो पूर्व्दितेरुत्ःस्थित्ः॥6॥ilaavRtshc नामानि खंडोयं मेरुस्ण्स्थित्ः॥ नवखंडमिदं प्रोक्तं कथितं चादियामले ॥ 7 ॥ इति पद्मचक्रम् ॥ पद्माकारमिति ॥ 1 ॥ कृत्तिकादीनीति ॥ 2 ॥ नवखंडा धीरत्रीयमिति ॥ 3 ॥ ॥ 4 ॥ 5 // 6 // 7 // इति चक्रम् । जबू करो mRApupuamipUre I चि गा वि भन्ये मूपू शाक/ कुश काच शाल्मल गोमेद पुष्कर अथ सप्तद्वीपफणिचक्रम् ॥ कृत्तिकादि लिखेच्चक्रं सर्पाकारं फणीश्वरम् ॥ सप्तनाडीसमायुक्तं तत्र वेधं विलोकयेत् ॥ 1 ॥ नाड्येकैकसमायोगे जंबूद्वीपादि गण्यते ॥ सप्त द्वीपाः क्रमेणैव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #99
--------------------------------------------------------------------------
________________ 11 12 13 14 15 16 17 18 19 गभंग?0- 21 जय (8जचा (90) नरपतिजयचर्यातत्र सौरि विचित्येत्॥2॥ज्ण्बूद्वीप्स्त्था शाकः कुशः क्रौंचश्च शाल्मलः ॥ गोमेदः पुष्करद्वीपः पीडयंते सौरिपीडया ॥ 3 ॥ इति स्प्त्द्वीप्फ्न्निच्क्र्म्॥ ॥राहुकालान्ल्च्क्र्म् । अथ राहुकालानलचक्रम् भृत्यु मृत्यु मृत्यु अथातःसप्रवक्ष्यामि व्या- / / / / / ख्याता ब्र्ह्म्याम्ले॥राहु -20रोगभग कालानलीयात्रासद्यःप्रत्य " यकारिणी ॥ 1 ॥ ग्रहयो- जय 9 गवशायात्राज्योतिःशास्त्रे षु भाषिताया सा शुभेषु लाभ7-- -23 लाम. कार्येषु फलदा न तु संगरे ॥ 2 ॥ यस्य च्छायाप्रभावे - ण छाद्यते shshibhaaskrau॥ जय 3तस्य राहोः प्रभावंचवक्ष्ये- ' 'हं रणकर्मणि ॥ 3 ॥ केचिन्मूर्खा वदंत्येव ग्रहो राहुरकारणम् ॥ यतो वर्षे दिने लग्ने आधिपत्यं न दृश्यते ॥ 4 ॥ आधिपत्ये स्थिता ये च वर्षे मासे दिने तथा ॥ते चाधिकारिणो ज्ञेया राहुराजेतियामले ॥ 5 ॥ कृत्तिकाद्यं लिखेदिति ॥ 1 ॥ नाड्येकैकोत ॥ 2 ॥ जंबूद्वीपोत ॥ 3 ॥ इति नरपतिजयचर्यास्वरोदये टीकायां जयलक्ष्म्यां फणीश्वरचक्रे sptdviipshubhaashubhnirnnyH|| अथात इति ॥ 1 ॥ ग्रहयोगेति ॥ 2 ॥ यस्य च्छायेति ॥ 3 ॥ कोचन्मूर्खेति ॥ 4 ॥ आधिपत्यति ॥ 5 ॥ वेदागमपुराणेषु व्याख्यातो राहुखेचरः ॥ तस्य माहात्म्यमज्ञात्वा मिथ्या जल्पति स्वल्पवित् ॥ 6 ॥ दुष्टारिष्टेषु सर्वेषु जातकादिषु गण्यते ॥ सद्यः प्रत्ययदो राहुः स कथं स्यादकारणम् ॥ 7 ॥ यः कालरूपो भ्रमति संहारेण महीतले ॥ स वक्रदंष्ट्रया रौद्रो ज्ञेयो राहुर्न संशयः ॥ 8 ॥ ग्रहा ग्रासभयाद्यस्य सृष्टिमार्ग भ्रमंति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #100
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (91) च ॥ तस्य नामान्यहं वक्ष्ये मुखपुच्छक्रमेण च ॥ 9 ॥ राहुश्चैव तमः पातः स्वर्भानुः सिंहिकासुतः ॥ दैत्यच्छाया शिरोवर्क ग्रहारिश्च विधुतुदः ॥ 10 ॥ वेदागमपुराणेति ॥ 6 ॥ दुष्टारिष्टेष्विति ॥ 7 ॥ यः कालरूपोत ॥ संहारेण वामावर्तेन नक्षत्रमिव पश्चान्मुखं भ्रमति ॥ 8 ॥ ग्रहग्रासेति ॥ 9 ॥ राहुश्चैवेति ॥ 10 ॥ पुच्छ केतुः शिखी सो गुदं गुह्यं तटं mtm॥utpaato विषगर्भश्च धूम्रकायो ग्रहांतिमः ॥ 11 ॥ ऋक्षाधारगतो राहुः सर्परूपेण स्ण्स्थित्ः॥ तस्य चक्र प्रवक्ष्यामि राहुकालानलात्मकम् ॥ 12 ॥ शलाकासप्तकं चक्रमीशादौ कृत्तिकादिक्म्॥ अष्टाविंशति नक्षत्रं साभिजित्सव्यमालिखेत् ॥ 13 ॥ यत्रः संस्थितो राहुर्वदनं तद्विनिर्दिशेतामुखात्पंचदशे ऋक्षे तस्य पुच्छं व्यवस्थितम् ॥ 14 ॥ एकोत्तरशतं संख्या जायते यत्र केत्व्ः॥ व्याप्नुवंति जगत्सर्व सहस्रार्कसमत्विषः ॥ 15 ॥ पुच्छं केतुरिति ॥ 11 ॥ ऋक्षाधारेति ॥ 12 ॥ शलाकासप्तेति । सव्यमीशानाग्नेयादिक्रमेण लिखेत् ॥ 13 ॥ 14 ॥ एकोत्तरेति ॥ 15 ॥ राहुभुक्तानि ऋक्षाणि जीवपक्षे त्रयोदश ॥ त्रयोदशैव भोग्यानि मृतपक्षः प्रकीर्तितः ॥ 16 ॥ मृतपक्षे मुखं तस्य गुदं जीवांगमध्यमम् ॥ एवमंगद्वयो राहातव्यः स्वरपारगैः ॥ 17 ॥ जीवपक्षे क्षपानाथे मृतपक्षे रवौ त्था|त्स्मिन्काले शुभा यात्रा विप, रीता तु हानिदा ॥ 18 ॥ अथ द्विधांगराहुमाह । राहुभुक्तानि ऋक्षाणीति । कल्पादौ राहू रेवत्यंते नक्षत्रचक्रे. स्थापित्ः। तस्य स एवादिः । गणितविधिरश्विन्यादिप्रवृत्तः । तेन गणितेन यस्मिनक्षत्रे आगच्छति । तत्र तस्य मुखं नक्षत्रावधिरेवतीतः पश्चान्नक्षत्राणि भुक्तानि भवंति । अश्विन्यन्तं भोग्यानि । वर्तमानराहुनक्षत्रादग्रतस्त्रयोदशऋक्षाणि जीव्प्क्स्स्ः। चतुर्दशे केतुः । अर्थात् राहुनक्षत्रात् पंचदशज्ञ तदादितस्त्रयो दशनक्षत्रं मृतपक्षः । तथा च । रेवत्यां यदा राहुस्तदा अश्विन्यायारभ्य हस्तपर्यंत जीव्प्क्स्स्ः। तदग्रं चित्रायां केतुः पंचदशमं तत् । स्वात्यादौ त्रयोदशः मृत्प्क्स्स्ः। एवं यदा यस्मिन्नक्षत्रे राहुस्तत्पश्चान्नक्षत्राणि त्रयोदश भोग्यानि भ्व्न्ति। अतो मृतपक्षः एवं मृतपक्षे tasya mukham । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #101
--------------------------------------------------------------------------
________________ (92) नरपतिजयचर्याअर्थाद्यन्नक्षत्रस्थो राहुस्तन्नक्षत्रमपि मृतपक्षे यत्र केतुः पुच्छः तत्तु जीव्प्क्स्से। एवं साभिजिचतुर्दशर्माणि भुक्तानि जीव्प्क्स्स्ः। चतुर्दशैव भोग्यानि मृतपक्षः ॥ 16 ॥ तथा च । मृतपक्षे मुखं तस्येति ॥ 17 ॥ अथांगद्यकर्तव्यमाह । जीवपक्षे क्षपानाथेति । जीवपक्षे यदि चन्द्रः संचरति । मृतपक्ष रविः संचरति । तस्मिन् समये विजयी राजा दिग्विजयाय यात्रां कुर्यात् । विपरीतेति । विपरीता यात्रा हानिदा भवति । कोर्थः । मृतपक्षे राहुभोक्तव्यचर्तुदशनक्षत्रे यावच्चंद्रः संचरति । भुक्तपक्षे भुक्तचतुर्दशनक्षत्रे रविः संचरति । अस्मिन्काले दिग्विजयादियात्रा हानिदा ॥ 18 ॥ चंद्रादित्यौ यदा युक्तौ जीवपक्षे व्यवस्थितौ ॥ तत्र क्षेमं जयो लामो यात्राकाले न संशयः ॥ 19 ॥ मृतपक्षे यदा काले संस्थितौ शशिभास्करौ ॥ तदा हानिर्भयं भंगो मृत्यू राज्ञां प्रजायते ॥ 20 ॥ जीवपक्षे स्थिते चंद्रे कार्य स्यादमृतोपमम् ॥ मृतपक्षे मृतं ज्ञेयं यतश्चंद्रबलाबलम् ॥ 21 ॥ इति द्विधांगराहुचक्रम् ॥ अथैकांगे वर्त्तमानौ रविचन्द्रौ यदि तदा यात्राफलमाह । अथादौ जीव्प्क्स्स्ः। चंद्रादित्यौ यदति । यात्राकाले चंद्रादित्यौ जीवपक्षे यदि संचरतस्तदा प्रथमतः क्षेमं भवति पश्चात्सङ्ग्रामे जयः कुशलेन पश्चाल्लाभः । जयलक्ष्म्या लाभः । शत्रोरश्वाः प्राप्यन्ते । गजाश्च धनानि च प्राप्यन्ते ॥ 19 ॥ अथ मृतपक्षे वर्तमानयो रविचन्द्रमसोः काले यात्राफलमाह । मृतपक्षे य्देति। यस्य राज्ञो यात्रायां चन्द्रादित्यौ मृतपक्षे भवतः तदा हानिः। अश्वगजधनादीनि संग्रामे शत्रुगृह्णाति । भयं भवति ॥ भंगः संग्रामात्पलायनम् । मृत्युरापि ॥ 20 ॥ अथ चन्द्रे जीवपक्षस्थे यात्रादिशुभोत्कर्षमाह । जीवपक्षे स्थिते चन्द्र इति ॥ 21 ॥ इति यंगराहुः ॥ अथ पंचांगराहुः ॥ अथ पंचांगभेदेन ॥ प्ण्चाण्ग्राहुच्0॥ राहुचक्रं वदाम्यहम् ॥मुखोद्रौ गुदं पुच्छं 1 कपालं तस्य पंचमम् ॥ 1 ॥ राहः पातस्तमो बिंबं संहारे वक्रगो ग्रहः ॥धूम्र्पुच्छो ग्रहग्रासः सांगः केतुरुच्यते ॥ 2 ॥ मुखाद्यंगस्य नामानि फलं चापि वदाम्यहम् ॥ भ्रमणाचंद्रसूर्यस्य पंचांगः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #102
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तोकास्मेता। (93) विधंतदः ॥ 3 ॥ यत्रःसंस्थितो राहुस्तस्य नामानि वच्म्यहम् ॥ गलितं कर्तरी जिह्वा चंद्रगं वदनं तथा ॥ 4 ॥ राहुऋक्षाग्रतो यानि भुक्तभानि त्रयोदश ॥ उदर संपुटं जीवं कामांगं जठरं च हृत् ॥ 5 ॥ इति द्वितीयमंगम् ॥ अथ पंचांगभेदेनेति ॥ 1 ॥ राहुः पातेति । अत्र यद्यपि राहुः शिरोमात्रं तथापि ब्रह्मणा ब्रह्मयामले राहोनक्षत्रात्मकं पंचांगसंज्ञा कल्पिता । तथा च ॥ 2 ॥ मुखाद्यंगस्येति । अत्र राहुः पंचांगचक्रे । प्रथमतो मुखादिपंचांगं वदामि । तत्फलं च तद्धेतुमाह । विधुन्तुदोस्य राहोः पंचांगरू~ पृथक् पृथक् विभक्तपञ्चांगनक्षत्रे चन्द्रसूर्ययोर्धमणात् फलं वदामि ॥ 3 ॥ पृथक् पृथगंगानि पञ्चाह । यत्रर्भसंस्थित इति । यस्मिन्नक्षत्रे राहुस्तस्य नक्षत्रस्यैतानि नामानि । गलितं कर्तरीत्यादीनि ॥ 4 ॥ मुखादन्यांगनक्षत्रविभागमाह । "राहुऋक्षाग्रतो यानि भुक्तभानि त्रयोदश । उदरं संपुटं जीवं कामांग जठरं हृदिति " राहुवर्तमाननक्षत्रादग्रस्थानि त्रयोदशआणि जीवपक्षः तस्यैतानि नामानि उदरसंज्ञाः संपुटसंज्ञाः जीवसंज्ञा कामांगं जठरं च हृदिति ॥ 9 ॥ द्वितीय्म्ण्ग्म्। उदरादग्रनक्षत्रं यत्पंचदशमं मुखात्॥ गुदमुद्गिलितं गुह्य केतुश्चंद्रांगकर्तरी ॥ 6 ॥ इति तृतीयांगम् ॥ गुदभान्यग्रतो यानि ऋक्षाणि रससंख्यया ॥ पुच्छं सूर्यागवांगं पृष्ठो मृत्युः क्रमेण c॥ 7 ॥ शेषाणि सप्तभान्यत्र म्ध्य्स्थान्यास्य्पुच्छ्योः॥ कपालं मस्तकं शीर्ष रुद्रांग भोग्यमंडलम् ॥ 8 ॥ इति पंचमांगम् ॥ अथ तृतीयमंगमाह । उदरादयनक्षत्रमिति । राहुवर्तमाननक्षत्रात् पंचदशमस्यैतानि नामानि । गुदमुद्गिलितमित्यादि ॥ 6 ॥ इति तृतीयांगम् 3 गुदभान्यग्रतो यानीति । सुगमम् ॥ 7 ॥ शेषाणि सप्तभान्यत्रेति ॥ 8 ॥ स्थिररूपस्थितो भानुश्चररूपश्च चंद्रमाः ॥ क्रमेणैकैकयोगानां वक्ष्येहं योगपंचकम् ॥ 9 ॥ राहुववे स्थिते सूर्ये चंद्रे कामाण्ग्स्ण्स्थिते॥ यायिनो विजयस्तत्र स्थायिनो भंगमाहवे ॥ 10 ॥ चंद्रांगसंस्थिते सूर्ये गुदे चंद्रे समाश्रिते ॥ अग्रयायी जयेदयुद्धे बलाई च क्षयं गते ॥ 11 ॥ भास्करे गिलितांगस्थे चंद्रे वज्रांगसंस्थिते ॥ बलद्वये क्षयं याति किंचित्स्थायी जयी रणे ॥ 12 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #103
--------------------------------------------------------------------------
________________ ( 94) नरपतिजयचर्याराहुनक्षत्रतो भानुश्चंद्रो रुद्रांगगो रणे ॥ स्थायिनो विजयो युद्धे यायिनो मृत्युमादिशेत् ॥ 13 ॥ इति पंचांगम् । अथ फलं विचारयितुमाह । स्थिररूप इति । भानुश्चन्द्रापेक्षया स्थिर्रूप्ः। एकनक्षत्रेसादत्रयोदशचतुर्दशभिदिनैः स्थितिः चन्द्रस्य षष्टिघट्यैकनक्षत्रे स्थितिः अतो खेः स्थिर्रूप्त्व्म्॥9॥आभ्यां योगपंचकमाह |राहुक्क्र्स्थितेति ॥10॥च्न्द्राग्स्ण्स्थितेति। चंद्रांगमित्यनेन राहुवर्तमाननक्षत्रं गुदनक्षत्रं राहुवर्तमाननक्षत्रात् पंचदशमम् । शेषं सुगमम् ॥ 11 ॥ भास्करेति । वज्रांगमित्यनेन राहुवर्तमानात् षोडशनक्षत्रादिषटकम् ॥ 12 ॥ राहुनक्षत्रग इति । रुद्रांगमित्यनेन राहुवर्तमाननक्षत्रात् पश्चातन्नक्षत्रसप्तकम् ॥ 13 ॥ यदा भवेतां चंद्राकौं राहुवांगसंस्थिता ॥ सैन्ययोश्च क्षयस्तत्र संदेहायायिनो जयः ॥ 14 ॥ सविता जीवपक्षे च निशानाथो गदे स्थितः ॥ निर्दिष्टः स्थायिनो भंगो यायिनः सक्षतो ज्य्ः॥ ॥ 15 ॥ उदरस्थो यदा भानुः शशांको वज्रमास्थितः ॥ हेलया जीयते स्थायी यायी च म्रियते रणे ॥ 16 ॥ कामांगस्थे दिवानाथे मस्तकस्थे निशाकरे ॥ स्थायिनो विजयस्तत्र यायि. नश्च कुलक्षयः ॥ 17 ॥ यदा भवेतामिति ॥ 14 ॥ इति मुखादियोगपञ्चकं प्रथममंगम् । सविता जीवपक्षे चेति ॥ 15 ॥ उदरस्थो यदा भानुरिति । वज्रांगमिति राहुपंचदशात् षट् नक्षत्रं वज्रांगमिति ॥ 16 ॥ कामांगस्थेति । राहुवर्तमानात् पश्चात्सप्त नक्षत्राणि शिरोंगम् ॥ 17 ॥ संपुटस्थो यदादित्यो जिह्वायां चंद्रमाः स्थितः ॥स्थायी च भंगमायाति किंचिद्यायी जयी रणे ॥ 18 ॥ जठरस्थो यदा भानुश्चंद्रस्तत्रैव स्ण्स्थित्ः॥ देवानपि जयेद्यायी किं पुनः प्रतिमं बलम् ॥ 19 ॥ चंद्रांगस्थो यदादित्यः सूर्यांगे चंद्रमाः स्थितः ॥ समयुद्धं भवेत्तत्र किंचिदागंतुको जयी ॥ 20 ॥ गुदै तीक्ष्णांशुसंयुक्ते कपालस्थोथ शीतगुः ॥ यायी च भज्यते वश्यं स्थितः स्थायी जयं विना ॥ 21 ॥ गुदभे संस्थितः सूर्यो राहुभे संस्थितः शशी ॥ तदा महाहवो घोरः किंचित्स्थायी जयी bhavet ॥ 22 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #104
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । (95) संपुटस्थेति । संपुटमित्यनेन जीवपक्ष: जिह्वाराहुस्थाननक्षत्रं शेषं सुगमम् ॥ 18 ॥ जठरस्थो यदा भानुरिति । जठरमित्यनेन जीवपक्षस्त्रयोदशेति जीवपक्षस्थौ रविचंद्रावित्यर्थः ॥ 19 ॥ इत्युदरादियोगपंचकम् 1 द्वितीयांगः । चंद्रांगस्थो यदादित्य इति चंद्रागस्य इत्यनेन राहोः पंचदशमं नक्षत्रम् । सूर्यागस्थमिति पंचदशर्क्षाद्यं नक्षत्रम् ॥ ॥ 20 ॥ गुदे तीक्ष्णांशुसंयुक्तेति ॥ 21 ॥ गुद संस्थितः सूर्य इति ॥ 22 ॥ भानुक्षेत्रस्थितो भानू रुद्रक्षेत्रे च चंद्रमाः ॥ यायिनो मृत्युमाधत्ते जयलाभौ स्थितस्य च ॥ 23 ॥ सूर्यागे च सहस्रांशुर्जि - ह्वायां शीतगुः स्थितः ॥ यायिनश्च जयं दद्यात्स्थायिनो भंगमादिशेत् ॥ 24 ॥ इति गुदादिपंचकम् । भानुक्षेत्रस्थित इति। राहुस्थितनक्षत्रात् षोडशादिषण्नक्षत्राणि सूर्यांगसंज्ञानि । द्वाविंशतिनक्षत्रात् सप्त नक्षत्राणि रुद्रसंज्ञानि । अत्र भानुक्षेत्रे भानुः । रुद्रक्षेत्रे चंद्रमाः । अस्मिन् योगे यायी गच्छतीति यायी अग्रक्षेत्रगामी मृत्युमाप्नोति । स्थितस्य स्थायिनः पश्चात् गामिनो जयलाभौ भवतः संग्रामे जयः लाभस्तु राजवर्गादितः अथवा संग्राम एव सुवर्णाद्यश्वखङ्गसन्नाहादीनां लाभः ॥ 23 ॥ सूर्यांग इति । सूर्यांगं प्रागुक्तमेव । जिह्वा राहुवर्त्तमाननक्षत्रम् । शेष सुगमम् ॥ 24 ॥ पुच्छष यदादित्यो जीवांगे चंद्रमाः स्थितः ॥ यायी विजयते तत्र शक्रतुल्येपि वैरिणि ॥ 25 ॥ भास्करे राहुष्पृष्ठस्थे मृगांके गुदमाश्रिते ॥ समयुद्धं भवेत्तत्र किंचिद्यायी जयी भवेत् ॥ 26 ॥ सर्याचंद्रमसौ यत्र वज्रांगे समुपस्थितौ ॥ द्वयोस्तु बलयोस्तत्र वधो भवति निश्चितम् ॥ 27 ॥ पुच्छषट्के इति । पुच्छषट्कं प्रागुक्तमेव सूर्यांगम् । जीवा जीवपक्षस्त्रयोदशक्षणि । एवंविधे योगे संग्रामे इंद्रतुल्ये शत्रौ स्थिते सति स्वल्पबलोपि यायी गुणयुतो विजयते । अर्थादधिकबलमपि जयति ॥ 25 ॥ भास्करे राहुपृष्ठस्थे इति । राहुपृष्ठनक्षत्रं प्रागुक्तमेव सूर्याण्ग्म्। गुदनक्षत्रं तु पंचदशमर्क्षम् अस्मिन् योगे सममेव युद्धं किंचिज्जयो यायिनः वाङ्मात्रम् ॥ 26 ॥ सूर्याचंद्रमसौ यत्रेति । यदेव सूर्योगं तदेव वज्रांगम् । वज्रांगे यदि सूर्याचंद्रमसौ स्थितौ भवतः अस्मिन् योगे बलद्वयस्यापि क्षयः स्यात् ॥ ॥ 27 ॥ इति वज्रांगपंचके तृतीयांगमभिहितम् ॥ 3 ॥ रुद्रांगस्थे दिवानाथे राहुजिह्वां गतः शशी ॥ स्थायिनस्तु जयस्तत्र भंगो भवति यायिनः ॥ 28 ॥ कपालसंस्थिते सूर्ये संपु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #105
--------------------------------------------------------------------------
________________ (96) नरपतिजयचर्याटस्थो यदा शशी ॥ यायिना जीयते शत्रुरनायासेन नान्यथा ॥ 29 ॥ मस्तकस्थे दिवानाथे रात्रिनाथे गुदस्थिते ॥ यायी च विजयी युद्धे स्थायिनश्च पराजयः ॥ 30 ॥ राहुशीर्षस्थितो भानुभीनुक्षेत्रे निशाकरः ॥ अन्योन्यविग्रहो घोरा जायते नरपालयोः ॥ 31 ॥ यदा रुद्रांगसंयुक्तौ दिवानाथनिशाकरौ ॥ बलद्वयं तदा याति शीघ्रतो यममंदिरम् ॥ 32 ॥ इति पंचांगराहुकालानलम् ॥ रुद्रांगस्थ इति । राहुनक्षत्रोपलक्षितद्वाविंशतिनक्षत्रात सप्तीण रुद्राण्गानि|जिह्वाण्ग्ण् राहुनक्षत्रम् । शेषं सुगमम् । भंग इति संग्रामात्सलायते ॥ 28 ॥ कपालसंस्थितेति । रुद्रांगस्यैव कपालत्वम् । संपुटसंज्ञा जीवपक्षे ॥ 29 ॥ मस्तकस्थेति । मस्तकत्वं रुद्रांगस्यैव गुदं पंचदशःम् ॥ 30 ॥ राहुशीर्ष इति । भानुक्षेत्रं तु राहुनक्षत्राषोडशीदिषट्नक्षत्रम् ॥ 31 ॥ यदा रुद्रांगेति ॥ 32 ॥ इति पंचांगराहुकालानलम् । अथ षडंगराहुः ॥ तद्वत्पडंगभेदेन ॥ षडंगराहुचक्रम् ॥ रो मृ आ पु पु श्ले म राहुचक्रं व्दाम्य्ह्म्॥ मुखं हृदुदरं गुह्यं पुच्छं मस्तकमेव च ॥ 1 ॥ _ / / / / उ मुखैकं हृदये सप्त षड् ऋक्षाणि तथोदरे ॥ ऋकं गुह्यगं तस्य षट् पुच्छे सप्त मस्तके ॥ 2 ॥ मुखाद्यं- पू- वि । गस्य नामानि फलं चापि वदाम्य । / / / / अ हम् ॥ यथोत्तरक्रमेणैव चंद्रार्कभ्रमणेन च ॥ 3 ॥ यत्र धिष्ण्ये स्थितो राहुस्तस्य धिष्ण्यं प्रकीर्तितम् ॥ गलितं कर्तरी जिह्वा चंद्रांग वदनं तथा ॥ 4 ॥ राहुऋक्षाग्रतः सप्त भानि युक्तानि यानि च ॥ तानि संपुटसंज्ञानि कामांगहृदयं मतम् ॥ 5 ॥ हृदयाग्रे स्थिता याश्च तारका रससंख्यया ॥ कामांग जठरं जीवं संपुटोदरसंज्ञकाः ॥ 6 ॥ उदराच्चकैनक्षत्रं मुखात्पंचदशं sphuttm॥ Try yanAmAnimA ma dha a a u gU bhU jye Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #106
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (97) गुदमुगिलितं गुह्यं केतुश्चंद्रार्ककर्तरी ॥ 7 ॥ गुदऋक्षाग्रतो यानि धिष्ण्यानि ऋतुसंख्यया ॥ पुच्छं सूर्यागवज्रांगं पृष्ठे मृत्युस्तथैव च ॥ 8 ॥ शेषाणि सप्तभान्यत्र मध्यस्थान्यास्यपुच्छयोः ॥ कपालं मस्तकं शीर्ष रुद्रांग भोग्यमंडलम् ॥एव्ण् षडंगनामानि विज्ञेयानि विच्क्स्स्न्नैः॥ 9 ॥ अथ षडंगराहुः तद्वत्पडंगभेदेनेति ॥ 1 ॥ अंगविभागमाह । मुखैकमिति । अत्र जीवपक्षस्यैव विभागः कृतः जीवपक्षे आदिसप्तनक्षत्रं हृदयसंज्ञम् 7 तदने षट्नक्षत्राणि 6 उदरसंज्ञानि ॥ 2 ॥ 3 ॥ 4 // 5 // 6 // 7 // 8 // 9 // स्थिररूपस्थितो भानुश्चररूपस्तु च्ण्द्र्माः॥ क्रमेणैकैकशोगानां योगषटुं वदाम्यहम् ॥ 10 ॥ राहुवके स्थिते सूर्ये चंद्रे हृदयसंस्थिते । / यायिनो विजयस्तत्र स्थायिनो भंग आहवे ॥ 11 ॥ मुखांगसंस्थिते सूर्य चंद्रे चोदरगे रणे ॥ अग्रयायी जयेयुद्धे हेलया नात्र संशयः ॥ 12 ॥ भास्करे गिलितांगस्थे चंद्रे ketvNgsNsthite॥sthaayii भंगं समायाति यायी जयति सक्षतः ॥ 13 ॥ राहुऋक्षस्थितो भानुश्चंद्रे पुच्छांगसंस्थिते ॥ स्थायिनो विजयं युद्धे यायिनो मृत्युमादिशेत् ॥ 14 ॥ राहुजिह्वां गते सूर्ये चंद्रे रुद्रांगसंस्थिते ॥ बलावों भवेत्तत्र सैन्ययोरुभयोरपि ॥ ॥ 15॥राहुऋक्स्स्स्थितो भानुश्चंद्रस्तत्रैव संस्थितः ॥n कश्चिजयमाप्नोति सैन्ययोरुभयोः क्षयः ॥ 16 ॥ इति मुखादियोगषङ्कम् ॥ स्थिररूपस्थितो भानुरिति ॥ 10 ॥ अधुना योगषट्कमाह । राहुक्के स्थितेति । सुगमम् ॥ 11 ॥ मुखांगसंस्थितेति । अत्र योगद्वये यायिमो जयः प्रोक्त्ः। जीवपक्षे चंद्रस्य स्थितिवशात् । किंच राहुक्क्रनक्षत्रमपि चंद्रांगम् । अग्रगामी यायिसंज्ञः ॥ 12 ॥ भास्करे गिलितेति ॥ गिलिते राहुयुक्तेके केत्वंगं पंचदंश नक्षत्रम् ॥ 13 ॥ राहुधिष्ण्यस्थितेति । अत्र षडंगचक्रे पुच्छसंज्ञा षोडशादिषटके ॥ 14 ॥ राहुजिह्वां गतेति । राहुधिष्ण्यात् द्वाविंशतिमादिसप्तनक्षत्रं रुद्रांगम् उभयो राज्ञोः कटके शस्त्रपा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #107
--------------------------------------------------------------------------
________________ (98) नरपतिजयचर्यातेन विना आकुलता भवति । परस्परं भयं मनुते अस्माकं कटके शत्रुः पतित इति ॥ 15 ॥ राहुधिष्ण्यस्थितो भानुरिति ॥ 16 ॥ इति मुखादिषट्कम् । हृदयस्थे दिवानाथे जठरस्थे निशाकरे ॥ निर्दिष्टः स्थायिनो मृत्युर्यायी भवति निर्बणः ॥ 17 ॥ हृदयस्थो यदा भानुः शशांको गुदमाश्रितः ॥ हेलया जयते यायी स्थायी च म्रियते रणे ॥ 18 ॥ हृदयस्थे दिवानाथेति । हृदये जीवपक्षस्यादिसप्तनक्षत्रे जठरे जीवपक्षे सप्तनक्षत्रादुपरि षटनक्षत्रे यथाक्रमं सूर्य चंद्रे स्थिते अस्मिन् सति यदि युद्धं तदा स्थायिसंज्ञस्य मृत्युः स्थायी पश्चात्क्षेत्रगामी पश्चाद्वादकारी वा स्थायी पौरसंज्ञो वा राजा । अस्मिन् योगे स्वजयोपायं कुर्यात् पुर्प्तिः|bhkssyaabhkssyN भटस्य विचार्य अन्यं पुरनाथं कुर्यात् । अथवा पौरो राजा सकलबलैः समवेतः परचक्रागमोपरि भूवलं पृष्ठतः कृत्वा पतेत् । स्वयमेवं यायी भूयात् । यतः प्रथमघातकारी यांयिसंज्ञः कथितः ॥ 17 ॥ हृदयस्थे दिवानाथेति ॥ 18 ॥ कामांगस्थे दिवानाथे पुच्छषटे निशाकरे ॥ स्थायिनो विजयस्तत्र यायिनश्च पराभवः ॥ 19 ॥ संपुटस्थो यदादित्यो रुद्रांगे चंद्रमाः श्रितः ॥ यायी च भंगमाप्नोति किंचित् स्थायी जयी रणे ॥ 20 ॥ कामांगस्थे दिवानाथे चंद्रे राहमुखस्थिते ॥ संग्रामे विजयी स्थायी यायिनो भंगमादिशेत् ॥ 21 ॥ हृदयांगे यदा युक्तौ चंद्रादित्यौ व्यवस्थितौ ॥ दैत्यानपि जयेद्यायी किंपुनर्मानवं बलम् ॥ 22 ॥ इति हृदयादियोगषट्रम् ॥ कामांगस्थे दिवानाथेति । कामांगं जीवपक्षस्यादिसप्तमं पुच्छषट्कम् मृतपक्षस्यादौ षट nksstrm॥19॥sNputtstho yadeti / संपुटं जीवपक्षस्याऽऽदिमसप्तकम् । रुद्रांगं मृतपक्षस्यांतिमसप्तकम् ॥ 20 ॥ कामांगस्थे दिवानाथेति । कामांगं जीवपक्षस्यादिसप्तकं तत्रस्थे रखौ ॥ 21 ॥ हृदयांगे यदा युक्ताविति । किंच जीवपक्षे अंगद्वयेपि सूर्याचंद्रमसौ यदा भवतस्तदा यायिनामेव जयः । यायी परचक्रागमः । तथा च लल्लः । यावत्स्वविषये सीमा नागर इह तावदुच्यते राजा । लभते स यायिसंज्ञां स्वविषयसीमां परित्यज्य ॥ 22 ॥ इति हृदयादियोगषटकम् । उदरस्थे दिवानाथे निशानाथे गुदस्थिते ॥ समं युद्धं भवेत्तत्र किंचिद्यायी जयी रणे ॥ 23 ॥ संपुटस्थो यदा भानुः पुच्छे भवति चंद्रमाः ॥ यायिभंगो जयी स्थायी तत्र काले न संशयः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #108
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (99) ॥ 24 ॥ कामांगस्थः सहस्रांशर्मस्तकस्थो निशाकरः ॥ याता भंगमवाप्नोति स्थानवासी जयी रणे ॥ 25 ॥ भानावुदरगे यत्र निशेशो राहुवक्रगः ॥ अग्रयायी क्षयी तत्र स्थाता जयति नान्यथा ॥ 26 ॥ स्वभीनदरगो भानुहृदये तारकाधिपः ॥ अनायासेन संग्रामे यायिनो जयमांदिशेत् ॥ 27 ॥ अथोदरादियोगषट्कमाह । उदरस्थे दिवानाथेति । उदरे जीवपक्षस्योत्तरषट्के । मुदे पञ्चदशनक्षत्रे संपुटस्थो यदेति । संपुटे जीवनपक्षस्यांत्यषट्के । पुच्छे मृतपक्षस्यापि षटके ॥ 24 ॥ कामांगस्थः सहस्रांशुरिति । कामांगस्थे जीवपक्षस्यादिसप्तके मस्तकस्थे । मृतपक्षस्यांतसप्तके ॥25॥भानावुद्र्गेति । जीवपक्षस्यादिसप्तनक्षत्रे उदरसंज्ञे रविः अग्रवादी यायी क्षयी न जयतीत्यर्थः । स्थायी जयति ॥ 26 ॥ स्व्र्भानूद्र्गेति। राहूदरांगं जीवपक्षस्यावसानषट्कम् । हृदयांग जीवपक्षस्यादिसप्तकम् ॥ 27 ॥ उदरांगे यदा युक्तौ चंद्रादित्यौ व्य्व्स्थितौ॥त्दा संधि संदेहः सैन्ययोरुभयोरपि ॥ 28 ॥ इत्युदरादियोगषटम् ॥ केतुधिष्ण्यस्थिते सूर्य चंद्रे पुच्छांगसंस्थिते ॥ यायिभंगो जयी स्थायी भाषितं ब्रह्मयामले ॥ 29 ॥ गुदे तीक्ष्णांशुसंयुक्ते कपालस्थे nishaakre॥यायी च भज्यते तत्र स्थायी जयति नान्यथा ॥ 30 ॥ गुदक्षसंस्थिते सूर्ये राहुऋक्षस्थितः शशी ॥ महाहवो भवेद्धोरः किंचित् स्थायी जयी रणे ॥ 31 ॥ भानुरुद्भिलिते ऋक्षे शशभृत्संपुटे तदा ॥ यायिनो विजयस्तत्र स्थायिनो भंगमादिशेत् ॥ 32 ॥ गुह्यांगे वर्तते भानुर्जठरे रोहिन्नीप्तिः॥ दंडयित्वा रिपोःसैन्यं याताभ्येति निजालयम् ॥ 33 ॥ उदरांगेति । उदरांग जीवपक्षस्यावसानषट्कम् । तत्र र्विच्ण्द्रौ। अस्मिन् योगे यात्रा शत्रुसमागमोवा तदा स्ण्धिरेव्॥28॥इत्युद्रादियोग्स्स्त्त्क्म्॥अथ् गुदादियोगपटकमाह । केतुधिस्स्न्न्य्स्थितेति। केत्वंगपंचदशमं नक्षत्रम् । पुच्छांगं ssoddshaadisstt||29|| गुदे तीक्ष्णमिति । गुदांगराहुनक्षत्रात् pNcdshmm। कपालं मृतपक्षे अवसानसप्तक्षम् ॥30॥गुद्र्केति। सुगमम् ॥31॥भानुरुद्गिलितेति । उद्गिलितं गुदा pNcdshmm। संपुटसंज्ञं जीवपक्षस्यादिसप्तकम् ॥ 32 ॥ गुह्मांगेति । जठरं जीवपक्षस्यावसानषट्कम् ॥ 33 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #109
--------------------------------------------------------------------------
________________ (100) नरपतिजयचर्यागृह्ये दिनकरो यत्र तत्र वै यामिनीकरः ॥ समं युद्धं भवेत्तत्र किंचिदागंतुके जयः ॥ 34 ॥ इति गुदादियोगषट्रम् ॥ sUyA~gasthaH सहस्रांशुर्जिह्वायां शीतगुः स्थितः ॥ स्थायिनो विजयं विद्यात् यायिनश्च पराभवः ॥ 35 ॥ . पुच्छक्षेत्रे स्थितो भानू रुद्रक्षेत्रे तु चंद्रमाःयायिनो मृत्युमायांति जयलाभौ च स्थायिनः ॥ 36 ॥ पुच्छषटे यदा भानुः कामांगे चंद्रमाः श्रितः ॥ यायी विजयते तत्र शक्रतुल्यपि वैरीइण ॥ 37 ॥ अंशुमाली भवेद्वजे जठरे तु सुधाकरः ॥ आदत्ते रिश्रियं जित्वा सर्वान्यायी रणांगणे ॥ 38 ॥ गुह्ये दिवाकरोति । गुह्यं गुदमिति पंचदशमम् । आगंतुको यायी किंचित् जयेत् ॥ ॥ 34 ॥ इति मुदादियोगषटकम् । अथ वज्रांगयोषट्कमाह । सूर्यागस्थ इति॥ 35 ॥ पुच्छक्षेत्रेति । पुच्छांगं मृतपक्षस्यादिषट्कम् । रुद्रांग राहुन्क्स्स्त्र्म्॥36॥पुच्छ्स्स्त्त्केति । कामांगं जीवपक्षस्यादिसप्तकम् ॥ 37 ॥ अंशुमालीति । पुच्छषट्कं मृतपक्षस्यादिषण्नक्षत्रम् । जठरांग जीवपक्षस्यावसानषण्नक्षत्रम् ॥ 38 ॥ भास्करे राहुपुच्छस्थे मृगांके गुदमाश्रिते ॥ समं युद्धं भवेत्तत्र किंचिद्यायी जयी भवेत् ॥ 39 ॥ सूर्याचंद्रमसौ यत्र वज्रांगे यदि संस्थितौ ॥ सैन्ययोरुभयोस्तत्र वधो भवति मिश्रितः ॥ 40 ॥ इति वज्रांगषट्रम् ॥ रुद्रांगस्थे दिवानाथे रुद्रजिहांगगः शशी । / स्थायिनस्तु जयस्तत्र भंगो भवति यायिनः ॥ 41 ॥ राहशीर्षस्थिते मित्रे शशांके हृदि संस्थिते ॥ विना युद्धेन गृह्णाति यायी krmrishriyH॥ 42 // भास्करे राद्विति । गुदर्के राहुनक्षत्रात्पंचदशम् ॥ 39 ॥ सूर्याचंद्रमसाविति वज्रांग मृतपक्षस्यादिषट्कम् । तेन किम्|मृत्प्क्स्से यदि सूर्याचन्द्रमसौ भ्व्त्ः। अत्र योगे नाग्र्यायिनृप्सैन्य्द्व्य्व्ध्ः॥40॥ इति वज्रांगयोगषट्कम् । अधुना षडंगे षष्ठयोगमाह । रुद्रांगस्थे दिवानाथेति । रुद्रांगं मृतपक्षेतिमसप्तकम् । जिह्वांगं राहुनक्षत्रम् ॥41॥raahushiirsssthiteti / राहुशीर्ष मृतपक्षस्यांतिमसप्तके । हृदयांगं जीवपक्षस्यादिसप्तकम् ॥ 42 ॥ कपालसंश्रितः सूर्यः संपुटस्थो यदा शशी ॥ यायिना जीयते शत्रुः स्थायिनो भंगमादिशेत् ॥ 43 ॥ कपालसंस्थिते सूर्ये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #110
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 101 ) धिष्ण्यनाथे गुदस्थिते ॥ यायिनो विजयो युद्धे स्थायिनस्तु पराजयः ॥ 44 ॥ राहुशीर्षस्थितो भानुः पुच्छक्षेत्रे निशाकरः ॥ अन्योन्यविग्रहं घोरं युद्धं भवति दारुणम् ॥ 45 ॥ दिनेशो राहुरुद्रांगे चंद्रस्तत्रैव संस्थितः ॥ विनाशं कोशराष्ट्रस्य यायिनो मृत्युमादिशेत् ॥ 46 ॥ इति कपालादियोगषट्कम् ॥ इति यामलीयस्वरोदये षडंगयोगपट्टम् ॥ कपालेति । कपालं मृतपक्षे अवसानसप्तकमेव । संपुटसंज्ञं जीवपक्षे अंतिमषट्कन - क्षत्रम् ॥ 43 ॥ कपालसंस्थितेति । कपालांग मृतपक्षे अंतिमषट्कम् । गुदसंज्ञं राहुभात्पञ्चदशमम् ॥ 44 ॥ राहुशीर्षस्थितेति । राहुशीर्ष मृतपक्षस्य अंतिम सप्तकम् । भानुक्षेत्रं मृतपक्षस्यादिषट्कम् । एतावता किम्। मृतपक्षे द्वावपि स्थितौ ॥ 45 ॥ दिनेशेति । मृतपक्षे अंतिमसप्तके चंद्रादित्यौ तदा नागरस्य कोशराज्यविनाशः यायिनो मृत्युः ॥ 46 ॥ इति नरपतिजयचर्यास्वरोदये षंडगराहुकालानलम् । हृदयादीनि चांगानि जिह्वांतानि क्रमेण च ॥ दशसंख्यान्यहं वक्ष्ये राहुचक्रस्य मध्यतः ॥ 1 ॥ पुष्पितं फलितं चैव निष्फलं झटितं गुदम् ॥ राजसं तामसं वृद्धं मृतं जिह्वां क्रमेण च ॥ 2 ॥ पुष्पिते त्रीणि चत्वारि फलिते निष्फले त्रयम् ॥ झटिते त्रीणि ऋक्षाणि गुदे चैकं भवेत्तथा ॥ 3 ॥ राजसे त्रीणि ऋक्षाणि तामसे च तथा त्रयम् ॥ वृद्धे चतुष्टयं त्रीणि मृतौ चैकं तथा मुखे ॥ 4 ॥ त्रीणि पुष्पितऋक्षाणि क्षेमलाभकराणि च ॥ शत्रुभंगो भवेयुद्धे यात्रा मासेन लाभदा ॥ 5 ॥ अथ राहुभादीनाम् अष्टाविंशतिनक्षत्राणां दशांगभेदेन दशांगराहुकालानलं वदति । हृदयादीनीति ॥ 1 ॥ पुष्पितमिति ॥ 2 ॥ 3 ॥ 4 // क्रमेण नक्षत्रांगसंख्याफलमाह । त्रीणि पुष्पितऋक्षाणीति । जीवपक्षस्यादित्रिनक्षत्राणां पुष्पितसंज्ञा । तत्र यात्रा द्विधांगभेदेन0 जीवपक्षे क्षपानाथे मृतपक्षे स्थिते खावित्यनेन योगेन । अथवा राहुवऋस्थिते सूर्ये चंद्रे कामांगसंस्थित इत्यनेन च जीवपक्षस्य आदित्रिनक्षत्राभ्यंतरे यायिनो राज्ञो यात्रा क्षेमलाभकत्र शत्रोः पराजयः इदं फलं मासेनैव यात्राफलमिति ॥ 5 ॥ ततश्चत्वारि धिष्ण्यानि पक्षैकन फलंति च ॥ गजवाजिधनं देशं यायी तु लभते ध्रुवम् ॥ 6 ॥ अफलाख्यत्रिधिष्ण्येषु षण्मासे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #111
--------------------------------------------------------------------------
________________ (102) नरपतिजयचर्यायायिनं प्रति ॥ संधि सेवां तथा देशं यायी प्राप्नोति निश्चितम् ॥ 7 ॥ फलं प्राप्नोति वर्षेण झटितैश्च त्रितारकैः ॥ गोधनान्यरिदानां यायी लुंठति च ध्रुवम् ॥ 8 ॥ ततश्चत्वारि धिष्ण्यानीति । द्विधांगभेदेनैव यातुनृपस्य जीवपक्षे त्रिपुष्पितऋक्षादग्रे तेन चतुर्षु नक्षत्रेषु फलितसंज्ञेषु यात्रा पंचदशदिनाभ्यन्तरे गजवाजिदेशधनानि ददाति यायिनो नृपस्य ॥ 6 ॥ अथ तृतीयांगयोगफलमाह । अफलाख्येति । षडंगभेदे उदरांगे यदा युक्तौ चंद्रादित्यौ इत्यर्थेन यदि यायी जीवपक्षे अफलाख्यधिष्ण्यत्रितये परविषयं याति तदा षण्मासात् यायिनागरयोः संधिर्भवति । एवं यायिनो नृपात् स्थायी देशं प्राप्नोति जीवनमित्यर्थः सेवां च प्राप्नोति अर्थाद्यायी स्थायिनो जीवनं दत्त्वा सेवां स्वीकृत्य स्स्न्न्मासाद्गृह्म्भ्योत्। एवं तथा बृहद्यात्रायां पाइगुण्ये संधिरादौ परिपणरचित इति पाइगुण्ये संधिः कथम् । निश्चलो भवति परिपणरचितः परिपणेन दानेन स्थिरो भवीत । विना दानेन संधिः स्थिरो न स्यात् ॥ 7 ॥ अथ चतुर्थांगमाह । फलं प्राप्नोति । जीवपक्षे अंतिमत्रितारके झटितसंज्ञे याता औरवृन्दानां गोधनानि गाश्च धनानि च लुठयते । इदं फलं वर्षेण भवति । तत्र विशेषः । गुदे संतिष्ठते भानुर्जठरे रोहिणीपतिरिति योगेन गतो राजा दंडयित्वा रिपोः सैन्यं पुनरभ्येति |जीव्प्क्स्स्ब्लात् ॥ 8 ॥ गुदऋक्षे जयं लक्ष्मी पद्मिनी प्रियवादिनीम् ॥ रूपयौवनसंपन्नां स्त्रियं प्राप्नोति nishcitm॥9॥ अथ पंचमांगफलमाह । गुदऋक्षेति । राहुनक्षत्रात्पञ्चदशाम् । तदपि जीवनपक्षे निर्दिष्टम् । चन्द्रादित्यौ यदा युक्तौ जीवपक्षे व्यवस्थितौ । तत्र क्षेमं जयो लाभ इत्यनेन गुदः यदि यायिबलमाश्रित्य विजिगीषू राजा परपुरं याति । तदा यायिवलोक्तं फलं प्रामोति । अधिकं परपुरनिवासिनो जयलक्ष्मीमिव मनोरमां रूपयौवनसंपन्नां कन्यां प्राप्नोति । मासेन यात्राफलं भवतीति । गुदनक्षत्रस्य बलात् । अथ षष्ठांगफलमाह । मृतपक्षे आदौ त्रीणि नक्षत्राणि राजससंज्ञानि । तत्र यात्राफलं 0 ॥ विग्रहस्येति । राजसाख्यैर्मृतपक्षे यदि चन्द्रादित्यौ । हृदयादीनीति हृदयांगमारभ्य जिह्वापर्यंतं दशसंख्यान्यंगानि राहुचके राहोदामीत्यर्थः । तेषां दशांगानां नामान्याह । पुष्पितं फलितमिति । राहुभुक्ताणि यानि जीवपक्षसंज्ञानि तदारभ्य दशांगानि विभक्तानि । तत्र राहुस्थितनक्षत्राग्रतः जीवपक्षादि हृदयादिसंज्ञकानि । पंचांगषडंगचक्रे विभतानि सन्ति । पुनस्तान्येवांगानि दशांगेन विभज्यंते । तथा च । हृदयसंज्ञकानि सप्त ऋक्षाणि । तन्मध्ये आदौ त्रयाणां पुष्पितसंज्ञा । तस्मिन्नक्षत्रे राज्ञां यात्राफ्ल्माः। त्रीणि पुष्पितऋक्षाणीति । सुगमम् । ततो हृदयांगेषु पुष्पितसंज्ञा । ततश्चत्वारि धिष्ण्यानीति । एतेषु चतुषु नक्षत्रेषु परपुरग्रहणकामी narapatiryadi prasthito bhavati Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #112
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (103) तदा मासेन गजवाजिधनानि लभते । गजस्य वाजिनोधनस्य वा दंडेन लाभः । संग्रामे यायी जयीभवति । अन्योपि याता धनानि लभते |अथ् जीवपक्षांगेपि हृदयाख्यसप्तनक्षत्राग्रे षण्नक्षत्राण्युदरसंज्ञकानि । तत्रादित्रयाणां निःफलसंज्ञा । तत्फलम् । अफले त्रिष्विति |जीव्प्क्स्सेपिअफ्ल्स्ण्ज्ञ्य्क्न्क्स्स्त्रे यदि परदेशंप्रति राजा यायी भवति तदा तद्राज्ञः सकाशात् यायी परपुरनाथात्संधिं ल्भ्ते|सेवाण्च् लभते तथा आदेशंचआज्ञां देशं वा इदं निश्चितमेव । परंषण्मासपरिमितकालेन । अफलादने त्रीणि नक्षत्राणि झटितसंज्ञकानि । तत्र गतस्य फलम् । फलं प्राप्नोतीति । अत्र गतस्य यायिनो वर्षेण फलं भवति । इति तात्पर्यम् । जीवपक्षाभ्यंतर एव गुदसंज्ञं नक्षत्रम् । तत्र गतस्य फलम् । गुदऋक्षे जयं लक्ष्मीति । याया जयं प्राप्नोति । जयलक्ष्मी च । तदुपरि यथायोग्यां पद्मिनी प्रियवादिनी रूपयौवनसंपन्नां स्त्रियं प्राप्नोति । यथायोग्यामित्यत्र म्लेच्छाधिपतयः शत्रुभूपतीनां स्त्रियमभिलषंति कन्यां वा तदर्थोपन्यासोयम् । जीवपङ्गान्यभिहितानि एतदुपरि मृतपक्षे अंगानि कल्पयित्वा फलानि । तत्र राहोगुंदाग्रे षडृक्षाणि तत्रादौ त्रयाणां राजससंज्ञा । तदने त्रयाणां तामससंज्ञा । ततश्चतुण्णी वृद्धसंज्ञा । ततस्त्रयाणां मृत्स्ण्ज्ञ्या। तदने राहुनक्षत्रे जिह्वासंज्ञा ॥ 9 ॥ मृत 3 विग्रहस्य भवेद्वद्धिर्युद्धे भंगस्तथैव च ॥ रोगपीडा ॥ dshaaNgraahukaalaanlc0|| भवेद्वर्षे राजसाख्यैस्त्रिता- जिहा 1 पुष्पितं 3 फलितं 4 रकैः ॥ 10 ॥ हस्त्यश्वपुत्रमित्रादि deshkoshprigrhaaH|| षडिर्मासैर्विनश्यति यायिनस्तामसत्रये ॥ 11 ॥ तामसोये चतुष्के च तारका वृद्ध्स्ज्ञ्य्काः॥srvnaashkraaH प्रोक्ता मासकेन न sNshyH॥ ॥ 12 // ततस्त्रिमृत्युऋक्षाणि राज्ञां मृत्युकराणि च ॥ अर्थनाशश्च युद्धं च पक्षैकेन फलं स्मृतम् ॥ 13 ॥ युद्धे भंगं महाभीतिद्रव्यनाशं कुलक्षयम् ॥ सद्यो मृत्यु लभेयायी राहुचक्रे सुनिश्चितम् ॥ 14 ॥ इति दशांगराहुकालानलशुभाशुभफलम् ॥ निःफलितं 3 झटितं 3 वृद्ध 4 है भी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #113
--------------------------------------------------------------------------
________________ ( 104 ) नरपतिजयचर्या एषां पंचानां क्रमशः फलमाह । अथ राजसाख्यफलम् । विग्रहस्येति । वर्षपर्यंत यात्रास्माप्तिः। परमतेन क्रमेण दिनदिने वर्षपर्यंतं विग्रहवृद्धिर्भवति । युद्धस्य न निवृत्तिः । तत्र कदाचिद्रोगपीडा तदुपरि यात्रा परिसमाप्तिसमये युद्धं भवति । तस्मिन् युद्धे भंगः पलायमानः स्वदेशमायाति ॥ 10 ॥ अथ तामसाख्यफलम् । हस्त्यश्वेति । यदि गर्वात् कोशबलसंपन्नः परपुरजयाय गच्छति तदा षण्मासइखे एतानि फलानि लभते हस्त्यश्वपुत्रमित्रादयः प्रतिपक्षाहता विनश्यति । स्वयं तु परदेशगतो जेतुम् । अत्र स्वराज्ये तत्पश्चात् परिग्रहादयोंतः पुरचराविलीयंते । मृता भवति ॥ 11 ॥ अथ वृद्धसंज्ञांगफलमाह । तामसोग्रेति ॥ 12 ॥ अथ मृत्युफलमाह । सर्परूपी राहुः तन्मुखासन्नतया तदभिमुखतया च तस्य विषफूत्कारात् मृतनक्षत्राणि । तेषां फलम् । ततस्त्रिमृत्युरिति ॥ 13 ॥ अथ जिह्वाफलमाह । युद्धे भंगमिति ॥ 14 ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां दशांगराहुः । युद्धकाले यदा शीघ्रं यात्रायोगो न लभ्यते ॥ उत्पाद्यौ तौ तदा शीघ्रं तत्कालेंदुदिवाकरौ ॥ 1 ॥ इष्टनाड्यो हता धिष्ण्यैः षष्टिभागातशेषके ॥ अश्विन्याददुभुक्तेन फलं तात्कालचंद्रमाः ॥ 2 ॥ चंद्रवत्साधयेदर्कमृक्षस्थं चेष्टकालिकम् ॥ यतोहोरात्रमध्ये तौ विभ्रातौ धिष्ण्यमंडले ॥ 3 ॥ युद्धकालेति । प्रत्यासन्ने परचक्रं आवश्यके परपुरगमने यदि यात्रायोग : स्थिरचके न लभ्यते । तदा तत्काले कोथः । मृतपक्षेपि अयोगलाभे उदयाद्दिवाकरेंर्3ह शीघ्रावुत्पादनीयौ । कस्मिन् काले जीवपक्षो लभ्यते जीवपक्षे प्राप्ते तदा तत्काले द्रादित्यौ राहुकालानलचत्रे हृदयाद्यंगे ज्ञातौ भवतः ॥ 1 ॥ तदर्थं तत्कालीकरणमा । ख्यादीनाम् । इष्टनाड्येति । अस्मिन्नक्षत्रे तौ रवींदू तत्कालनक्षत्रस्थौ ज्ञातव्यौ भवतः । तत्र करणं यथा । अश्विनी नक्षत्रस्य घटी 2 पल 15 इष्टनाड्यो हता धिष्ण्यैरित्यादिकरणेन मुणितं जातं 60 / 45 / षष्ट्या भक्ते लब्धं नक्षत्रमेकं 1 गतं तदानीं भरणीस्थचंद्रो जातः । एवं क्रियमाणे अश्विनीप्रारंभसमयात् अश्विन्यतं प्राप्य तत्काले अश्विनी रेवतीं च भुक्त्वा भरणीगतश्चंद्रः । एवं सर्वेषु नक्षत्रेषु तत्कालिकीकरणम् । अथान्यत् । यदा पुष्यादिघषु तत्करणम् । तत् पुण्यभुक्तघटिकाचतस्रः 4 पलानि 54 ॥ इष्टनाड्यो हता धिष्ण्यैरित्यनेन गुणिते जातम् 132 / 18 / उपरि षष्ट्या भागे लब्धं नक्षत्रद्वयं 2 शेषम् । 12 / 18 / भोग्यनक्षत्रस्य । अत्र पश्चात् भुक्तनक्षत्रं चंद्रस्य सप्त तेन सह नवभुक्तनक्षत्राणि तत्काले मघायां चंद्रास्ति ॥ 2 ॥ त्था। चंद्रवत्साधयेदर्कम् । अथ सूर्यस्योदाहरणम् । रोहिण्यर्का : 10 पूर्ववत्सप्तविंशतिगुण्या 27 जातं 54 लब्धं 9 शेष रोहिणीनक्षत्रचतुःसंयुक्तं जातम् 13 / 0 0 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #114
--------------------------------------------------------------------------
________________ जयलक्ष्मी टीकासमेता । ( 105 ) हस्तनक्षत्र घटी0 pa0 3 तत्र सुमतिविचारेण कन्याराशौ तत्कालसूर्यः एवं भौमादयोषि कार्याः आचार्यस्य सूर्याचंद्रमसोः प्रयोजनम् ॥ 3 ॥ स्थिरचक्रे मया प्रोक्तं चंद्रादित्यफलाफलम् ॥ परचक्रेप्यनेनैव प्रकारेण फलं वदेत् ॥ 4 ॥ सर्वेषु शुभकार्येषु यात्राकाले विशेपतः ॥ सर्वकाले शुभचंद्रो ज्ञेयो हृदि गुदोदरे ॥ 5 ॥ मुखपुच्छकपालस्थे शशांके राहुवऋगे ॥ बंधनं हानिमृत्युश्च सर्वकार्येषु जायते ॥ 6 ॥ गुदसंपुटगे चंद्रे विवाहे नंदति द्वयम् ॥ नैःस्वं विद्वेषवैधव्यं मुखे पुच्छे च मस्तके ॥ 7 ॥ पुष्पिते फलिते धिष्ण्ये प्रश्नकाले शशी शुभः ॥ अफले झटिते मध्यो मृत्युःशेषांगके विधौ ॥ 8 ॥ स्थिरच मया प्रोक्तमिति । स्थिरचक्रे पंचांगषडंगदशांगे चंद्रादित्यभ्रमेण फलाफलमुक्तं स्थिरचक्रमिति किं यतो रविजींवांगे मृतांगेपि पृथक मासषट्कं तिष्ठति । अतः स्थिरचक्रम् इदं तत्कालचक्रं चरचक्रम् । यतो दिने दिने चतुर्दशदिनपर्यंतं यस्मिन्नृक्षे प्रवर्तमानस्तदारभ्य सप्तविंशति नक्षत्रं भुंक्ते । चंद्रः पुनरेकनक्षत्रस्थः सप्तविंशतिनक्षत्रं भुंक्ते । अतस्तत्काले चंद्रादित्यौ समुत्पाद्य यायी स्थायी बलं देयम् ॥ 4 ॥ सर्वेषु शुभकार्येष्विति । मुखपुच्छकपालस्थेति । श्लोकद्वयस्यार्थों जीवपक्षः । मृतपक्षसामर्थ्यात् । यतो हृदयादि अंगत्रयं जीवपक्षे मुखाद्यंगत्रयं मृतपक्षे ॥ 5 ॥ 6 ॥ अथ शुभकार्ये फलमाह गुदसंपुटगेति । नंदति द्वयं वरकन्याद्वयम् ॥ 7 ॥ अथान्यच्छुभफलमाह । पुष्पिते फलितेति ॥ 8 ॥ ऊर्ध्वं च खेचरं चक्रमधो भूचरमुच्यते ॥ उभयोः संनिपातेन राहुकालानलं मतम् ॥ 9 ॥ न लोभर्न भयैः स्नेहैर्न देयं कार्यकारणैः ॥ कालानलामिदं चक्रं गोपनीयं प्रयत्नतः ॥ 10 ॥ चिरकाल - स्थिते भुक्ते सुपरीक्ष्य पुनः पुनः ॥ तस्मिञ् शिष्ये प्रदातव्यं राहुकालानलात्मकम् ॥ 11 ॥ इति श्रीनरपतिजयचर्यायां स्वरोदये राहुकालानलचक्रं समाप्तम् ॥ अथान्यदाह । ऊर्ध्वं तु खेचरमिति । ग्रंथे प्राप्तावसरे व्याख्यायते ऊर्ध्वं तु खेचरं चक्रमिति किं जीवपक्षचकं प्रथममुक्तं पश्चान्मृतपक्षचक्रम् । उभयोरूर्ध्वाधरत्वात् खेचरचक्रमुच्यते । यत उक्तमुत्तरार्द्धश्लोके । उभयोः सन्निपातेनेति । भूचरगाः खेचरगा अपि प्रोक्ताः । चक्रपाणिना कल्पलतायाम् । "भूचरसंस्थाः खेटा उक्ताः स्वर्भानुमागंगा ये हि । दिनकरमागोंपगताः खेचरचक्राश्रिताः पूर्वैः । " ये स्वर्भानुमार्गगाः - वक्रगतयः ते भूचरसंज्ञकाः । ये दिनकरमार्गोपगताः कोर्थः शीघ्रगतयस्ते खेचरा ग्रहाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #115
--------------------------------------------------------------------------
________________ ( 106 ) नरपतिजयचर्या - खेचरसंज्ञकाः । अथवा राहुमार्गगाः यस्मिन्नक्षत्रे राहुः संचराते । तत्सम्मुखानि नक्षत्राणि चतुर्दशतत्संस्थिता ग्रहाः भूचरसंज्ञकाः ये च राहुगतनक्षत्रादग्रे चतुर्दशनक्षत्रस्थाः खेचरसंज्ञकाः तैर्ग्रहैरपि यायिस्थायिबलमुक्तम् । यथा । कृत्तिकास्थो राहुस्तदग्रे रोहिणीप्रभृतिचतुर्दशनक्षत्रस्थाः खेचरसंज्ञकाः । भरणीप्रभृतिवामं भरणी अश्विनीरेवतीत्यादिक्रमेण चतुर्दशनक्षत्रस्था ग्रहाः भूचरसंज्ञकाः । अनेनाभिप्रायेण मया राहुकालानलचक्रे द्विधांगे ऊर्ध्वाधरतया खेचरभूचरचक्रमुक्तम् । अत एव तत्काले रविचंद्रौ तत्काल नक्षत्रगतावानीय षडंगैः पापारिष्टकरैर्योगैर्मृगयासिद्धिरुक्ता । येन च मृतपक्षे यायी भज्यते म्रियते । सैन्यक्षयं याति सैन्यावर्त्तादियोगैर्मृगयासिद्धिर्भवति । स्थायी भंगादियोगैरा । यत्र कुत्रापि खेचरभूचरचक्रं मृगयायै च प्रोक्तम् तत्रापि इदमेव । यथा भूचरचक्रे खेचरचक्रे यायिस्थायिबलम् । "भूचरचक्रगाः पापाः स्थायी जयति विद्विषः । यायी खेचरचक्रे च जयदाः शुभदायिनः । यायी भंगमवाप्नोति भूचरस्थैः शुभाशुभैः । नागरो जयमाप्नोति सैन्यार्द्धे च क्षयं गते । यायी विजयते नूनं खेचरस्यैः शुभाशुभैः । स्थायिनः सक्षतस्यापि जायतेऽत्र बलक्षयः । भूचक्रगैः शुभैः खेटैः पापैः खेचरमाश्रितैः । बलद्वयं क्षयं याति राज्ञो जीवितसंशयः । मिश्रं फलं वदेन्मिश्रैर्भूचरे खेचरे गतैः । शुभाशुभैर्द्वयो राज्ञोरवश्यं स्थायियायिनोः । " एतैः श्लोकार्थैः भूचरसंज्ञं खेचरजीवपक्षमृतपक्षविषयमित्यस्माकं मते । इति तात्काले राहुकालानले खेचर - भूचरचक्रम् । अथ त्रिधा चतुर्दशांगराहुचक्रमुच्यये । कुमारविजये । चातुरंगसूचनायां चतुर्द्धांगराहुः । " शलाकासप्तके चक्रे मुखे देयं च सप्तकम् 7 / राहोः स्कंधे च सप्तैव सप्त चैव तथोदरे 7 ॥ कटिदेशे तथा सप्त 7 चातुरंगकनामके । राहुऋक्षादितः स्थाप्या सृष्टिमार्गव्यतिक्रमे । योधऋक्षगतं यत्र ज्ञेयं तत्र शुभाशुभम् । मुखे मृत्युर्भयं स्कंधे जयं चैव तथोदरे । कटौ पातभयं प्रोक्तं चिंतनीयं च संगरे । मुखऋक्षमते योधा जीवयोगे तु मध्यमः । शनियोगे शिरश्छेदं भौमयोगे महत् क्षतम् । पलायते कवियुतौ नातिभद्रं शशांकजे । मृत्युश्चंद्रमसो योगे शस्त्रं त्यजति केतुना । महद्देषकरो भानुश्चातुरंगते सति । " मुखादिसप्तनक्षत्रे यदि योद्धा युद्धाय गतो भवति । तन्नक्षत्रस्थैजींवादिग्रहैर्यत्फलमुक्तं तदवधार्यम् ॥ इति मुखग्रहयोगः । स्कंध ऋक्षगतो योधा जीवेन जयदो भवेत् । शुक्रे शस्त्रपरित्यागी भंगी सूर्यसुतेन च । पादस्खलनदो बोधः सूर्यः शत्रु वशं नयेत् । गात्रच्छेदकरो भौमः शस्त्रं भ्रंशयते विधुः । स्वशस्त्रतो मृतिं याति केतुयोगे न संशयः । इति चातुरंगे स्कंधगतयात्राफलम् । " उद्र्क्षगतो योधा जीवयोगे महाजयः । शुक्रेण सम्मुखः शत्रुः समयुद्धं शनैश्वरे । रवियोगे जयं विद्यात् सपापेंदोर्भयं भवेत् । परं जयति भौमेन चंद्रजे चातिशूरता । युद्धे संधिकरः केतुर्योधयो रुभयो रणे । इत्युदरगतग्रहयोगफलम् । कटिदेशगतो जीवो घातं न कुरुते रणे । समता भार्गवे योगे शनियोगे महद्भयम् । सूर्ये शत्रुवशित्वं च चंद्रे हानिर्विनिर्दिशेत् । मारयति रणे भौमो बुधः क्लेशं करोति च । पलायनकरः केतुर्धर्मकेतुस्तृतीयके । विंशतिस्थः शिखी ketu Shree Sudharmaswami Gyanbhandar-Umara, Surat * www.umaragyanbhandar.com
Page #116
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (107) स्त्रयोवंशतिनाशकृत् । पंचधा केतवस्त्वते महोया ब्रह्मणः मुताः। अन्यशास्त्रोदिता संख्या न संग्रामे फलप्रदा । कवियुद्धे द्वंद्वयुद्धे चातुरंगे महाहवे । चिंतनीयं प्रयत्नेन ग्न्न्कैर्ज्य्काण्क्स्सिभिः|" इति चातुरंगकेतवः । अथ चतुर्दशांगगूढचक्रम् शलाकासप्तकं चक्रं लिखेत्वस्थानतः सुधीः । चतुर्दशांगचक्र च महागूढामति स्मृतम् । दिनभात्कल्पयेदंगनामानि च चतुर्दश । आद्यः शलं त्रयं 3 कीलं द्वयं लोलं द्वयं मातः 2 / विजयी दे 2 दे कुलाख्यं 2 कूलं चैव द्वयं स्मृतम् । त्रयं पाली 3 मृतिस्त्रीणि 3 चोल्का द्वे 2 द्वे विनाशकः । वज्रे द्वे 2 तु हनुश्चैकं 1 दंष्ट्राप्येक 1 मुदाहृतम् । यदंगे योधभं तिष्ठेयुद्धकाले फलं वदेत् । अस्त्रं त्यजति शूले च कीले विजयमादिशेत् । शूरो धावात लोलस्थे मतिस्थो घातवंचकः । विजये विजयी योधः कूले चैव पलायनम् । रे हानी रणेघातात्पालिस्थे shtrusNyutiH|मृतिस्थे मरणं याति चोल्कास्थेयाति भ्ण्ग्ताम्। विनाशे नाशमायाति वज्रेप्येवं फलं भवेत् । योधभे हनुदंष्ट्रास्थे योधः कालेन गृह्यते । शुभस्थानगतः शूरः शोभनैयदि वीक्ष्यते । तदा द्विगुणमाधत्ते यदुक्तं शोभनं फलम् । पापविद्धं भयं भगं तद्दिनं वर्जयेशुधि । वक्रपापग्रहविद्धं संग्रामे योधभं भवेत् । तदा धै मनः शूरः संग्रामाद्विनिवर्तयेत् । शुभस्थानगतो rAhu'Dhacakre विनश्यति । राहुऋक्षगतो योधा यदा भवति प्ण्च्मे। बलं त्यक्त्वा व्रजेद्राजा मन्त्री शस्त्रेण हन्यते । योधर्मादशमे भौमः स्वपक्षहेन्यते नृपः ॥ " योधशब्देन सर्वत्र नृप एव । योधशब्देन योधभं गृह्यते । इति प्रथमचतुर्दशांगम् ॥0॥"cturdshaaNgckre स्मिन् योधभादि लिखेद्बुध्ः। शूलस्थे वदने घातं नक्षत्रे पापसंयुते । कीलस्थे मस्तकेप्येवं लोले वामभुजांतरे । मतौ हस्ते वदेदामे विजये वामपादके । जयाख्ये कूलतो घातः कूले तु जठरे स्मृतम् । पालिका हृदि देशे तु मृतिस्थे स्कंधयोईयोः । उल्काख्ये भुजदेशे तु विनाशो दक्षिणे क्रे। वज्राख्ये दक्षजंघायां ह्नुद्ण्स्स्त्त्राख्य्पाद्के। क्रूरस्थाने वदेवातं चंद्रयोगे vishesstH|" अथ घाते भूबलम् । "दक्षपृष्ठगताः पापा घातदा न भवंति हि । सम्मुखा वामभागस्था भवंति क्षतदायकाः । क्रूरास्तु दक्षिणे यस्य शोभना वामभागगाः । तदा शूरो भवेद्योधा विपरीतास्तु भ्ण्ग्दाः|grhmuktsmN घातं द्विगुणं वक्रगे ग्रहे । क्रूरे चैव स्वराशिस्थे घातं चैवाईकृद्भवेत् । मित्रग्रहे .तु पादोने समे सर्व प्रद्यति । क्रूरे तु शत्रुभे प्राप्ते द्विगुणच्छेदनं त्नोः। स भवेदुच्चसंस्थस्तु यदि व्क्र्ग्तिस्थित्ः। त्रिगुणं चतुर्गुणं छेदं करोतीह न संशयः । ऊर्द्धदृष्टिग्रहे शत्रुरूद्धहस्तेन घातयेत् । अधो दृष्टिरधो घातं तिर्य्गूदृस्स्त्तिद्विपाद्योः। विचित्य घातं कुर्वीत चन्द्रयोगे vishesstH|"इति चतुर्दशांगघातचक्रम् |"आर्द्रादौ तु मृगस्यांतं मध्यं मूले प्रतिष्ठितम् |bhujNgsdRshaakaarN कालचक्रस्य निर्णये । रवींदुनामनक्षत्रमेकनाड्यां भवेद्यदि । तस्य कालं विजानीयादित्युक्तं ब्रह्मयामले |"अथ् राहुस्ण्पात्च्क्र्म्। ऊर्ध्वरेखात्रयं कार्य तिर्यग्रेखा तथा पुन्ः। कोणे चैकैककं कार्य शृंगयुग्मं कृतार्द्धके । ऊधिओमध्यरेखायां सा trishuulsmaavRtaa| अर्द्धचन्द्रसमा रेखा कृता रुद्राग्निकोणयोः । ऊर्ध्वशूलस्य मध्यस्थं राहुऋक्षादितः phalam । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #117
--------------------------------------------------------------------------
________________ (108) नरपतिजयचर्यायोधभं पतितं यत्र वक्ष्ये तस्य शुभाशुभम् । मृतिमोहो जयो लक्ष्मीः क्रमाद्राहोश्चतु. ष्टये । अग्निकोणार्द्धचंद्रे तु शक्र जयति संगरे । तदने त्रितयं सौम्यं विजयो नैरृतिद्वये |त्द्ने चैकरेखायां सा सदा शुभदा स्मृता । अधः शूलत्रये मृत्युस्तदग्रे shubhsNttiH। बंधनं मरणं घातं यदुक्तं शूलकत्रये । क्रमादृक्षत्रयेप्येवं योधऋक्षगते सति । मारयति रणे राहुरीशानादिषु पंचके । राहुसंपातकं चक्रं संगोप्यं जयकांक्षिभिः" इति राहुसंपातचक्रे प्रथमो भेदः । "यस्मिन् चके द्वयं क्षेत्रं जीवं मृतकसंज्ञकम् । भोग्यं तत्र मृतं ज्ञेयं भुक्तं जीवं चतुर्दश । जीवपक्षगते चन्द्रे मते भास्करसंयुते । कृता कामप्रदा यात्रा विपरीता भयप्रदा । चन्द्राकों जीवपक्षस्थौ यात्रासिद्धिकरौ म्तौ। विपरीतांग. संस्थौ तौ सर्वकार्येषु विघ्नदौ । कालानलमुखस्थौ च सर्वकार्येषु निंदितौ । विनाशकमिति ख्यातमृक्षं राहोश्चतुर्दशम् । जीवपक्षे महीशस्य यात्रा श्रेष्ठा प्रकीर्तिता । विपरीता समाख्याता संगरे भगदा सदा । उदितस्वरवणों ये ते वै कायोः पुरोग्माः। कुमारा: पार्श्वतो देया वृद्धाः पृष्ठे नियोजिताः। कतिपयाः समरे भूपैः कर्तव्या ज्य्काण्क्स्सिभिः"| इति राहुसंपातद्वितीया भेदः । "अस्मिन् चक्रे प्रवक्ष्यामि चक्र विजयसंज्ञकम् । दिनक्षेमाघरेखायामूर्द्धशलत्रये फलम् । योधर्भ जायते यत्र ज्ञेयं तत्र शुभाशुभम् । आये मृत्यु 1 हये हानिः 2 जयं चैव चतुष्टये । द्वये शूरः परान्हंति विक्षतो विजयी त्रये । व्यापादकं द्वये नाम तत्रस्थं मृत्युदं स्मृतम् । कुशिकानामकाःपंच रणे प्ण्च्त्व्दाय्काः। भयं भगं रुजो हानि तदये ऋक्षकत्रयम् । रेखे द्वे रुद्रकोणे तु निष्फले परिकीर्तिते । द्वंद्वयुद्धे च युद्धे च नामके नामसंज्ञकम् । शुभस्थानगतो योधो विध्यते पापखेचरैः । क्षयमति रणे भूतं सौम्यैः श्रेष्ठफलप्रदम् । विचार्य कार्यतत्त्वज्ञैश्चक्रे विज्य्स्ण्ज्ञ्य्क्॥9॥ ॥ 10 ॥ 11 // इति तृतीयराहुसंपातचक्रम् । अथ सूर्यकालानलम् । ऊर्ध्व ॥सूर्य्कालान्ल्च्क्र्म् ॥ गास्त्रित्रिशलाग्रास्तिस्रस्तिर्यक् च संस्थिताः ॥ द्वे द्वे नाडयौ स्थिते कोणे श्रृंगयुग्मं तथैकया ॥ 1 ॥ मध्ये त्रिशलदंडाधो भानुभायं भमंडलम् ॥ साभिजिच्च प्रदातव्यं सव्यमार्गेण सर्वदा ॥ 2 ॥ नामऋक्षं स्थितं यत्र ज्ञेयं तत्र शुभाशुभम् ॥ अधो गतैस्त्रिनक्षत्रैरुद्वेगो वधबंधनम् ॥ 3 ॥ अत्र लानल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #118
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 109 ) कोणाष्टके जयो लाभः कुक्षिषङ्के तथा पुनः ॥ शृंगयुग्मे रुजो भंगो मृत्युः शूलत्रये स्फुटम् ॥ 4 ॥ सूर्य भात्रिचतुः पंचरससप्ताष्टगोमिते ॥ गतगम्यर्क्ष के लाभजय शेषे रुजो मृतिः ॥ 5 ॥ विवाहे विग्रहे युद्धे रोगार्ते गमने तथा ॥ सूर्यकालानलं चक्रं ज्ञातव्यं च प्रयत्नतः ॥ 6 ॥ रोगे च कुजनक्षत्रं दिनऋक्षं तु युद्धके ॥ प्रयाणे कृत्तिकालेख्यमन्यत्रार्कं प्रदीयते ॥ 7 ॥ इति सूर्यकालानलचक्रं समाप्तम् ॥ ऊर्ध्वगास्त्रिशूलाग्रोते ॥ 1 ॥ मध्यत्रिशूलदंडाध इति ॥ 2 ॥ नामर्क्षति ॥ 3 ॥ कोणाष्टको ॥ 4 ॥ सूर्यभादिति ॥ 5 ॥ विवाहोते । ऊर्ध्वगतास्त्रिरेखाः कार्याः । तथा रेखात्रयं तिर्यक्कार्यम् । ईशानांग्नेयनैरृत्यवायव्येषु द्वे द्वे रखे कायें । ऊर्ध्वररेवात्रयोपरि त्रिशूलं देयम् । शूलत्रयाधो रुद्राग्नेयकोणयोरर्द्धचंद्रवदेखिका कार्या तदग्रे गोशृंगवत् shrRNgyugm। एवं चक्रं निर्माय सूर्यभं मध्यदंडाधो निवेश्य प्राङ्मुखोपविष्टो वातादिकोणमारभ्य प्रदक्षिणं भानि लिखेत् । विवाहादिषु यत्र नक्षत्रं तत्फलं वदेत् । सूर्यभात्रिचतुः पंचादिसप्तके गतगम्ये च शुभं वदेत् । इतरेषु अशुभमित्यर्थः ॥ 6 ॥ 7 ॥ इति सूर्यकालानलम् । चंद्रकालानलं चक्रं व्योमाकारं लिखेत्ततः ॥ चतुर्दिक्षु त्रिशूलानि मध्यभिन्नानि कारयेत् ॥ 1 ॥ पूर्वत्रिशूलमध्यस्थं दिनऋक्षादिलिख्य- 5 ते ॥ त्रिशूले च बहिर्मध्ये मध्ये बहित्रिशूलके ॥ 2 ॥ नामऋक्षं स्थितं यत्र ज्ञेयं तत्र शुभाशुभम् ॥ त्रिशूले चक्रबाह्ये च * 5 - ॥ चंद्रकालानलचक्रम् ॥ भ कृ B एओ अ मृ भू भि B आउ Q JB पु 64 4 क्षा म चक्रमध्ये तथैव च ॥ 3 ॥ त्रिशूलेषु भवेन्मृत्युर्मध्यमं बहिरष्टके ॥ लाभक्षेमो जयः प्रज्ञा चंद्रगर्भे न संशयः ॥ 4 ॥ वर्जनीयं prayatnena Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #119
--------------------------------------------------------------------------
________________ (110) nrptijycryaaprthmaasstttripNckm||RkssN द्वाविंशकं चात्र कालरूपं न sNshyH॥5॥ दिनभाइ त्रयं शैलात्रितयं च चतुर्दशात् ॥ चंद्रकालानले काल एकविंशतितस्त्रये ॥ 6 ॥ लाभालाभं सुखं दुःख जयं चैव प्राज्य्ः॥च्ण्द्र्कालान्ले चक्रे ज्ञानं संशयवर्जितम् ॥ 7 ॥ चंद्राष्टके जयो लाभो मध्यसूर्याष्टके मतः ॥ राहृष्टके भवेत्याधिर्मृत्युः केतुचतुष्टये ॥ 8 ॥ इति चंद्रकालानलम् ॥ अथ चंद्रकालानलचक्रम् । चंद्रकालानलोत ॥ 1 ॥ पूर्वत्रिशूलमध्यस्थेति ॥ 2 ॥ 3 ॥ त्रिशूलेषु भवेन्मृत्युरिति ॥4॥व्र्ज्ञीय्मिति ॥5॥दिन्भादिति ॥ 6 ॥ मध्यभिन्नानीतिआपूर्वपश्चाद्याम्योत्तररेखाभ्यां चंद्रस्य मध्यं भिन्नं भवतिआबाह्यमध्यनक्षत्रालखनार्थत्वात् मध्यायुग्म इति । पूर्वत्रिशूलमध्यात् युग्मे शृंगयुग्मे नक्षत्रद्वयम् 2तदधो बाह्यम् एकम् 1 तदधश्चंद्रोदरे एकम् 1 पुनर्दक्षिणरेखासपिमध्ये एकनक्षत्रं देयम् । तदुपरि बाह्ये चंद्रपरिधावकम् । एवं त्रिशूलत्रय एकैकम् एवं क्रमेण बहिर्मध्ये ततो मध्ये बाह्ये शूलत्रये क्रमादिति चक्रोद्धारः । इति चंद्रकालानलम ॥ 7 ॥ 8 ॥ अथ घोरकालानलम् ॥ शलाकासप्तकं चक्रं लिखित्वा च्ण्द्र्भादित्ः॥ ॥ घोरकालानलचक्रम् ॥ त्रिषुत्रिषु चऋक्षेषु नव सूर्यादयोग्रहाः s चं ॥ 1 ॥ यदंगे नामनक्षत्रं दिनऋक्षादि रोम आ पु पु श्ले म में जाय्ते॥फ्ल्ण् तस्य प्रवक्ष्यामि एकैकस्य यथाक्रमम् ॥ 2 ॥ भानुना शोकसंतापौ शशांकः क्षेमलाभदः ॥राज् भूसुतो मृत्युमाधत्ते बुधे प्रज्ञा प्रजायते धश्रा उ पू मू ज्ये ॥ 3 ॥ जीवे लाभः शुभं शुके सूर्यपुत्रे महद्भयम् ॥ राहुणा घातपातं च के आऐ तौ मृत्युन sNshyH॥ 4 ॥ यात्राजन्मविवाहेषु संग्रामे vigrahepi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #120
--------------------------------------------------------------------------
________________ ( 111 ) जयलक्ष्मीटीकासमेता । वा ॥ घोरकालानलं चक्रं ज्ञात्वा कर्म समारभेत् ॥ 5 ॥ इति घोरकालानलम् ॥ अथ घोरकालानलम् । शलाकासप्तकमिति ॥ 1 ॥ यदंगेति ॥ 2 ॥ भानुनेति ॥ ॥ 3 ॥ 4 ॥ 5 // इति घोरकालानलम् । अथ सप्तशलाकाचक्रम् ॥ तिर्यगूर्ध्व - ॥ सप्तशलाकाचक्रम् ॥ गता रेखाः सप्तसंख्या लिखेद्बुधः ॥ कृत्तिकादीनि भान्यत्र साभिजिंति क्रमेण च ॥ 1 ॥ भुक्तं क्रांतं तथा भोग्यं विद्धं क्रूरग्रहेण भम् ॥ शुभाशुभेषु कार्येषु वर्जनीयं प्रयत्नतः ॥ 2 ॥ यस्याभिधा श ननक्षत्रं विद्धं क्रूरग्रहेण च ॥ देशो ग्रामः पुरं सैन्यं नरो नारी विनश्यति ॥ 3 ॥ इति सप्तशलाकाचक्रम् ॥ अथ सप्तशलाकाचक्रम् । तिर्यगूर्ध्वगता रेखा इति ॥ 1 ॥ 2 ॥ 3 // इति सप्तशलाकाचक्रम् । श्र औ पू मू ज्ये अ कृरो mR Apu pu le, bha a Shree Sudharmaswami Gyanbhandar-Umara, Surat u u atha पंचशलाका ॥ तिर्यगूर्ध्वगताः पंच द्वे द्वे रेखेच कोणगे ॥ ईशको णाग्ररेखातः कृत्तिकादि लिखेद्बुधः ॥ 1 ॥ विशाखाकृत्तिकावेधो भरणीमित्रदेवयोः ॥ धनिष्ठा सार्पयो - वैध मघाश्रवणयोस्तथा ॥ 2 ॥ शुभाशुभग्रहैर्विद्धं भं विवाहे विवर्ज - येत् ॥ द्वयादिविद्धं महादुष्टं राहुविद्धं तथैव च ॥ 3 ॥ इति पंचशलाका चक्रम् ॥ अथ पंचशलाका । तिर्यगूर्ध्वगताः पंचेति ॥ 1 ॥ 2 ॥ 3 // इति pNcshlaakaa॥ 6 रा. मृ. A. पु. पु. ओ & लं. स्वा ॥ पंचशलाकाचक्रम् ॥ A. पू. u. ह. चि. स्वा www.umaragyanbhandar.com
Page #121
--------------------------------------------------------------------------
________________ पूउ श्र मूज्य अ भरे उ पू श ध 2 आम चि स्वावि (112) नरपतिजयचर्याअथ vkrcNdrckrm॥ ॥krcNdrckrm // bha kR ro वक्रंदुसदृशं चक्रं tritrishuulsmnvitm|| मध्ये द्वादशभान्यत्र षट् पृष्ठे नव शूलक ॥ 1 ॥ मध्यशूलस्य मध्यस्थं शशभृक्षमादितः ॥ सव्येन गणयेच्चक्रं यावद्योधस्य नामभम् ॥ 2 ॥ श्रृंगे मृत्युर्जयो मध्ये पृष्ठे भंगो महाहवे ॥ चातुरंगे कवौ कोटे इंद्वयुद्धे विशेषतः ॥ 3 ॥ इति स्वरोदये वक्रचंद्रचक्रम् ॥ अथ वक्रचंद्रचक्रम् । व-दुसदृशोत ॥ 1 ॥ 2 ॥ 3 // अथ चतुरंगसूर्यचक्रम् ॥ रेखात्रयं त्रिशूलाग्रं तिर्यग्रेखाषडन्वितम् ॥ एकैककोणगास्तत्र मध्यादौ भानुभादितः ॥ 1 ॥ अधस्त्रिके भवेन्मृत्युश्चतुर्भिः कोणगैः शुभम् ॥ मध्यमा द्वादशा प्रोक्ता नवक्ष भंगकारकम् ॥ 2 ॥ इति चतुरंगसूर्यचक्रम् ॥ अथ चतुरंगसूर्यचक्रम् । रेखात्रयामति ॥ 1 ॥ 2 ॥ इति चतुरंगसूर्यचक्रम् । ॥ मातृकाचक्रम् ॥ अ आ इ I उ ऊ ऋ * ल ल ए ऐ ओ औ अं । अथ प्रथममातृकाचक्रम् ॥ षोडशोर्ध्वगता रेखाः पंचरेखाश्च तिर्य्गाः॥ कोष्ठकानां भवेत्षष्टिस्तत्रांकाक्षरयोजना ॥ 1 ॥ पूर्णिमादिविलोमांकान् लिखेत्प्र्तिप्दाण्त्कान्॥त्द्धो मातृकान् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #122
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (113 ) लिख्य उजणांतस्वरोज्झितान् ॥ 2 ॥ योधयोर्नामवर्णाकान् मात्राभेदेन संयुतान् ॥ मुनिभिस्तु हरेद्भागं शेषाज्ञयं बलाबलम् ॥ 3 ॥ मातृहीने भवेद्भगो जयो मात्राधिके रणे ॥ मातृकायाःप्रभेदोयं तस्माज्ज्ञेयः प्रयत्नतः ॥ 4 ॥ इति प्रथममातृकाचक्रम् ॥ द्वादशोर्ध्वगता रेखाःपंच रेखाश्च तिर्यगाः ॥ मातृकां प्रस्तरेत्तत्र षडांत्यस्वरवर्जितान् ॥ 1 ॥ कोष्ठकाधो लिखेदकान् पंचयुग्मं त्रिकंत्रिकम् ॥ssdvNdvmssttkN त्रीणि नवकैकं तथैव च ॥ ॥ 2 ॥ नामवर्णस्य या संख्या मात्रासंख्या तवैथ चापिंडिता नवभिर्भक्ताजयो मात्राधिकरणे ॥3॥इति द्वितीय्मातृकास्व्र्च्क्र्म्॥ ॥द्वितीय्मातृकाच्क्र्म् ॥ |u । ड ढ ण त थ द ध न प फ । अथ समरविजये मातृकाचक्रम् । षोडशोर्द्धगतति । अत्र षष्टिकोष्ठकेषु अकारादयोंतिमवर्जिता लेख्याः । तथाच कचटवर्गीतिमवर्जिताः ककारादयो लेख्याः ॥ 1 ॥ तत्राधः पूर्णमासीचतुर्दशीव्युत्क्रमेण तिथयो लेख्याः प्रथममातृकाचक्रन्यासः ॥ 2 ॥ इति प्रथममातृकाबलाबलम् । यथा देवदत्तयज्ञदत्तयोः देवदत्त एआअएवं योगे 60 सप्तशेषे 4 अथ यज्ञदत्ते । यज्ञदत्ते अ एषां योगे जातम् 81 सप्तशेषे 4 एतावता द्वयोः समैव मात्रासंधिर्जयपराजयौ तुल्यमेव ॥ 3 ॥ 4 ॥ इति द्वितीयमातृकाचक्रम् । ॥ तृतीयमातृकाचक्रम् ॥ अथ तृतीयमातृकास्वरचक्रम् ॥ मनु मार्तडदोर्बाणतिथ्यश्वरसदिग्गजाः ॥ च छ ज झ ट ठ ड ढ त नवांतास्तदधः स्थाप्याः पंचस्वरकखाय ra la va za Sa sa ha kss| ditH||1||annonaahkaaraaNtaan navadhA 15/7/6/10/cA A Pritair abababa | | 2oE | ala | AM Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #123
--------------------------------------------------------------------------
________________ (114) नरपतिजयचर्या । कोष्ठकक्रमैः ॥ नाममात्राक्षरांकैक्यं सप्तशेषाधिके जयः ॥ 2 ॥ इति तृतीयमातृकाचक्रम् ॥ ॥च्तुर्थ् मातृकाचक्रम् ॥ अ । आ । इ क । ख ग उ । ड ढ I घ ण उ ङ त ऊ । ए । ए । ओ । ओ । अं । च छ ज झ ञ ट । थ । द ध न प फ । अथ चतुर्थमातृकाचक्रम् ॥ भुवनादित्यदोबीणतिथिवेदाश्वदिक् 10 रसान् ॥ वसुनंदादिकान् लिख्य षडांत्योज्झितमातृ कान्॥1॥ पुंनामवर्णमात्राणां स्वांकयोगेष्टशेषिते ॥ मात्राधिको जयी युद्धे मात्राहीनः पराजयी ॥ 2 ॥ इति चतुर्थमातृकाचक्रम् ॥ द्वादशेति । ऊर्द्धगता द्वादश रेखाः कार्याः तथा तिर्यक् षट् एवं पंचपंचाशत्कोष्ठा भवति तत्र स्वरान् अन्तिमवर्जितान् लिखेत् । कादीन् सर्ववर्णान् ॥ 1 ॥ कोष्ठकेति । कोष्ठाधोंकान् लिखेदकान् तान्ण्कान्। " प्ण्चेण्द्रियाग्निरामाग्निस्स्त्तृत्व्हिग्जाह्य्ः। नवद्विमातृकाचके लिखेदंकान् क्र्माद्मून्"॥2॥नाम्व्र्न्नोते । उभयो राज्ञोर्योधयोर्वा नामवर्णमात्रासंख्या अधास्थितांकैः पृथक् कार्या |पूर्व्व्त् । यथा देवदत्तस्य दे 6 व 68 6 त्त 3 ए 6 अ 15 एवं 42 नवशेषेवयज्ञदत्तस्य यज्ञ8da6त्त 3 अ 20 एवं 40 नवशेषे 4 एतावता देवदत्तात् यज्ञदत्तस्य पराजयः ॥ 3 ॥ एवं द्वितीयमातृकाचक्रम् । अथ तृतीयमातृकाचक्रम् । मनुमार्तडेति ॥ 1॥न्ग्त्र्न्नेति ॥ 2 ॥ इति नरपतिजयचस्विरोदये तृतीयमातृकाचक्रम् ॥ 1 ॥ 2 ॥ इति चतुर्थमातृकाचक्रम् ॥ अथ आयचक्रम् ॥ आयचक्रे द्वादशोर्चा रेखाः षट् तिर्यगा. / Ayacakram । / 22/27 | 1 | 12 | 15 | 6 | 4 | 3 | 17 | 8 | 8 | a A i I u U e ai o | au | a ka kha ga gha Ga ca cha Dha jha Ja Ta Tha Da Dha Na ta tha da dha na pa pha Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #124
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (115) shritaaH|| मनु 14 नक्षत्र 27 दत्रा 2 क 12 तिथि 15 षट् 6 सागरा 4ग्नयः 3 ॥ 1॥अथ् सप्तदशाष्टौ च रंध्रांतं विलिखेत्क्र्मात्॥त्त्ः स्वरानपंढांश्च वर्णाश्च ङाणोज्झितान् ॥ 2 ॥ अत्राक्षराधःस्थैः स्वैस्वैरंकैः संकलितं भवेत् ॥ वसुभिर्भाजिते शेषे आया ध्व्ज्मुखाद्य्ः॥3॥ ध्वजो धूम्रोथ सिंहः श्वा सौरभेयः खरो गजः ॥ ध्वांक्षश्चैते क्रमेणैव आयाष्टकमुदाहृतम् ॥ 4 ॥ काकाइली श्वा च भवेत्सारमेयाच्च रासभः ॥ बलवान् रासभादुक्षा वृषभादपि कुंजरः ॥ 5 ॥ कुंजरादपि पंचास्यः सिंहादपि बली ध्वजः ॥ ध्वजादपि बली धूम्रस्तथा jaativishesstH॥6|| भागहारेण शून्यत्वादष्टमः परिगृह्यते ॥ एकाद्यैः शेषभूतांकैर्ध्वजाद्याश्चायचक्रमात् ॥ 7 ॥ अथ समरविजयतंत्रे । आयचक्रेति ॥ 1 ॥ 2 ॥ यथा देवदत्तयज्ञदत्तयोविजयपराजये । देवदत्तनामांकसंख्या एकोनपंचाशत् 49 यज्ञदत्तनामांकसंख्या 84 cturshiitiH। उभाभ्यां वसुभाजिते शेषे देवदत्तस्यैकं शेषं यज्ञदत्तस्य चत्वारि 4 देवदत्तस्यायो ध्वजः । यज्ञदत्तस्यायः श्वा ॥ 3 ॥ 4 ॥ 5 // 6 // 7 // आयचक्रमिदं प्रोक्तं यत्सुरैरपि दुर्लभम् ॥ अत्र नामाक्षरादीनां युक्तिरन्या प्रदर्श्यते ॥ 8 ॥ जयाजयपरीक्षायां स्वरोदयपरिश्रितात् ॥ षोडशाक्षरवर्गः स्यात्कादयः पंच वर्णकाः ॥ 9 ॥ चतुश्चतुष्कवर्णौ च यशौ वर्गाः प्र्कीर्तिताः॥ नानि वर्णात्स्वरात्संख्या वर्गवर्णवशाच सा ॥ 10 ॥ इति आयचक्रम् ॥ व्याख्या। योधस्य नाम्नि ये वर्णाः तेषां संख्या एकत्र कार्या कथं कार्या तत्राह । वर्गवर्णवशात् । वर्गाणां यावत्संख्यावर्णः तत्संख्या नाम्नि पृथक् ग्राह्या वर्णानां संख्या एकत्र कार्या तथा नाम्नियेमात्रास्वरास्तेषां स्वरवर्गाक्षरसंख्या पृथक् ग्राह्या स्वरसंख्या द्विगुणा । वर्णसंख्या चतुर्गुणा तयोः संख्यांकसंयोगं कृत्वा भाग हरेत् ततः " सप्तभिर्योवशेषांकस्तेनारेरात्मनस्तथा । बलाबलं विचार्य स्यायुद्धावसरवेदिभिः " ॥ तथा च उदाहरणम् । देवदत्तस्य दकारस्य त्रि 3 संख्या वकारस्य चत्वारः4 द्वितीयदकार Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #125
--------------------------------------------------------------------------
________________ # नरपतिंजयचर्या 2 ( 116 ) स्यापि त्रिसंख्या 3 तकारस्यैकं 1 वर्णानामेकादश 11 संख्या जाता । अथ स्वराणां संख्या । एकारस्यैकादश संख्या 11 यतः षोडशाक्षरवर्गः । एवं दत्त एषां मात्रास्वरोऽकारः । तेषां संख्या तिस्रः एवं मात्रास्वरसंख्या जाता चतुर्दश 14 मात्रासंख्या द्विगुणा 28 वर्णसंख्या चतुर्गुणा जाता 44 तयोः संयोगे जाता संख्या द्विसप्ततिः 72 ॥ अथ यज्ञदत्तस्य यकारस्यैका संख्या 1 गकारस्य त्रि 3 संख्या यकारस्यैका 1 दस्य त्रिसंख्या 3 तकारस्यैका 1 एवं वर्णसंख्या एकत्र नव 9 तथा यज्ञदत्तनानि वर्णस्वराश्चत्वारोऽकारास्तत्संख्या चत्वारः 4 पृथक् स्वरसंख्या द्विगुणा 8 वर्णस्वरसंख्या चतुर्गुणा 36 एवं षटत्रिंशत् तद्योगे चतुश्चत्वारिंशत् 44 द्वयोः सप्तभिस्तष्टे शेषांको 2 उभयोः शेषं द्वितयं गतं 2 तत्र बलाबलम् । " साम्येन संधिराधिक्ये तयोहींनतया बधः । " इदं बलाबलम् । अथात्रैव पुनर्विशेषमाह । " किंचिच्छेपेत्र विषमे समे वापि पृथक् भवेत् । विषमे विजयो नूनमाधिक्येऽपि समे परे । " यदि द्वयोः सप्तशेषिते सति द्वयं विषमांकमेवावशिष्यते तदा यस्याधिकं स जयी भवति । द्वयोः समांकेऽवशेषिते सति यस्य हीनांकः स जयी भवति । अथ पुनर्विशेषमाह । " यथा शेषेत्र संख्याके चतुर्भिः शेषिते सति । विषमे हीनके हानिः समा हीने जयो भवेत् । ओजे समेऽधिके शेषे जयहानी पृथक् तयोः " योधयो राज्ञेओर्विषमेधिके जयः । समेधिके हानिः । " एतच्चक्रवरं प्रोक्तं सद्यः प्रत्ययकारकम् " ॥ 8 ॥ 9 ॥ 10 // इति समरविजये आयचक्रम् । अथ सारतरं वक्ष्ये लंपटाचार्यभाषितम् ॥ जयपराजयौ येन नामोच्चारणतः स्फुटौ ॥ 1 ॥ लग्नालग्नविभेदेन घोषा - घोषक्रमेण च ॥ प्रवेशनिर्गमाभ्यां च क्रमाज्जयपराजयौ ॥ 2 ॥ पवर्गाश्चाप्युकारश्च लग्नाख्यानक्षरान्विदुः ॥ उक्तवर्णान्यवर्णाः स्युरलग्नाः परिकीर्तिताः ॥ 3 ॥ वर्गे त्रिचतुरा घोषाः पंचमाश्च स्वरास्तथा ॥ आद्या द्वितीया वर्णायामघोषाः शषसैः सह ॥ ॥ 4 ॥ वायुप्रवेशकालः स्यात् प्रवेशः श्वासनिर्गमः ॥ निर्गमाख्यस्ततो ज्ञेयो नामोच्चारणतो जयः ॥ 5 ॥ इति स्वरोदये वि जयचक्रम् ॥ अथ सारतरमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // iti vijayacakrama / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #126
--------------------------------------------------------------------------
________________ " / / | ci / a - - "malapu pu / zradhaza pU - jylkssmiittiikaasmetaa| (117) atha toraNacakram // nADIcatuSTayaM cakraM ||tornnckrm / / लिखित्वा तोरणाकृति ॥ कृत्तिकादि न्यसेद्भानि प्रवेशे निर्गमे तथा ॥ 1 ॥ स्तंभमूले स्थितान्यष्टौ सिंहद्वारे तथा-13 ष्टकम् ॥मालायाम्स्स्त्त्क्ण् तत्र चतुर्धिष्ण्या । हरि नि तोरणे ॥ 2 ॥ निर्गमे च यदा चंद्रः । / प्रवेशे यदि भास्करः ॥ तत्र काले शुभारमा । यात्रा प्रवेशे विघ्नकारिका ॥ 3 ॥ चंद्रः प्रवेशऋक्षस्थो निर्ग- ; मस्थो दिवाकरः ॥ वधबंधनदा यात्रा प्रवेशे तत्र शोभना ॥ 4 ॥ चंद्रादित्यौ प्रवेशः ह्यथवा निर्गमस्थितौ ॥ मिश्रं फलं भवेत्तत्र प्रवेशे चाथ निर्गमे ॥ 5॥prveshaahi कर्तव्या भूभृतां राजपटिका ॥ क्रूरग्रहयुतश्चंद्रः प्रवेशे चाथ निर्गमे ॥ 6 ॥ तहिने भूभुजां चैव निषिद्धा राजपट्टिका ॥ शुभग्रहयुते चंद्रे सिंहद्वारभसंस्थिते ॥ प्रवेशः पट्टबंधश्च भूभुजां शोभनः स्मृतः ॥ 7 ॥ स्तंभे सौरिनृपं हन्ति सिंहे स्वपरविग्रहामालास्थिते चलं राज्यं । तोरणे srvsiddhyH॥8॥iti तोरणचक्रम् ॥ नाडीचतुष्टयमिति । राजद्वारं प्राङ्मुखं वामभागे नाडीचतुष्टयम् । दक्षिणभागेनाडीचतुष्टयम् अष्टनाडीभिरष्टौ स्तंभाः । प्रवेशे निर्गमे वाष्टौ स्तंभा ये स्तंभाः |prveshe vaambhaagsthaashctvaarH| दक्षिणभागस्थाश्चत्वारः । ते निर्गमे विपरीतस्थाः तत्र वामे चतुर्ष स्तंभमूलादुपर्युपरि चतुर्यु दक्षिणभागस्तंभमूलात् कृत्तिकाद्यष्टाविंशतितारकाः स्तंभमूलादुपर्युपरि प्रवेशनिर्गमभानि लिखेत् । कृ. रो. मृ. आर्द्रा स्तंभमूले । तदुपरि सिंहद्वारि चत्वारि निर्गमाख्यानि pu0pu0A0ma0तथात्र । "स्तंभमूलेषु चत्वारि प्रवेशाख्यानि व्ह्निभात्|मालायां निर्गमाख्योति चत्वार्यदितिभान्न्यसेवाभाग्यात्प्रवेशे चत्वारि मालायां विन्य्सेबुध्ः|मारुतात्तोर्न्ने तद्वनिर्गमाख्यानि विन्यसेत् । दक्षस्तंभेषु मालायां प्रवेशाख्यानि मूलतः । वैष्णवानिर्गमे सिंहस्तंभमूलात् prveshtH|" यानि अष्टौ सिंहद्वाराख्यानि तानि तासां चत्वारि निगमाख्यानि चत्वारि प्रवेशाज्यानि मालाया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #127
--------------------------------------------------------------------------
________________ (118) नरपतिजयचर्यामष्टौ । तत्र राजगृहे सिंहद्वारोपरि माला निबध्यते पुष्पमयी आम्रपल्लवमयी वा । उपरि च तोरणेनालंक्रियते ॥ 1 ॥ 2 ॥ अथ फलम् । निर्गमोते ॥ 3 ॥ 4 ॥ 5 // // 6 // 7 // 8 // इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां तोरणचक्रम् । -11 अथ शशिसूर्यकालानलचक्रम् ॥ शशिसूर्यकालानलचक्रम् ॥ द्वादशारं लिखेचक्र मेषादिद्वादशान्वितम् ॥ क्षेत्रयुग्मं च तत्रैव ज्ञेयं भास्करचंद्रयोः ॥ 1 ॥ सिंहादि मकरांतं च भानुक्षेत्रमुदाहृतम् ॥ कुंभादिकर्कपर्यंतं चंद्रक्षेत्रं न संशयः ॥ 2 ॥ याम्योपरि स्थितं यत्तु भानुक्षेत्रमुदाहृतम् ॥ पूर्वोत्तरस्थितं यत्तु चंद्रक्षेत्रं विनिर्दिशेत् ॥ 3 ॥ चंद्रक्षेत्रगते सूर्ये चंद्रे तत्रैव संस्थिते ॥ यायिनो विजयो युद्ध स्थायिनो भंगमादिशेत् ॥ 4 ॥ सूर्यक्षेत्रगते चंद्रे सर्ये तत्रैव संस्थिते ॥ यायी भंगं समायाति स्थायिनो विजयो भवेत् ॥ 5 ॥ सूर्ये सूर्यांगसंयुक्त चंद्रे चंद्रांगसंस्थिते ॥ तदा काले भवेत्संधियुद्धं तस्य विपर्यये ॥6॥व्य्स्त्गौ यदि चंद्राकौं संहारः सैन्ययोर्द्वयोः ॥ कर्त्तया~ यदि चंद्राकौ संहारः सैन्ययोर्द्वयोः ॥ यात्रायां युद्धकाले च चक्रमेतद्विलोकयेत् ॥ 7 ॥ इति शशिसूर्यकालानलचक्रम् ॥ अथ शशिसूर्यकालानलचक्रमाह । द्वादशारमिति ॥ 1 ॥ सिंहादीति ॥ 2 ॥ याम्येति ॥ 3 ॥ चंद्रक्षेत्रगतति ॥ 4 ॥ सूर्यक्षेत्रगतेति । दक्षिणपश्चिमदिवस्थयोरपि यायिस्थायिनोः सूर्यक्षेत्रस्थयोरपि सूर्याचंद्रमसोः विशेषाद्भगजयौ ॥ 5 ॥ मूर्ये सूर्यागेति । यदि रविश्चंद्रगृहस्थो भवति चंद्रदिक्षेत्रस्थौ द्वौ । एवं चंद्ररविग्रही दिक्क्षेत्रगावपि तदा महाद्धं भवतीति विपर्ययार्थः ॥ 6 ॥ विपर्ययार्थमेव फलति । व्यस्तगाविति । "इंदौ तमोगारकमध्यसंस्थे चंद्रेण चेत्क्र्त्रिकार्कौतु। अन्योन्यमध्ये शनिराहुमध्ये शौरिस्तयोस्तौ बलनाशनाय" ॥ 7 ॥ इति जयलक्ष्म्यां shshisuurykaalvyaakhyaanm| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #128
--------------------------------------------------------------------------
________________ hm bh mrh d md bh mrw jylkssmiittokaasmetaa| (119) atha संघट्टचक्रम् ॥ अश्विन्यादि ॥स्ण्घ्च्क्र्म् ॥ लिखेञ्चकं सप्तविंशतितारकाः ॥ त्रिकोणं नवभिर्वेधः कर्तव्यस्तियः गाकृतिः ॥ 1 ॥ अश्विनीरेवतीवेधो वेधश्चाश्विनिज्येष्ठयोः ॥ मघापौष्ण्य मघाश्लेषा आश्लेषामूलयोस्तथा ॥ 2 ॥ एवं संघट्टचक्रे । ज्ये अ वि खा चि ह उ पूम स्मिन् कार्या ऋक्षगता ग्रहाः ॥ भूपनामःसंघट्टे युद्धं भवति नान्यथा ॥ 3 ॥ यस्य भृपक्षसंघद्दे विद्धं भं यस्य भूप्तेः॥ तस्यापि भं यदा विद्धं तत्तयुद्धं समादिशेत् ॥ 4 ॥ अश्विन्यादिकसंघहे भावि युद्धं समादिशेत् ॥ यदा कुत्रेति संग्रामो वह्निभाये प्रजायते ॥ 5 ॥ निर्वेधे सौम्यवेधे च युद्धं नास्ति nreshyoH॥ क्रूरवेधे भवेयुद्धं तत्काले घोरदारुणम् ॥ ॥ 6 ॥ शनिभौमार्कपातानां शशिविद्धं तु यदिने ॥ तदिने जायते युद्धं तत्काले घोरदारुणम् ॥7॥ग्र्ह्वेध्युते पाते पातोप्ग्र्ह्स्ण्युते॥ घातपातसमायोगे संग्रामं दारुणं भवेत् ॥ 8 ॥ युद्धकांक्षी भवेद्राजा यस्य क्रूरसमं भवेत् ॥ युद्धद्वेषी भवेत्सौम्यैस्तद्वद्वेषविवर्जितः ॥ 9 ॥ सौम्य विभागेन मित्रामित्रक्रमेण च ॥ वक्रातिचारगत्या च युद्धमत्रास्ति नास्ति च ॥ 10 ॥ आदित्यश्च यदा चंद्र एकरेखागतो यदि ॥ तद्दिने जायते युद्धं महाशस्त्रनिपीडनम् ॥ 11 ॥ कुजराहोर्यदा वेधश्चंद्ररेखाग्रसंस्थितः ॥ तदिने चाग्निपातश्च लोहपातो न संशयः ॥ 12 ॥ बुधशुक्रौ यदैकत्र तत्र चेत्संगतः शशी ॥ तदा वृष्टिं विजानीयाद्विद्युत्पातं न संशयः ॥ 13 ॥ इन्द्वर्कशनिराहणामेकनाडी यदा भवेत् ॥ तहिने दुर्दिनं ज्ञेयमभ्रच्छन्नं न sNshyH॥ 14 ॥ राह्वर्ककुजसो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #129
--------------------------------------------------------------------------
________________ ( 120 ) नरपतिंजयचर्या - माश्च नाडीवेधगता यदि ॥ कलहं तत्र जानीयादित्युक्तं चादियामले ॥ 15 ॥ इति संघट्टचक्रम् ॥ 66 अथ त्रिकोणसंघट्टमाह ॥ 0 ॥ अश्विन्यादिलिखेचक्रमिति ॥ 1 ॥ अथ वेधमाह । अश्विनीरेवतीवेध इति ॥ 2 ॥ एवं संघट्टेति ॥ 3 ॥ भूवनामर्क्षसंघट्टेति । यस्य भूपक्षसंघट्टे विद्धं भं यस्य भूपतेः । तस्यापि भं यदा विद्धं तत्तद्युद्धं समादिशेत् " / अश्विन्यादिसंघट्टे. समरारूढयोर्यदि नक्षत्रं क्रूरविद्धं भवति तदा युद्धमादेश्यम् । भूपनामर्श संघट्टस्यैवं विचारः । यस्य राज्ञो नक्षत्रं पापविद्धं भवति तस्यापि यदि संपातयुद्धं स्यात् । तदा तेनैव सह युद्धं जायते । " दृष्टिवेधं विनाप्यत्र न यथा विश्वदीपके । " यथा सर्वतोभद्रे ग्रहदृष्टिं विना वेधफलं न भवति । तथात्रापि क्रूरग्रहकारकस्यापि यदि वेभेन दृष्टिस्तदा युद्धं न स्यात् । येन नक्षत्रेण यो राशिस्तदृष्टे राशिदृष्टवेधेन नक्षत्रमपि दृष्टं स्यात् । " क्रूरवेधे दृष्टिवेधे युद्धं स्यादतिदारुणम् । " नक्षत्रे दृष्टिवेधस्तु सर्वतोभद्रे 0 यतः सर्वतोभद्रमपि चक्रं युद्धस्य मूलभूतांगम् ॥ 4 ॥ 5 ॥ 6 // 7 // 8 // युद्धकांक्षी भवेद्राजेति । सौम्यग्रहाः शुक्रबुधगुरुपूर्णचंद्राः शुभास्तैविंद्धं यन्नक्षत्रं स युद्धद्वेषी भवति युद्धाद्विमुखो भवतेइ । तथा वेधविवर्जितोपि ॥ 9 ॥ 10 ॥ 11 // // 12 // 13 // 14 // 15 // इति जयलक्ष्म्यां टीकायां संघट्टव्याख्यानम् । सप्तरेखा लिखेदूर्ध्वाः सप्त तिर्यक् तदा लिखेत् ॥ साभिजिच्चंद्रभाद्यतं षडंगं कल्पयेत्ततः ॥ 1 ॥ दिक्षण्यते चक्रं गढं संपुटकर्तरि ॥ दंडे कपालं वज्रं च ज्ञातव्यं स्व्र्वेदिभिः॥2॥ यस्मिन्नृक्षे स्थित. चंद्रस्तत्रादौ त्रीणि गूढकम् ॥ संपुटे नव दंड 3 भान्यत्र कर्तरी च ततस्त्रिभिः ॥ 3 ॥ दंडे धिष्ण्यानि च त्रीणि बज्रांग 3 a 4 za Shree Sudharmaswami Gyanbhandar-Umara, Surat // गूढकालानलचक्रम् ॥ गूढम् 3 रा मृ आ भ्र भ्र अ पु पु श्ले म उ khw पू मू ज्ये उ हो ह चि स्वा वि अ संपुटं 8 कर्तरी 3 www.umaragyanbhandar.com
Page #130
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 121 ) कपाले ऋक्षसप्तकम् ॥ वज्रांगे त्रीणि धिष्ण्यानि षडंगस्येति निर्णयः ॥ 4 ॥ यदंगे नामनक्षत्रं योधकारस्य जायते ॥ वक्ष्ये शुभाशुभं चास्य गूढकालानले स्थितम् ॥5॥गूढस्थे विभ्रमो युद्धे जयो भवति संपुटे ॥ कर्तर्या सक्षतं युद्धं दंडे भंगो न संशयः ॥ 6 ॥ कपालस्थे भवेन्मृत्युर्वत्रे तस्य महद्भयम् ॥ गूढकालानलं चक्रमुक्तं वै चादियामले ॥ 7 ॥ इति गूढकालानलचक्रम् ॥ अथ गूढकालानलमाह । सप्त रेखा लिखेदिति ॥ 1 ॥ 2 ॥ 3 // 4 // 9 // 6 // // 7 // इति गूढकालानलम् । अथ कुलाकुलचक्रम् ॥ द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ॥ विषमा अकुलाः सर्वाः शेषाश्च तिथयः कुलाः ॥ 1 ॥ रविचंद्रौ गुरुः सौरिश्वत्वारो ह्यकुला मताः ॥ भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुल्ः॥2॥वारुन्नार्द्राभिजिन्मूल्ण् कुलाकुलमुदीरितम् ॥ कुलानि समधिष्ण्यानि शेषभान्यकुलानि तु ॥ 3 ॥ तिथौ वारे च नक्षत्रे अकुले यायिनो जयः ॥ कुलाख्ये स्थायिनो ज्ञेयः संधिश्चैव कुलाकुले ॥ 4 ॥ इति कुलाकुलचक्रम् ॥ " ॥ कुलाकुलचक्रम् ॥ 7 कुलाकुलं अलगण 2 10 6 कुलगण 13 5 48 79 1115 14 12 Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् बु र चं बृ श मं शु आर्द्राशत न रो पु चि वि ज्ये भिष मूल उ ह स्वा अ पून पू अ अभिजित् उ ध उ रे कृमृधूम पु श्ले अथ कुलाकुलचक्रम् । द्वितीया दशमी षष्ठीति ॥ 1 ॥ रविचंद्राविति ॥ 2 ॥ वारुणाद्रेति ॥ 3 ॥ तिथौ वारे च नक्षत्रेति । 2 / 10 / 6 / श. A. अभिजित् । मू. बुध. 1 / 3 / 5 / 7 / 9 / 11 / 13 / 15 / र. चं. गु. श. कृ. मृ. पु. A. ले. पूफा. ह. स्वा. मू. u. पू. रे. 4 / 8 / 10 / 12 / 14 भौ. शु. भ. रो. पुष्य. म. उफा. वि. ज्ये. पूषा. श्र. उभा । क्रमात् कुलाकुलम् । अकुलाकुलम् । सुगमम् ॥ 4 ॥ इति नरपतिजयचर्य्याटीकायां जयलक्ष्म्यां कुलाकुलचक्रम् । www.umaragyanbhandar.com
Page #131
--------------------------------------------------------------------------
________________ नरपतिजयचर्या - ॥ कुंभद्वयचक्रम् ॥ ( ?RR) कुंभा कारं लिखेच्चक्रं तिखास्म्न्वित्म्॥ क्रमादूर्ध्वमधस्थं च एकैकोत्तरभं लिखेत् ॥ 1 ॥ भानुभाद्विन्यसेत्तत्र रिक्तं पूर्णमिति क्रमात् ॥ एवं राशीन्क्रमान्न्यस्य रिक्तपूर्णा प्रकल्पयेत् ॥ ॥ 2 ॥ रिक्ते रिक्ता भवेद्यात्रा पूर्णे यात्रा शुभावहा ॥ 3 ॥ इति कुंभचक्रम् ॥ आम उचिवि ये पू. अध पूरेभ पूर्ण आ 1 कुंभाकारमिति ॥ 1 ॥ भानुभादिति । एवं राशीति ॥ 2 ॥ कुंभद्वयं लिखित्वा तयोमध्ये तिर्यक् एकैका रेखा कार्या । एकस्मिन् कुंभे सूर्याधिष्ठितनक्षत्रं रेखोपरि कुंभके न्यसेत् । द्वितीयं रेखाधो लिखेत् । एवमूर्द्धाधः क्रमेणैव सूर्याधिष्ठितनक्षत्रात् लिखेत् । तथा विषमसमं सूर्याधिष्ठितनक्षत्रात् पतंति । तेन किं विषमानि सूर्यभात्कुंभादुपरि कोष्ठे । समभान्यधः कोष्ठे । एवं रिक्तं पूर्णम् एकस्मिन्नेव कलशे कलशस्य खंडद्वयं भवति । - एवं सूर्याधिष्ठितराशितः विषमसमै राशिभिः राशिकुंभखंडद्वयं रिक्तं पूर्णाख्यं भवति ॥ 3 ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां कुंभद्वयं रिक्तं पूर्णाख्यम् । रिक्त अमू उ श्रश उ अ कृ मृहस्वा 13579 रिक्त 11246 8 10 12 पूर्ण 6 पूर्वेजसिंहचापक्षं विन्यसेत्कलशे क्रमात् ॥ वृषोथ मकरः कन्या दक्षिणे विनिवेशयेत् ॥ 1 ॥ युग्मं कुंभं तुला पश्चादुदक्कर्किझषालयः ॥ चतुःखंडं भवेदेतत्कलशानामथ क्रमात् ॥ 2 ॥ रिक्तं पूर्ण क्रमाज्ज्ञेयं कुंभस्य विषमे समे ॥ रिक्ते तु मरणं विद्याज्जयः पूर्णे न संशयः ॥ 3 ॥ सौम्ययुक्ते तु कलशे ध्रुवं शत्रुक्षयो भवेत् ॥ कुंभाकारमिदं चक्रं कथितं चादियामले ॥ 4 ॥ इति द्वितीयकुंभचक्रम् ॥ Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् तथा च समरविजयतन्त्रे द्वितीयकुंभचक्रम् । पूर्वेजेति ॥ 1 ॥ 2 ॥ 3 // अस्यापि कुंभस्यार्थः पूर्ववज्ज्ञेयः । सूर्याधिष्ठितराशितः । अन्यथा सर्वदैव मेषादिविषमाश्रयाज्ज्ञेया www.umaragyanbhandar.com
Page #132
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (123) एव । अस्यैवाने उक्तमस्ति । "भानुभादि न्यसेदृक्षं रिक्तं पूर्णमिति क्रमात् । एवं राशिकमात्कुंभे फलमुक्तं क्रमावदेत् । " दिनक्षकुंभतो लाभो जयो योधर्भकुंभतः । योधस्य योधनक्षत्राद्रिक्तपूर्णवशायात्रा देया ॥ 4 ॥ इति कुम्भद्वयं samaravijaye । ||prstaarckrm // ga | ja | Da | ra | A | Dha | jha gha / kha | cha ga | tha pha va da bha mana zraba | G2M | kha ta pa pha tha ja me | | mika | सिं। क । तु ध ध । म । कुं । मां . . . . . . . . . . त्रयोदशोर्ध्वगा रेखा दशरेखाश्च ॥द्वितीय्प्र्स्तार्च्क्र्म् ॥ तिर्यगाः ॥ भवेयुः कोष्ठकास्तत्र 7 10 / 31 / 13 / 15 / 10 / 22 152830 संख्यायाष्टोत्तरं शतम् ॥ 1 ॥ 2835/411425363 711118/19/23 / 27 ." (31:3542 7 9211722 2732374247 मेषादिराशयो लेख्यास्तिर्यक् प्रथमपंक्तिषु ॥ नवांशराशयश्चा- 222732/37/40/47/9/16/23,30374 धो नवधा सर्वराशिषु ॥ 2 ॥ 422343944|49,54,59/643712/17 50 58655: 276 0/6569 / 73778 कवर्ग नवधा लिख्य कोष्ठके 2220 4854/6025/30/35/045/5075/prthmessttme|dvitiiye saptame चायात्र्यसेदायत्रिषष्टके ॥ 3 ॥ यशव! चतुर्थे तु अवर्ग पंचमे तथा ॥ gara8/2130B64. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #133
--------------------------------------------------------------------------
________________ (124) . नरपतिजयचर्यानवद्वादशके ताद्याः शेषे पाद्या द्विकोष्ठ के ॥ 4 ॥ चतुरक्षरसंयोगादश्विन्यादिक्रमेण च ॥ ज्ञेया नवांशका वर्णा मेषादौ राशिमंडले ॥ 5 ॥ अथ प्रस्तारद्वादशारचक्रम् । अस्मिन्दादशारप्रस्तारे उपरि द्वादशपंक्तिषु मेषाद्या राशयो लेख्याः। ततः स्वस्वाधः सर्वराशीनां नवधा नवांशा लेख्याः। तत्र नवांशलिखनम् । अजमकरतुलाकुलीराया इत्यादि प्रक्रियया मेषादिराशिषु नवधा नवधाअधः कोष्ठेषु नवसु लिखेत् । यथा मेषे मेषादिनवधा अंशाः वृषे मकरादिनवांशाः मिथुने तुलादि कर्कटे कर्कटादि नव । एवमजमकरतुलाकुलीराद्या इति क्रमेण सिंहादिमीनांत लिखेत ॥ 1 ॥ 2 ॥ कवर्गमिति ॥ 3 ॥ यशवर्गाविति । एषामों यो ग्रहो यस्य वर्गाधिपः तान्वर्गवर्णान् लिखेत् । नवांशराशिपवर्गवर्णान् लिखेत् । यथा "मेषवृश्चिकयोभीमः शुक्रो वृषतुलाभृतोरिति । राश्यधिपस्य ये वर्गाः अकचटतपयशाष्टौ वर्गाणामधिपा रविकुजशुक्रचांद्रिगुरुशनयः-यशवर्गाधिपश्चंद्रः । एतेषां वर्गाणामक्षराधिपस्वस्वाधिपनवांशराशिषु नवधा नवधा लिखेत्|त्त्र् मेषराशेरधिपोभौमः तस्य वर्ग:कवर्गः कवर्गस्य नववर्णाः कखगघङाः कखघांताः मेषनवांशराशिस्थानेषु यत्र यत्र राश्यधः स्थितेषु तत्र तत्र नवधा कवर्गादीन् घांतान् प्रथमं लिखेत् । एवं कवर्ग नवधा वृश्चिकनवांशराशिषु न्यसेत् । एवं कृते कवर्ग नवधा लिख्य कोष्ठके प्रथमेष्टके इत्यर्थः संपन्नो भवति । एवं चवर्गवर्णान् नवधा वृषनवांशराशिषु सर्वेषु लिखित्वा पश्चात्तुलाराशिनवांशेषु चवर्ग लिखेत् अयमर्थः । लिखनक्रमश्च "यशौ वर्गों चतुर्थे च अवगइ पंचमे तथा" / अनयोरर्थवशायाख्यातः । ये तु पुनः कवर्ग नवधा विलिख्य कोष्ठके प्रथमेष्टके इत्यर्थेन के मेषराशेरधः रवं वृश्चिकराशेरधः ग मेषाधोघं वृश्चिकाधः क्रमेण ये वर्गवर्णान् लिखति । तेपि साधुप्रक्रियया लिखति । नवधा मेषाधः वृश्चिकाधः क्रमेण ये वर्गवर्णा नवधा वृश्चिकाधस्थाः कवर्गवर्णाः नवाक्षरनवांशेषु स्थितश्चंद्रो रक्तवों भवति । अयमर्थों दृष्ट्या स्थिरीकृतः । सा प्रक्रिया यवनाचार्योक्ताक्षरोत्पत्तिकोशेगस्ति तत्र मया दृष्टा । कवर्ग नवधा यो वर्णविन्यासो मया मेषादिमीनांतान नवांशराशीन् ऋजुपंक्त्यां लिखित्वाष्टोत्तरशतसंख्यया प्रथमं मेषाख्यराशिनवांशेषु नवधा कवर्गवर्णा एव लिखिताः तथा चवर्गवर्णान्नवधा वृषाख्यराशिनवांशेषुप्रथमं लिखिताः। एवं मिथुनादिषु प्रथमम् । यस्य यस्य द्वौ राशी एवं वर्णविन्यासं कृत्वा पश्चाद्यशापायांता इंदोर्नव । एवमवर्गाणां नव सूर्यस्य अनेन सह अष्टोत्तरशतं वर्णानां संख्या ॥ 4 ॥ च्तुर्क्स्स्रेति। एतेषां वर्णानांचतुभिश्चतुर्भिः कृत्वा अश्विन्यादिचतुश्चतुश्चरणेषु सर्वे वर्णाः सप्तविंशतिनक्षत्रेषु दत्ताः । तद्यथा । "कचउटपावश्विनीषु भरण्यंघ्रिष्वटौ चकौ । तपौ पतौ कृत्तिकासु रोहिणीषु खछौ त्थ्हैं। आठौ छखौ मृगे देयौ शिवे देयौ थफौ फयौ । गजौ डलावदितिभे पुष्ये इडजगाअपि । दबौ बदौ सर्पदैवे वर्णाः ककांतगा ime । paitre ghajhau Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #134
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (125) ढवौ देयावीढौ भाग्ये झवौ त्था। धभौ भधावर्यमणि तथा हस्ते ङाउ णशौ । उणजडानममनाचित्रास्वात्योश्चतुश्चतुः । कचटपौ द्विदैवे तु मैत्रे ऊटचकाः स्मृताः। तपौ पतौ शक्रदैवे नैरृते तु खछौ ठसौ । एठौ छखौ वारिदेवे वैश्वदेवे थफौ फ्थौ। विष्णुदैवे गजडहा एडौ वासवभे जगौ । दवौ वदौ शतरूं तु पूर्वाभाद्रे घझौ ढघौ । अढउभा अहिर्बुध्न्ये पौष्णे वर्णी धभौ भधौ । एवमष्टोत्तरशतं वर्णा raashinvaaNshjaa|nystaashctushctuHsNkhyaa दस्रादिचतुरंघ्रिषु । चतुरक्षरसंयोगादश्विन्यादिक्रमेण चेत्यस्य shloksyaarthopnyaasH| अत एवास्य द्वादशारचक्रस्य द्वादशारतुंबुर्वावर्त्तः ॥ तुबुरुर्देवगायकः तस्य य आवतः गाने गमकगाने सरिगमपधनिसप्तस्वराणां सप्तादिमवणैस्तत्तालमंद्रघोषोच्चारैयथावतस्तथेदं चक्रं नामाक्षरानयने तुंबुरुरिव नामाक्षराण्यालोडयति । एतान्येवाक्षराणि मुरजबंधेनरज्जुवेधेन आलोड्यंते नामान्य्ने। अमुमर्थं मुरजवेधचक्रे व्याख्यास्यामि॥5॥ भौमं शुक्रं बुधं चंद्रं भानुं सौम्यं सितं कुज्म्॥गुरुण् सौरि शनि जीवं विदध्यात् कोष्ठकोपरि ॥ 6 ॥ कोष्ठाक्षरगतो ज्ञेयश्चंद्रस्ताकालसंभवः ॥ तदधीनं फलं सर्व लाभालाभं जयाजयम् ॥ ॥ 7 ॥ इष्टनाडयो हता धिष्ण्यैः 27 षष्टिभागातशेषके ॥ अश्विन्यादिंदुभुक्तेन युक्त्स्त्त्काल्च्ण्द्र्माः॥ 8 ॥ क्रूरक्षेत्राक्षरे चंद्रे न शुभं srvkrmsu॥shubhkssetre zubhaM sarva prastAre cNdrnirnnyH|| // 9 // अंशकेनांशकं गुण्यं ध्रुवयुक्तं कृतं पुनः ॥ svgunnairgnnyetpshcaanmuulaaNkairbhaajyetttH|| 10 // अस्य प्रयोजनमाह । भौममिति । raashiptitvnyaasH|| 6 // कोष्ठेति । लाभालाभादि जयपराजयादिप्रश्नस्तत्कालचंद्राधीन एव ॥ 7 ॥ तत्कालीकरणं चन्द्रस्याह । इष्टनाड्येति । एकैकं नक्षत्रं प्रति 1 घटी 2 पलं 13 अक्षरं 20 भोगः उक्तंच । दिने धिष्ण्यांतरैकैके धिष्ण्यं प्रतिघटीद्वयम् । त्रयोदशपलानीह भोगो viNshtiakssrH। उक्तं च । "राशिसपादधिष्ण्यद्वयं प्ण्च्घ्त्तीप्र्मान्न्म्। एकैकांशे trystriNshtplaanykssviNshtiH| प्रश्नकाले वर्तमाननक्षत्रस्य यावत्यो घटिकाश्चंद्रेण भुक्तास्ता इष्टनाड्यो हता धिस्स्न्न्यैः। सप्तविंशतिभिर्हताः गुणितास्तेभ्यो गुणितेभ्यः षष्ट्याप्तशेषं च द्विस्थं फलं जातं तत्र लब्धे यावंति नक्षत्राणि चन्द्रेण भुक्तानि तानि संयोज्य तदनुमानेन अश्विन्यादिभुक्तं चन्देण तत्काले ज्ञ्येय्म्|shesse भुक्तनक्षत्राग्रिमनक्षत्रे चन्द्रो वर्तते । यदि च लब्धभुक्तयोगे सप्तविंशत्यधिकं जायते तदा सप्तविंशति वंशोधयेत् । ततः किं कर्तव्यमिति । शेष पंचदशभिविभज्य लब्धं यस्मिन्नक्षत्रे तत्काले चन्द्रोस्ति तचरणा लब्धा भवन्ति । तेन लब्धचरणा एव bhuktnvaaNshaaH| ततो यस्य राशेस्तन्नक्षत्रं तस्मिन् राशौ तन्नवांशे चन्द्रो व्र्त्ते। तन्नवांशस्य यदक्षरं द्वादशारचक्रे तद्राश्यधो दृश्यते ॥8॥त्द्क्स्स्र्ण् zubhagrahasya Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #135
--------------------------------------------------------------------------
________________ (126) नरपतिजयचर्यापापग्रहस्थ वा ज्ञाते सति कर्तव्यमाह । कूरक्षेत्राक्षरेति । प्रस्तारे अथोदाहरणम् । शाके 1442 समये वैशाखसुदि पंचम्यां मृगशिरानक्षत्रे घटी 20 चन्द्रवासरे घटीद्वादशके प्रश्नः केनापि कृतो ममलाभः कदा भविष्यतीति । तद्विचारः-तत्र मृगशिरोनक्षत्रस्य भुक्तघटिका द्विपंचाशत् सप्तविंशतिभिर्गणिते जातः 1404 एभ्यः षष्टया लब्धं त्रयोविंशति 23 भुक्तनक्षत्रं पुनस्तत्राश्विन्यादिभुक्तनक्षत्राणि चत्वारि तैर्लब्धं योजितम् 27 सप्तविंशतिः शेषं 24 चतुर्विंशतिः पंचदशभिर्भागे लब्धचरणः 1 एकः तेन चंद्रो जातः तत्कालेविन्याद्वितीयचरणेस्ति चंद्रः । अश्विन्या द्वितीयचरणे मेषराशिद्वितीयो नवांशः स च वृषराशिनवांशः तस्याधिपः शुक्रस्तस्य वर्गश्चवर्गः तद्वर्गस्य वणेः प्राप्तश्वकारः तेन शुभनक्षत्रे शुभं ज्ञेयं प्रस्तारे चंद्रनिर्णय इति वचनात् । लाभप्रश्ने लाभो भविष्यतीति प्रश्नार्थः ॥ 9 ॥ 10 ॥ नाडी फलौ यशौ वर्गों दिने व्र्ग्फ्लोद्य्ः॥ कपक्षेण च मासेन टवर्गेण ऋतुं वदेत् ॥ अयने तपवर्षेण फलं ब्रूयाद्विचक्षणः ॥ 11 ॥ चतुस्था मुनयः 7 / 7 / 7 / 7 / सूर्याः 12 सप्त 7 नंदा 9 गुणे 3षवः 5॥मासाः12 शैलाइना 12 स्तत्त्वा 25 राशीनां च ध्रुवा इमे ॥ 12 ॥ एते raashidhruvaaH॥ गुणाः3 शैलाः 7 युगाः4 पंच 5 सप्त 7 पंचा5द्रयो 7 युगाः 4 ॥ नागा 8 बाणा 5रसा 6 भूता 5 मेषादेशका मताः ॥ 13 ॥ तत्कालवंशककृर्ति कृत्वा ध्रुवयुता तथा ॥ स्वगुणैर्गुणयेत्पश्चान्मूलांकैर्भाजयेत्सुधीः ॥ 14 ॥ षष्टिर्वाणविधौ नेत्रे पक्षाग्न्यक्षिरविस्तथा ॥ चंद्रभूसुतशुक्राणां गुरुज्ञरविसौरिणाम् ॥ 15 ॥ शैला नंदा रसा बाणा नंदाः शैला युगा दश ॥ इनाः 12 सप्त 7 रसा 6 भूता 5 मुलांकाश्च उदाहृताः ॥ 16 ॥ अथ मूलांकाःक्वचित् ॥ घना 17 नखा 20 श्विप्रकृति 21 युग्मेषु 25 दिक् 10 रसाक्षि च 26 ॥ साधद्वौ 2130 / वेदवेदाश्च 44 वस्वष्टि 168 युग्मपंच ca52 ॥ 17 ॥ रसांगाः66 खाब्धिशशिनो140 मूलांका मुनिभाषिताः ॥ प्रश्नकाले विवाहे वा याने जन्मनि संगरे ॥ शशांकस्य फलं श्रेष्ठं सर्वशास्त्रेषु भाषितम् ॥ 18 ॥ इति प्रस्तारचक्रम् ॥ तत्र कदाभविष्यतीत्याकांक्षया उच्यते । नाडीफलाविति ॥ 11 ॥ चतुस्थेति । मेषादीनां चतुर्णा प्रत्येकं सप्तवधुवका द्वादश सिंहस्य एवं क्रमेण द्वादशध्रुवकाःराशीनां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #136
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 127 ) ज्ञेयाः ॥ 12 ॥ अथ गुणाकारमाह । गुणाः शैलेति ॥ 13 ॥ अथ करणमाह । तत्काद्विति । अत्रोदाहरणमाह । मेषद्वितीयनवांशे चन्द्रः 2 तस्य कृति 4 वृषराशिध्रुवः सप्त तेन सहैकादश 11 जाताः पश्चाद्वषगुणाकारैः सप्तभिः 7गुणिते जातं सप्तसप्ततिः 77 ॥ 14 ॥ अथ भागहारमाह । मूलांकैर्भाजयेत्सुधीरित्यनेन तन्मूलांकभागहारमाह । षष्टिर्बाणेति । अस्य कृति 25 दिनार्थं सूर्य ध्रुवः 12 युतः 37 दिनार्थ रविगुणकेन गुण्यं जातं 259 शुक्रभागहारेण लब्धं दिन 2 शेष 7 घटिकार्थं चंद्रध्रुवः 7 अस्य कृति 49 ध्रुवयुता 56 चंद्रगुणकेन गुणितं 224 शुक्राहारेण भक्तं लब्धं 18 तत्र शुक्रस्य नवांशः प्रश्ने तत्र शुक्रस्य भागहारा द्वादश 12 भाज्यराशितो भागहरेण लब्धं षट् 6 शेषं 5 तत्रोत्तरं प्रश्नस्य लब्धप्रमाणेन षण्मासे व्यतीते सप्तममासस्यैकविंशति 21 दिने व्यतीते द्वाविंशदिनस्याष्टादश 18 घटिकाभ्यन्तरे लाभः । अयं प्रश्नविशेषः । एवं पापांशे चन्द्रे न लाभः कियदवधि न लाभः तद्गुणाकार भागहारलब्धेन वदेत् फलं तु यद्गृहस्य नवांशा वर्णा भवन्ति तद्वर्णवशात् । एकपक्षेण च मासेनेत्यादिना फलं वदेत् नात्र विकल्पना शुभाशुभफलैः ॥ 15 ॥ 16 ॥ 17 // प्रश्नकालेति ॥ 18 ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां द्वादशारतुंबुर्वावर्तः । प्रस्तारे द्वादशारे च ऋक्षाक्षरक्रमेण च ॥ नवांशराशिमार्गेण चक्रं भवति तुंबुरुम् ॥ 1 ॥ यत्र मेषादिराशिस्थस्तत्कालेंदु H प्रजायते ॥ ग्रहदृष्टिवशात्सर्व ज्ञेयं तस्य शुभाशुभम् ॥ 2 ॥ त्रिदशे पंचमे धर्मे चतुर्थाष्टमसप्तमे । पादवृद्धया निरीक्षते प्रयच्छंति तथा फलम् ॥ 3 ॥ ऊर्ध्वदृष्टी च भौमार्के केकरौ बुधभार्गव ॥ समदृष्टी व जीवेंद्र शनिराहू त्वधोमुखौ ॥ 4 ॥ मेषो वृषो मृगः कन्या कर्कमीनतुलास्तथा ॥ आदित्यादिग्रहेषूच्चा नीचा यस्तस्य स्प्त्म्ः॥5॥प्र्मोच्चा दिशो 10 रामा 3 अष्टाविंशास्तिथींद्रियाः ॥ सप्तविंशास्तथा विंशाः सूर्यादीनां तथांशकाः ॥ 6 ॥ परमो - ञ्चात्परं नीचमर्धचक्रांतसंख्यया ॥ नीचस्थानात्क्रमेणोच्च उक्तः सर्वत्र खेचरः ॥ 7 ॥ उच्चान्नीचाद्यच्च तुर्य समस्थानं तदुच्यते ॥ उच्चनीचसमस्थाने चंद्रं ज्ञात्वा फलं वदेत् ॥ 8 ॥ अथ प्रकरणवशान्मुरजबंधरज्जुवेधकरणचक्रं व्याख्यायते । प्रस्तारेति । द्वादशारे गान्यक्षराण्युक्तानि तानि चतुश्चतुः कृत्वा अश्विन्यादिचरणेषु दत्तानि नक्षत्राणां चरणा एव नवांशाः । तन्मार्गेण तुंबुरुचक्रं भवति ॥ 1 ॥ यत्र मेषादीति । यस्य राशिनवांशे प्रश्नकाले तत्कालचंद्रो भवति । स च येन ग्रहेण दृष्टः एवंविधाचंद्रात्प्रश्नफलं वदेत् ॥ 2 ॥ अथ दृष्टिः त्रिदशेति । सुगमम् ॥ 3 ॥ ऊर्ध्वदृष्टीति । बुषभार्गव करौ कोर्थः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #137
--------------------------------------------------------------------------
________________ (128) नरपतिजयचर्यातिर्यग्दृशावित्यर्थः । अपरं सुगमम् ॥ 4 ॥ अथ ग्रहोच्चमाह । मेषेति ॥ 5 ॥ परमोचांशमाह । परमेति ॥ 6 ॥ परमोचेति । मेषादयः सामान्यमुच्चमुक्तम् । स्वस्वोच्चराशावपि दिशो रामादयोंशाः परमोच्चांशाः तत्रस्थो ग्रहोतिश्रेष्ठं फलं प्रयच्छति । तथा च जात्क्कार्ः। तत्रोच्चग्रहदशा राज्यदायिनी स एव यदि स्वपरमोच्चांशस्थितो भवति । तुरगगजरथच्छत्रचामरादिभिरुपपन्नं राज्यं द्दाति। सामान्योच्चस्थो राज्यमात्रम् । तथा च परमोच्चसामान्योच्चयोः फलमिदं गर्गसंहितायाम् |"स्वोच्च्गौ रविशीतांशू जनयतां नराधिपम् । उच्चस्थौ धनिनं ख्यातं स्व्त्रिकोन्न्ग्ताव्पि"॥ 7 ॥ उच्चान्नीचेति । यथा वृषे चन्द्र उच्चस्थः वृश्चिके नीचस्थः वृषवृश्चिकाभ्यां चतुर्थराशी सिंहकुंभौ तौ राशी समस्थानं चन्द्रस्य एवमुच्चनीचसमस्थानगं चन्द्रं तत्काल ज्ञात्वा फलं वदेत् ॥ 8 ॥ ॥ अथ दृष्टितंबर्वावर्तचक्रम् ॥ मिथुनबुधः कर्कचंद्रः वृषशुकः प मेषभौमः |ts jbr । Is । | | D . सिंह सूर्यः मीनगुरुः JE ष्षीष्लव्ल्-4/0 कन्याबुधः आ मना शनिः कुंशनिः N/8/4/आर् आअलजि अर् तुलावकः घ ऋ रीत rakta att। cha । मं बु गु शु श । राग्रह कृष्ण । कृष्ण वर्ण ऊध्वं तिर्यक् समतिय. अधः अधः! । 103 ।28। 15 | 5 | 27/20 पर-मांच |sama । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #138
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (129) उच्चस्थाने स्थितं चंद्रं भौमादित्यौ प्रपश्यतः समस्थानेच गर्विद नीचस्थं राहुसूर्य्जौ॥9॥budhshukrau त्रिकोणस्थं चद्रं ttkaalsNbhvm॥anytrsthN na पश्यंति जात्यंधा इव खेच्राः॥10॥सौम्य्ह्स्स्त्तिस्थिते चंद्रे सर्वसौख्यं प्रजायते ॥ करदृष्टिस्थिते पुंसां mRtyuhA~nirmahadbhayam // 11 // एवं शुभयुते चंद्रे सर्वसौख्यं प्रजायते ॥ क्रूरैः करफलं तत्र मिर्मिश्रं न संशयः ॥ 12 ॥ रक्तं पीतं सितं कृष्णं चंद्रे वर्णचतुष्टयम् ॥ ज्ञातव्यं च प्रयत्नेन प्रश्नकाले सदा बुधैः ॥ 13 ॥ र्विभोम्ः सितः सौम्यो गुरुः सौरी शशी त्म्ः॥ वर्गेशा अकवर्गादौ ग्रहा ज्ञेया विचक्षणैः ॥ 14 ॥ स्यातां रविकुजौ रक्तौ पीतौ जीवबुधौ ग्रहौ ॥shshishukrau सितौ वर्गों कृष्णत्वं राहुमंदयोः ॥ 15 ॥ यद्वर्गवर्णगश्चंद्रस्तस्य स्वामी ta yo grhH|tsy वर्णेन वर्णत्वं शशांकस्य प्रजायते ॥ 16 ॥ रक्ते चंद्रे भवेयुद्धं कृष्णे मृत्युन संशयः ॥पीते शुभं विजानीयात्सिते शुभतरं फलम् ॥ 17 ॥ इति दृष्टितंबुरुचक्रम् ॥ अथ चंद्र ग्रहदृष्टिमाह । उच्चस्थानेति । भौमादित्यौ उच्चस्थानगतं चंद्रं पश्यतः यतस्तावू दृष्टी । समस्थानस्थं सिंहकुंभस्थं चद्रं जीवेंदू पश्यतः यतस्तौ समदृष्टी । नीचस्थं वृश्चिकस्थं चद्रं राहुशनी पश्यतः यतस्तावधोदृशौ ॥ 9 ॥ बुधशुक्राविति । शुक्रबुधौ चंद्रं तत्काले स्वमूलत्रिकोणस्थं पश्यतःवृषस्थतृतीयांशमतिक्रम्य स्थितम् । अथ कथमुक्तम् । त्रिकोणस्थं मूलत्रिकोणस्थं तत्रोच्यते यदि बुधशुक्रयोरेव मूलत्रिकोणं यदि स्वीक्रियते । तन्न संभवति । यतः संचारवशात्कन्यामकरस्थौ शुक्रबुधौ भवतः ताभ्यां वृषस्थश्चंद्रः त्रिकोणे भवति तत्र: उच्चस्थं चंद्रं तौ तिर्यग्दृशा न pshytH। तथा चान्यत् । सिंहकुंभस्थश्चंद्रः समगः संचारवशात् त्रिकोणगो भवति तथापि n। एवं नीचगोपि ताभ्यां त्रिकोणगो भवति तत्रापि न दृष्टिः एवं विचार्यमाणे पर्यवसन्नं मूलत्रिकोणस्थं चद्रं बुधशुक्रौ पश्यत इति । उच्चनीचसमस्थानस्थे चंद्रे ऊर्ध्वसमाधोदृष्टिग्रहाणामेव दृष्टिरुक्ता । अन्यथा ब्रह्मयामलादौ अत्र चक्रे ग्रहदर्शनं चंद्रे यदुक्तं तत्र दूषणमेव स्यात् बुधशुक्रदृष्टे सति आचार्यस्यापि दोषः संपद्येत । जात्यंधा इव खेचरा इति वचनात् ॥ 10 ॥ सौम्यदृष्टीति ॥ सुगमम् ॥ 11 ॥ 12 ॥ 13 // 14 // // 15 // 16 // 17 // इति स्वरोदयटीकायां जयलक्ष्म्यां तुंबुरुचक्रम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #139
--------------------------------------------------------------------------
________________ नरपतिजयचर्या - ( 130 ) अथ तंबुववर्तचक्रम् ॥ अंशकुंडलीचक्रं लिख्यते ॥ द्वादशारं लिखेच्चक्रं नाडयेकैका त्रिधा पुनः ॥ पंचमे पंचमे स्थाने तिर्यग्वेधं तथा कुरु ॥ 1 ॥ अष्टोत्तरशतं चैव नाडीसंख्या प्रजायते ॥ अंशाक्षराणि चक्रस्य नाडिकाग्रे तु विन्यसेत् ॥ 2 ॥ क्रूरवेधाक्षरे चंद्रो यदा त म ध Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् t । वेधतुंबुरुचक्रम मि क सि त्कालसंभवः ॥ तदा तस्य फलं वक्ष्ये विवाहादौ शुभाशुभम् ॥ 3 ॥ विवाहे क्रूरवेधेन वैधव्यं च विशीलता ॥ यात्रायां च भवेद्धानिमृत्युभंगो महाहवे ॥ 4 ॥ सर्वहानिकराः क्रूरा ग्रहाः सौम्याः फलादाः ॥ यादिवेधो भवेद्यस्य मृत्युस्तस्य न संशयः ॥ 5 ॥ तत्कालेन्दुफलं सर्वं यदुक्तं रुद्रयामले ॥ गोपितं सर्वशास्त्रेषु मया चात्र प्रकाशितम् ॥ 6 ॥ स्वरविवरविशेषैश्चक्रबंधैस्तु भूम्या विविधफलपताकामातृकाभेदरम्यम् ॥ नरपतिकविचंद्रः सर्वशास्त्रेष्वधीती नरपतिजयचर्याशास्त्रमेतच्चकार ॥ 7 ॥ इति नरपतिजयचर्यायां स्वरोदये तुंबुर्वावर्तचक्रं अंशकुंडलीचक्रम् ॥ द्वादशारमिति । द्वादशारं लिखेच्चकामित्यनेन द्वादशारे चक्रे द्वादशैव रेखाः । तास्वेकैका त्रिधा कृता पत्रिंशदेखिका 36 जायंते ततोग्रेप्युक्तमाचार्येण एकैकया नाड्या अष्टोत्तरशतं वेधो जायते । तत्कथं पूर्यत इति ये केचिदुदाहरणच केस्मिन्वेधं दर्शयंति अष्टोत्तरशतं ते धन्याः अत्र पाठ एव लिख्यते मया । अस्य द्वादशारचक्रस्य चक्रन्यासोऽक्षरन्यासश्च अष्टोत्तरशताक्षरोत्पत्तिनाऽसौ च तुंबुर्वावर्त्तचक्रे drshyissyaamH। दिङ्मात्रंद्वादशारे दर्शितम् ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // इति नरपतिटीकायां द्वितीयं तुंबुरुचक्रम् । www.umaragyanbhandar.com
Page #140
--------------------------------------------------------------------------
________________ मी ज्य्ल्क्स्स्मीत्तीकास्मेता। (131) राशिचक्र प्रव राशितुबरुचक्रम् । / क्ष्यामि नृपाणां हितकाम्यया ॥ रवि वस्तथा सौम्यस्तैश्चंद्रे च स्माग्ते॥ जलपातो भवेत्सत्यमित्युक्तं विष्णुयामले ॥ 1 ॥ रवि वस्तथा शुक्रस्तैश्चंद्रे च स्माग्ते॥वायुपातो भवेत्सत्यमित्युक्तं विष्णुयामले ॥ 2 ॥ रवि वस्तथा सौरिस्तैश्चंद्रे च समागते । / अग्निपातो भवेत्सत्यामित्युक्तं शक्तियामले ॥ 3 ॥ रविभौमस्तथा राहुस्तैश्चंद्रे च स्माग्ते॥लोह्पातो भवेडोर इत्युक्तं रुद्रयामले ॥ 4 ॥ रवी राहुस्तथा केतुस्तैश्चंद्रे च समागते ॥ पाषाणपातो भवने इत्युक्तं भानुयामले ॥ 5 ॥ इति राशितुंबुरुचक्रम् ॥ राशिचक्रमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // इति तृतीयतुंबुरुचक्रम् । प्रथमे नवमे वेधो द्वितीये सप्तमे तथा ॥ तृतीये पंचमे वेधो राशौ षष्ठचतुर्थके ॥ 1 ॥ पंचमे पंचमे राशौ द्रेष्काणे च नवांशके ॥ पंक्तियुक्त्या लिखेद्वर्णान्संख्ययाऽष्टोत्तरं शतम् ॥ ॥ 2 ॥ सर्पाकारो भवेद्वेधस्तेन नामानि साधयेत् ॥ 3 ॥ इति नामसाधनम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #141
--------------------------------------------------------------------------
________________ (132) नरपतिजयचर्याकवर्ग नवधाऽऽलिख्य कोष्ठ के प्रथमेष्टकेत्येवं प्रक्रियया एषामपि संप्रदाय इत्येवं भासते । तत्रादौ चराणामाद्यक्षराणि कलत्रफ स्थिराणां पघषज द्विस्वभावानां छभखय एतदादीन्यक्षराणि चरादिराशिषु ज्ञेयानि ॥ 1 ॥ 2 ॥ 3 // इति नामसाधनम् । अथान्यत्संप्रवक्ष्यामि तत्कालेंदुपरिस्फुटम् ॥ येन विज्ञायते सर्वं त्रैलोक्यं सचराचरम् ॥ 1 ॥ लाभालाभौ सुखं दुःखं जी. वितं मरणं तथा ॥ जयं पराजयं संधि स्माग्म्विनिर्न्न्य्ः॥2॥ लूका चिंता तथा मुष्टी राजावस्थादिकौतुकम् ॥ एतत्सर्वं तथा चान्यज्जायते च परिस्फुटम् ॥ 3 ॥ शिलातलेंबुसंशुद्धे वज्रलेपे समेथ वा ॥ स्वबुद्धया समभूम्यां वा स्फुरत्यत्र यथामति ॥ 4 ॥ क्रियते वलयाकारं चक्रं कर्कटकेन च ॥ विभागः परिधौ पश्चास्क्रियते राशिमानतः ॥ 5 ॥ कुर्यात्तेषु समं भागं नवधा नवधा पुन्ः॥ एवं कृते भवंतीह शतमष्टाधिकं गृहाः ॥ 6 ॥ द्वादशारं भवेच्चक्रं मेषादिद्वादशान्वितम् ॥ अस्वराद्याः स्वरा देया राशिवेधा भवंत्यमी ॥7॥प्र्स्तार्च्क्र्लिखितान्व्र्न्नान् राशिनवांशकात् ॥ अन्योन्यं वेधयेद्वर्णान् सुमती र्ज्जुरेख्या॥8॥ अथ मुरजाख्यतुंबुर्वावर्तः । रज्जुवेधोपि तुंबुर्वावर्तः । अथेति । सुगमम् ॥ 1 ॥ लाभालाभोत ॥2॥3॥अथ् रज्जुवेधमुरजवेधकरणार्थमुपायमाह । शिलातलेति ॥ ॥ 4 ॥ 5 ॥ 6 // 7 // 8 // एकद्विव्यादिकानंकओण्ल्खेइद्वानपि क्रमात् ॥ प्रथमे नवमे वेधो द्वितीये सप्तमे तथा ॥ 9 ॥ तृतीये पंचमे राशौ राशौ षष्ठचतर्थके ॥ पंचमे पंचमे राशौ द्रेष्काणे च नवांशके ॥ 10 ॥ अजवृषमिथुनकुलीराः पंचमनवमैः सहेंद्राद्याः ॥ त्रिकोणराशयः प्रोक्ता मेषसिंहहयादिभिः ॥ 11 ॥ आद्य 1 द्वि 2 वह्नि 3 तुर्याशा 4 नवा 9ष्ट 8 नग 7 ष 6 मिथः ॥ वेधयंतस्त्रिकोणे तु पंचमं पंचमांशकः ॥ 12 ॥ द्रेष्काणेऽप्यंशवेधोयं रजौ मुरजबं. धने ॥ तंबुरे तुंबुरावर्ते विज्ञेयः स्वरपारगैः ॥ 13 ॥ prathamena Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #142
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता / ( 133 ) तृतीयं तु तृतीयेनादिमं तथा // त्रिकोणवेधतोन्योयं द्वितीयः समसप्तके // 14 // आद्यतृतीयौ द्रेष्काणौ वेधयंतौ परस्परम् // त्रिकोणे च द्वितीयोपि द्वितयं समसप्तके // 15 // अथ वेधमाह नवांशके / एकद्विव्यादीति / प्रथमे नवमे वेध इत्ययं त्रिकोणवेधो नवांशवेधः // 9 // 10 // तत्र त्रिकोणराशयः / अजवृषेति / तेन पंचमे वेधोपि राशिवेधे सति सर्वराशीनां कृते नवपंचमवेधः संपन्नो भवति / यथा मेषनवांशैः सिंहनवांशवेधे द्विराशिवेधः पंचमपंचमवेधः / तथा वृषकन्ययोः मिथुनतुलयोः कर्कवृश्चिकयोः एवं पंचमपंचमवेधे कृते सर्वराशिषु नवपंचमवेधः संपन्नो भवति / अथ श्लोकव्याख्यानं पंचमे नवमे वेधेति मेषप्रथमनवांशः सिंहस्य नवमनवांशः अनयो रज्जुरेखया प्रथमवेधः ततो मेषद्वितीयनवांशः सिंहस्याष्टमः अनयो रज्जुरेखया वेधः एवं कृते द्वितीये सप्तमे वेधार्थो भवति / तत्कथम् / यतो मेषस्य द्वितीयो वृषः सिंहस्याष्टमो वृश्चिकः वृषात्सप्तमो भवति / समसप्तके वेधो द्वितीये सप्तमे वेध इत्यनेन प्रच्छाद्य उक्तम् / तथा मेषस्य तृतीयांशो मिथुनं सिंहस्य सप्तमं तुला तयोर्वेधः कार्य एवं कृते तृतीये पंचमे राशौ वेधः संपन्नो भवति / तत्कथम् / यतो मिथुनराशेः पंचमं तुला तुलातो नवमं मिथुनं तेन नवपंचमवेधे तृतीये पंचमे राशौ वेध इत्यनेन प्रच्छाद्योक्तम् / तथा मेषचतुर्थांशः fire एग्: अनयोर्वेधः कार्यः एवं कृते वेधराशौ षष्ठचतुर्थकवेधः संपन्नो भवति / यतः अयं तृतीयैकादशवेधः यतः कर्कात्तृतीयः कन्याराशिः कन्यातः कर्कटं एकादशः / अथ वर्णप्रस्तार आद्यपक्षे // / 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 / / 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 // 1 / 2 / / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 / / 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 / 1 कचटय / अटचक / तपयत / खछठर / आठछख / थफफथ / गजडल / इडजग / दववद / घऊठव / ईढऊच / धभभध / ङञण / 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 / / 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 / / 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 // 1 / 2 / 3 / 4 / 5 / 6 / श / उणजङ / नममन / कटचष / ऊटचक // तपपत / खछठस / एठछख / थफफथ / गजडह / ऐडजग / दबबद । घऊ / ओत्थूछ्|ध्भ्भ्ध् / 7 / 8 / 9 / 10 / 11 / 12 / / 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 / / 1 / 2 / 3 / 4 / 5 / 6 / 7 / 8 / 9 / 10 / 11 / 12 // अयमपि पूर्ववदर्थप्रकाशो ज्ञेयः // पंचमे पंचमे raashaaviti॥ मेषस्य पंचमशः सिंहः सिंहस्यापि पंचमः सिंह एवानयोर्वेधः स्ववेध एवं मेषराशेः षष्ठांशादिभिः क्रमैः सिंहस्य चतुर्थादिव्युत्क्रमांशा वेध्याः एवं कृतोप राशिवेधः पंचम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #143
--------------------------------------------------------------------------
________________ (134) नरपतिजयचर्यावेधः संपन्नो भवति । नवांशवेधोयं द्रेस्स्कान्न्वेधोय्मेव्॥11॥ द्रेष्काणवेधश्चके द्र्स्स्त्त्व्य्ः॥ तथा च श्लोककृतः ॥ 12 ॥ 13 ॥ अथ द्रेष्काणवेधः ॥ प्रथमेति ॥ प्रथमादर्य प्रशस्तः ॥ 14 ॥ 15 ॥ प्रथमः पंचदशमेन्योन्यं पंचमपूर्वयोः ॥ नवमादिमयो राश्योस्तुतीयश्च त्रिविंशतिः ॥ 16 ॥ द्वितीयकोनविंशौ च द्रेष्काणौ समसप्तके ॥ द्रेष्काणबंधवेधोयं कथितश्चादियामले ॥ 17 ॥ अन्य्च्च्॥पूर्व्स्मिन्नेव् चक्रे नवधा नवांशलिखिते द्रेष्काणवेध एव क्रियते मेवे प्रथम द्वितीयतृतीयनवांश प्रथमद्रेष्काणः पंचमराशेः सिंहस्य सप्ताष्टनवमांशास्तृतीयो द्रेष्काणः अनयोः प्रथमम् ॥ प्रथमे नवमे वेधो द्वितीये सप्तमे तथा ॥ तृतीये पंचमे राशावित्यादि राशिरेखया यदि वेधः क्रियते तदा आद्यतृतीयौ द्रेष्काणौ वेधयंतः परस्परमिति द्रेष्काणवेधः संपन्नो भवति ॥ प्रथमः पंचदशमेन्योन्यं पंचमपूर्वयोरित्यस्यार्थोप्यवगतो भवति ॥ तथा मेषस्य सप्तमाष्टमनवमांशैर्धनराशेः प्रथमद्वितीयतृतीयांशाः विध्यन्ते तदापि आयतृतीयौ द्रेष्काणौ वेधयंतः परस्परम्" इत्यर्थः संपन्नो भवति ॥ पूर्ववन्नवमादिमयो राश्योस्तृतीयश्च त्रिविंशतिरित्यर्थोप्यवगतोभवति ॥ तथा मेषस्य चतुर्थपंचमषष्ठांशैस्तुलाराशेश्च तुर्यपंचमषष्ठांशाः यथाक्रमं त्रिरेखया विद्धाः कार्याः तेन किं चतुर्थांशेन मेषस्य तुलायाः षष्ठांशो रेखया वेधितः कार्यः ॥ तथा पंचमेन पंचमांशरेखया विद्धः कार्यः षष्ठेन चतुर्थः एवं कृते द्वितीयः समसप्तकवेध इति द्रेष्काणवेधः संपनो भवति "द्वितीयकोनविंशौ च dreSkANausamasaptake"ityarthopa व्याख्यातो भवति ॥ अन्यच्च ॥ अष्टोत्तरसंख्याकान् नवांशवानपि ऋजुपंक्त्या विलिख्य प्रथमे नवमे वेध इति प्रक्रियया यदि विध्यते तदा रज्जुरिव वेधः संपन्नो भवति द्रेष्काणवेधो नवांशवेधश्च द्वाभ्यां मुरजबंध इवाभाति ॥ यथा मुरजश्चर्मरज्जुभिरुभयमुखेन गृह्यते तथैव नवांशवेधो द्रेष्काणवेधो जायते । इदं कर्तुरभिप्रेतं व्याख्यानम् "ऋक्षाक्षरचतुष्कं च चतुष्कं च पुनः पुनः ॥ सप्तविंशतिधिष्ण्यानां वेधोऽयं मुरजाकृतिः " नवांशवर्णाश्चतुश्चतुः कृत्वा अश्विन्यादिचतुश्चतुश्चरणेषु दत्त्वा श्लोकबद्धाः कृतास्ते द्वादशारतुंबु. विर्ते द्रष्टव्याः । तथा च तत्र श्लोकाः ॥ "कचौ टपावश्विनीषु भरण्यंघ्रिष्वटौ चकौ ॥ तपौ पतौ कृत्तिकासु" इत्यादिश्लोकबद्धा वर्णा बोद्धव्याः । तत्राश्विन्यादिषु बद्धाः श्लोकैः । अत्र राश्यवस्थाः ककारचकारटकारायकारोऽकारटकारश्चकारककारास्तकारो नवैतेजवर्णाः पपौ तकारः खकारछकारठकारौं रकारः आठौ वृषाख्या राशेनवभागवर्णाः । छखौ थकारः फफथागजो डो युग्मे । "ल इडौ जगदाबबौ दः कर्कराशिवर्णाः" घझौ ढवावीढ उघौध एते मृगारिराशेर्नवभागवर्णाः । भभधा. उजणा शौणौ युवत्याम् । बङौ नममो नकवटकारः " पऊटचौ कस्तफ्पास्त एत । खछौ ठसावेधछवास्थकारः । " फफौ थोगजो डोहाइडौ । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #144
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (135) मृगे । जगौ दो ववौ दोघझौ ढकुंभे । क्षओढौ ऊयो धो भमौ धो नवैते झपे यावनाचार्यकोशा म्योक्ताः। नवांशक्रमेणोक्ता एते द्वादशारे चक्रे एव व्र्गाः। अतएवोक्तं द्वादशारे, यद्वर्गवर्णगश्चंद्रस्तत्तद्वर्णयुतो भवेत् । रक्तवर्णी रविकुजौ शुक्लौ भार्गवशीतगू । पीतौ बुधगुरू कृष्णा ज्ञेयाः केत्वार्किराहवः । एते च चक्रवेधे एव कथिताः ॥ 16 ॥ 17 ॥ द्रेष्काणवेधः षट्त्रिंशदष्टोत्तरशताक्षरैः ॥ चंद्रवेधेन विज्ञेयं चौरनाम स्फुटं भ्वेत्॥18॥ राज्ञो मनः स्त्रीशयनासनेषु स्वप्नाद्यवस्था रसभोजनेषु ॥ नपुंसकत्रीपुरुषाभिघाते चौरस्य नष्टस्य च चिंतितस्य ॥ 19 ॥ लूकस्य मुष्टे<
Page #145
--------------------------------------------------------------------------
________________ (136) नरपतिजयचर्याद्विनाम चौरस्य पूर्वोक्तनाम समेपि द्वितनौ द्विनामविषमाक्षरैरेव प्रथमद्रेष्काणे घ्यक्षरं त्र्यक्षरं द्विनाम माधवगोविन्देति । एवं द्वितीयद्रेष्काणे मिथुनधनुषोरकेतमस्य तदा पंचाक्षरौ नाम भवानीदासेत्यादि । तृतीयद्रेष्काणे सप्ताक्षरैर्दिनाम द्वारकानाथदासेति । एवं कन्यामीनयोरेकतमद्रेष्काणे यक्षरं नाम हरिहरेति । चतुरक्षरं देवदत्तेति यज्ञदत्तेति द्विनाम । तृतीयद्रेष्काणे षडक्षरं नाम द्विनामेति संप्रदायः । विषमौ मिथुनधनुषी । समौ कन्यामीने ॥ 21 ॥ वर्गोत्तमात्मीयनवांशराशी नवांशनाथे द्विगणो हि व्र्न्न्ः॥ वक्रोवसंस्थे त्रिगुणो ग्रहस्य त्रिनोऽसकृवित्रिगुणत्वलाभे ॥ 22 ॥ नीचास्तसंस्थस्य नवांशपस्य वर्णस्य लाभेपि वदंति हानिम् ॥ नामादिवर्णैः परिपाटिलब्धस्त्रि 3 पंच 5 सप्त 7 द्वि 2 चतुर्थ4 षष्ठैः 6 ॥ 23 ॥ यक्षरं समचरांशतोदये व्यक्षरं विषमचरांशसंस्थिते ॥ नाम चास्य चतुरक्षरस्थिरे निश्चयादसमके षडक्षरम् ॥24॥आये द्वितीय त्रिचतुःपदेषु वर्णाः क्रमेणैव नियोज्ञीयाः॥ विलग्नतोयास्तनभस्थलेभ्यः प्राप्ता यथानामनि दैव्विद्भिः॥25॥ अन्यद्विधानमाह । वर्गोत्तमोत । स्वनवांशे स्वगृहे वर्गोत्तमे वा नवांशनाथे ये ये नवांशवर्णा प्राप्तास्तेषां नवांशाधिपानां वर्गोत्तमादिलक्षणे प्राप्ते सति तेषां वर्णानां विगुणत्वं कार्यम् । यथा मेषस्य प्रथमनवांशे चन्द्रः तेन चन्द्रेण सिंहस्यांतिमो नवांशवों वेधितः तेनैव धनूराशेरंतिमास्त्रयो वर्णाः प्राप्ताः कतटाः नवांशवेधवर्णा अमी। यदि भौमो वर्गोतमादिलक्षणे यत्र कुत्रापि राशौ तिष्ठति तथापि ककारद्वयं प्रामोति एवं गुरुतः । ततो बुधात्तु तटटौ वक्रोच्चस्थे सति त्रिगुणा व्र्न्नाः। अथ द्वयोर्रेष्काणवेधे षडक्षर प्राप्तं द्रेष्काणवेधे द्वाभ्यां द्वाभ्यां द्रेष्काणवेधः । एकस्मिन् द्रेष्काणे चंद्रे द्वयोद्रेष्काणयोः षड्वर्णाः अत्रापि द्विगुणत्वम् । ततस्तृतीयप्रकारेऽपि एकस्मिन् चरनवांशे चंद्रः तदा चतुर्णा चरराशीनां चंद्रनवांशसमवर्णा ग्राह्याः । यथा मेषस्य प्रथमेशे चंद्रः तरशान्मेषकर्कटतुलामकराणां चरवर्णा लब्धा भवति । तत्र प्रथमनवांशवर्णाः । मेषे ककारो हिबुके यकारस्तुले चकारो मकरे पकारः । एते चत्वारो वर्णा लब्धाश्चरेषु स्थिरराशिषु चायमेव विधिः। द्विस्वभावचतुलपि द्वित्रिगुणत्वं पूर्ववदेषामपि ॥ 22 ॥ अथ प्राप्तवर्णानां हासमाह । नीचास्तति । प्राप्ताक्षरनवांशपो यदि नीचैस्तिष्ठति अस्तमितो वा तदक्षरं नाशमुपयाति शेषवणः शोध्यक्षेपविशुदैः परिपाटिलब्धैः नाम साधयेत् परिपाटिलब्धैः पश्चादुक्तैर्विषमसमनवांशक्रमैः ॥ 23 ॥ अन्यदाह । यक्षरमिति । समराशौ चरांशी चरांशोदये यक्षरं नाम साध्यम् । विषमचरराशिनवांशोदये व्यक्षरं नाम । समस्थिरनवांशोदये चतुरक्षरं नाम निश्चयावदेत् । sthira Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #146
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 137 ) राशौ समनवांशोदये षडक्षरं नाम युग्ममपि द्विमूर्तिभे त्र्यक्षरं भवति पंचमाक्षरं द्विस्वभावविषमे समेऽथवा युग्मनाम च चतुः षडक्षरं समद्विस्वभावराशौ चरांशोदये यक्षर नाम भवति । विषमद्विस्वभावराशी चरांशोदये पंचमाक्षरं द्विनामास्ति द्विस्वभावराशौ समे विषमनवांशोदये तदा चतुरक्षरं द्विनाम । विषमे द्विस्वभावराशौ समनवांशोदये तदा द्विनामषडक्षरं विद्यते । एषा परिपाटी ॥ 24 ॥ अथ वर्णन्यासमाह । आद्येति । विलग्नात्प्रथमनामवर्णः प्राप्तः सवर्णः नाम्नि प्रथमं योज्यः । चतुर्थात्प्राप्तः सद्वितीयस्थाने । सप्तमातृतीयस्थाने । दशमालब्धश्चतुर्थे द्विगुणवर्णः त्रिगुणवर्णश्च देशविशेषनाम दृष्ट्वा योजयेत् । अथ ये कुशाग्रबुद्धयस्ते सविशेषं निरूपयन्ति ॥ 25 ॥ क्रूरक्षेत्रगते चंद्रे विद्याच्चोरस्य संभवः ॥ अवेधे सौम्यवेधे च नष्टं चौरविवर्जितम् ॥ 26 ॥ यत्संख्याः खेचराः क्रूराश्चंद्रवेधे व्यवस्थिताः ॥ तत्संख्यास्तस्करा ज्ञेयाः सहायाश्चांतराक्षरैः ॥ 27 ॥ रूपं द्रेष्काणरूपेण तस्करस्य प्रजायते ॥ द्रेष्काणक्रमतो ज्ञेयाः कृशमध्यबलाधिकाः ॥ 28 ॥ पंक्तियुक्त्या लिखेद्वर्णा संख्ययाष्टोत्तरं शतम् ॥ सर्पाकारो भवेद्वेधस्तेन नामानि साधयेत् ॥ ॥ 29 ॥ उदयास्तमये द्रव्यं चौरनाम रसातले ॥ दशमे च धनस्थानमेवं नामत्रयं भवेत् ॥ 30 ॥ वर्गांशकात्तु भूमानमष्टहस्तनिवर्त्तनम् ॥ अर्धक्रोशं तथा क्रोशं द्विक्रोशं योजनादिकम् ॥ 31 ॥ दंडाहःपक्षमासतुषण्मासाब्दाः शुभाधिके ॥ वर्गाक्षरगते चंद्रे वर्णाश्चैकांतरक्रमात् ॥ यदुक्तं पुस्तकेंद्रेण ज्ञानं तत्कालचं - द्रतः ॥ 32 ॥ एतत्सर्वं मयाख्यातमवस्थादिपरिस्फुटम् ॥ येन ज्ञानेन सर्वाणि सत्यतां यांति भूतले ॥ तत्कालचंद्रजं ज्ञानं भणितं स्तेयहेतवे ॥ 33 ॥ इति प्रथमपरिच्छेदस्तुंबुरावर्ते ॥ अथ चौरचौराहृते नष्टज्ञानोपायमाह । क्रूरक्षेत्रगतेति । यत्र कुत्रचिद्रारिद्रेष्काणनवांशाक्षरगते चन्द्रे ज्ञाते सति सवर्णश्च क्रूरस्य भवति तदा चौरेणापहृतम् । क्रूरग्रहवेधगते चन्द्रे चौरेण वस्तु हृतम् । अवेधपापग्रहवेधरहिते सौम्यवेधे सौम्याक्षरगतेऽपि चंद्रे चौरेणापहृतम् । किंतु क्रूरक्षेत्रवर्णगे चंद्रे पापविद्धे चौरविवर्जितं नष्टं वस्तु ज्ञेयम् ॥ ॥ 26 ॥ यत्संख्येति ॥ चंद्रगृहांतरगैः क्रूराक्षरैः तत्संख्याः चौरस्य सहाया अन्तरे मिलिताः ॥ 27 ॥ रूपमिति ॥ यस्मिन्द्रेष्काणे नवांशे चंद्रस्तस्य द्रेष्काणस्य तद्रूपं यद्रूपं चौरस्य ज्ञातव्यम् । पत्रिंशद्रेष्काणानां रूपं यवनादिभिः कथितमस्ति ॥ द्रेष्का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #147
--------------------------------------------------------------------------
________________ (138) नरपतिजयचर्याणक्रमतः कृशमध्या ज्ञ्यात्व्याः। यो द्रेष्काणपतिस्तस्यैव कृशमध्यवलाधिकत्वम् ॥ 28 ॥ पंक्तियुक्त्यति ॥ अस्य व्याख्यानं पूर्वमेव व्याख्यातम् ॥ 29 ॥ नामसाधने विधिमाः। उदयास्तेति । पश्चादुक्तं नामसाधनं नरपतिजयचर्याकर्तुरुदयास्तमये द्रव्यमित्यस्य श्लोकस्थार्थोवगंतव्यः । द्रेष्काणवृद्धया प्रवदन्ति नामेत्यादयः श्लोका मयोक्ताश्चतुर्णा चराणां वर्णैः स्थिराणां वणः स्थिराणां चतुर्णा वर्णः द्विस्वभावादिकानां चेति चरादयो राश्यश्चतुर्वेव केन्द्रस्थिता भवंति ॥ तत्रोदयास्तमययोर्यावन्तो नवांशवर्णाश्चंद्रवेधे प्राप्यते तैर्वणस्तु नाम साधयेत् ॥ चतुर्थराशिनवांशवणश्चौरनाम साधयेत् ॥ दशमराशेनवांशवर्णाश्चंद्रवेधे प्राप्यन्ते तेवणैस्तु स्थाननामतस्तस्मिन् स्थाने धृतमस्ति ॥ 30 ॥ वर्गाशकादिति ॥ 31 ॥ अथ वस्तुप्राप्तिःअप्राप्तिर्वा ॥ प्राप्तव्यवस्तुनःकालमाह ॥ दंडाहेति ॥ यदर्गवर्णगश्चंद्रस्तस्य वर्गस्य यः कालः स कालो वाच्यः ॥ करवाक्षरेण ज्ञातं वस्तु चौरहृतं तेन अवर्गेण दिनं कवर्गेण पक्षः पर्वर्गणान्दाः तेन किं शुभग्रहयुते चंद्रे दृष्टे वा प्राप्तव्यम् |क्रूर्ग्र्ह्युते दृष्ट न प्राप्तिः॥ तेन किंशुभपापयोबलावलं पापग्रहबलाधिक्यात् । तन्न प्राप्तव्यं शुभाधिक्ये प्राप्तव्यमिति ॥ लग्ननवांशकायावत्संख्ये चंद्रस्तावत्संख्याकालस्य एकः पक्षःअपरःपक्षःवर्णाश्चैकांतरक्रमात् वर्गस्य नवांशवर्णानांमध्ये यावद्वर्णाक्षरे चंद्रस्तावसंख्या लाभो वा पुस्तकेंद्रेणेति पुस्तकानार्मिद्रः नरपतिजयचर्यापुस्तकं यत्तस्येंद्रः अत्र यदुक्तं तत्र प्राप्तम् अयमर्थस्ताजककारेणापि प्रोक्तः कुत्रापि द्वितीयः पाठो दैशिकद्रेणेति दैशिको ज्योतिषी दैववित् तेन यदुक्तं स च कालः ॥ 32 ॥ एतत्सर्वमिति ॥ 33 ॥ इति प्रथमपरिच्छेदस्तुंबुरावर्ते ॥ अश्विन्यादींदुभुक्तानि भानि षष्टिहतानि च ॥ स्वभुक्तनाडीसंयुक्तं द्विघ्नं नंदयुतं त्रिधा ॥ दिनेदोर्भुक्तभागादि जायते चेष्टकालिका ॥ 1 ॥ दिनदुभुक्तभागादि जायते चेस्स्त्त्कालिक्ः॥ उदयादिष्टनाड्यस्तु षड्गुणास्तत्र योजयेत् ॥ त्रिंशद्भागातराश्यादिश्चंद्रस्तत्कालसंभवः ॥ 2 ॥ शशांकवत्सर्वखेटान्कुर्यात्तत्कालसम्भवान् ॥ तत्कालराशिनक्षत्रे द्रेष्काणे च नवांशके ॥ 3 ॥ अथ गणितमाह ॥ तत्कालकरणमाह । अथातः संप्रवक्ष्यामि तत्कालेंदुपरिस्फुटमित्याचारभ्य राजावस्थादिकौतुकपर्यंत एषामर्थानां प्रकटीकरणेऽसमर्थाः सर्वे वयमपि तथापि व्याख्यायंते प्रकरणवशात् अथैषां व्याख्याने व्याख्याते मूलभूतश्चंद्रस्तस्य तत्काले करणमाह अश्विन्यादीति । लाभालाभादिप्रश्नकाले उदयादिवटिकाः साध्यास्तत्काललग्नं च ततस्तत्कालदिने यावंति नक्षत्राणि चंद्रेण भुक्तानि भवति तानि षष्टया गुणितानि कार्याणि ॥ स्वभुक्तनाडीसंयुक्तमितितात्कालेष्टघटीपर्यंत वर्तमाननक्षत्रस्य यावत्यो घटिका भुक्ता भवंति ताभिर्घटिकाभिर्युक्तानि षष्टिगुणितानि नक्षत्रस्य यावत्यो घटिका भुक्ता भवंति ताभिर्घटिकाभिर्युक्तानि षष्टिगुणितानि नक्षत्राणि तत्संख्या घटिका चन्द्रभुक्तिया ॥ अनेन प्रकारेण भुक्तघटिकाः द्वादशारे च कार्याः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #148
--------------------------------------------------------------------------
________________ jylkssmiittiikaasmetaa| (139) ahibalacakre ca sarvatra तत्कालकरणे भुक्तघटिकाः सप्तविंशतिभिर्गुणिताः षष्टया पुनविभजेत् भुक्तनक्षत्राणि लभ्यते तानि सप्तविंशतिभिः शेषयेत् शेषभुक्तं भोग्यं भोग्यचन्द्रो वर्तते ॥ अत्र प्रकरणे कर्तव्यमाह ॥ स्वभुक्तनाडिसंयुक्तं द्विघ्नं नवहृतं त्रिधा । स्वभुक्तनाडिसंयुक्ते सति यावत्संख्याका नक्षत्रस्य याता घट्यस्ता द्विगुणितास्ताभ्यो नन्देन9 लब्धभागाःशेष षष्टया संगुण्य लब्धाः कलाः शेषात्पलानि त्रिधा फलं ग्राह्यम् अत्रोपपत्तिः ॥ सप्तविंशतिनक्षत्राणां विंशत्यधिकं षोडशशतं घटिकाः 1620 द्विघ्नं 3240 चत्वारिंशदधिकं द्वात्रिंशच्छतं अस्मानंदहृताः प्राप्ता भगणाः ततः अहोरात्रघटयः षड्गुणिताः भगणा भवंति ॥ अतः षड्गुणितास्तत्र युज्यंत इति तात्कालिककरणेऽस्मिन्नुपपत्तिः अंशेभ्यस्तत्र त्रिधा फलं उदयादिष्टघाटकाः प्रश्नांतजाः षड्गुणितास्त्रिधा फलमध्ये त्रिंशस्थाने योजितास्त्रिशता विभज्य लब्धा राशयो द्वादशभिः शेषिताः एवं कृते राश्यादिकश्चंद्रस्तात्कालिको भवति ॥ तत्र पुनः कर्तव्यता ॥ तत्रांशाः षष्टया गुणिताः राशीनपास्य कलायुता द्विशत्या भागे 200 लब्धांशाः एवं कृते अंशजश्चंद्रो नवांशस्थो जातो भवति ॥ 1 ॥ अथ विचारः ॥ दिनेंद्विति ॥ 2 ॥ शशांकवादिति चन्द्रवत्सर्वखेटाः यदि तत्कालजा न क्रियन्ते तदा पश्चादुक्तम् । क्रूरविद्ध विद्धो वा चंद्र इति वचनात् असमर्थः भवतिआराश्यादिचंद्रात् उक्तप्रक्रियया नक्षत्रस्य ज्ञातव्यं चरणम् अथ कस्मिन्नक्षत्रचरणे चन्द्रः कस्मिन्नवांशे कस्मिन्द्रेष्काणे वा इत्याकांक्षया करणम् । राशयस्तत्कालचन्द्रस्य त्रिंशद्गुणाः तत्रांशा युताः अंशाः षष्ट्या गुणिताः अधःकलायुताः आभ्यः कलाभ्योऽष्टशत 800 भागे लब्धानि भुक्तनक्षत्राणि शेषकलाभ्यो द्विशत्या भागमपहृत्य वर्तमाननक्षत्रस्य भुक्तचरणाः शेष तत्कालवर्तमाननक्षत्रस्य चरणाःएवं कृते चन्द्रे ज्ञातेस्मिन्नक्षत्रे नक्षत्रचरणे वर्तते च्न्द्र्ः। अथ नवांशज्ञानम् । भुक्तराशीनपास्य अंशास्त्रिंशाद्याः षष्ट्या गुणिताः 60कलायुताः कलाभ्यो द्विशत्या200भागमपहत्य लब्धं भुक्तनवांशाः शेषं तत्कालवतेमाननवांशस्य कलाः । अथ द्रेष्काणज्ञानम् । नवांशज्ञानोपायेंशस्य कलास्ताभ्यः 600 भागमपहृत्य द्रेष्काणा लभ्यन्ते शेषं वर्तमानद्रेष्काणकलाः ततोवस्था निरीक्षयेदिति । अथावस्थाज्ञाने उपायो लिख्यते । अत्रावस्थाज्ञानोपायो न प्राप्त्ः। अथ संहितायां shriiptiH। "राशौ राशौ द्वादशेंदोरवस्थाः प्रोक्ताः कश्चित्सूरिभिः शेषिताद्या" इति । तत्र अवस्था द्वादश । प्रवासाख्या? च नष्टाख्या2मृताख्या3ca जया तथा 4 ॥ हास्या5रतिस्तथा क्रीडा 7 सुप्ता 8 भुक्ता 9ज्वरा 10 त्था॥क्ण्पिता 11 सुस्थिरा 12 राशौ राशी मेषादयः क्रमात् । मेषे द्वादशावस्था वृषे च मिथुनादावाप तत्र चन्द्रस्य तत्कालभुक्तराशीन् अपास्य वर्तमानराशिकलासार्धशतेन 150 भागमपहृत्य भुक्तभोग्यावस्था लभ्यते । अथोदाहरणम् शके 1441 समये वैशाखशुक्ले 5 / 24 / 50 मृ.20 चन्द्रवावासरे । अथ द्वादश 12 घटिकोपरि तत्कालचन्द्रकरणं तत्काले मृगशिरोनक्षत्रस्य प्रभुक्तघटिका द्विपंचाशत् 52 भुक्तनक्षत्राणि चत्वारि 4 षष्टिहतानि जातानि 240 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #149
--------------------------------------------------------------------------
________________ (140) नरपतिजयचर्यामृगशिरोघटिकायुक्तानि 292 द्विघ्नानि 584 नन्देन हृतानि त्रिधाफलं त्रिंशांशादित्रिधा 65 / 53 / 20 तत्कालेष्टघाटका 12 षड्गुण्याः 72 प्रथमागतात्रिधाफलं अंशेषु दत्ता जाताः 136 5320 अंशेभ्यस्त्रिंशता भक्ते राश्यादिकश्चंद्रः 4 / 16 / 53 / 20 तत्काले सिंहराशौ च्न्द्र्ः। अथ कस्मिन्नक्षत्रे चन्द्रः अथ चन्द्रकलाः 82 / 13 / 20 आभ्योष्टशतभागे लब्धनक्षत्राणि 20 शेषं 22320 शेषात् लब्धं पूर्वफाल्गुन्या द्वितीयचरणे चन्द्रः । अथ द्रेष्काणज्ञानम् । अथ तत्काले राशिमपास्य वर्तमानराशिकलाः 20 / 1320 / षट्शतैः 600 भागमपहृत्य लब्धं प्रथमद्रेष्काणा भुक्तः द्वितीयद्रेष्काणे वर्तते चंद्र सिंह द्वितीयद्रेष्काणे धनुषः तदधिपो जीवः । अथ नवांशः । कलाभ्यो द्विशत्या 200 भागे लब्धनवांशाः पंचषष्ठे नवांशे वर्तते राशिनक्षत्रद्रेष्काणनवांशावस्थाभ्यो बलाधिकावस्था नवांशभवात्तद्वशान्नवांशावस्था आनीयंते एवं निरूपिते राशिधिष्ण्यद्रेष्काणानामतोवस्था सर्वाः एकमार्गगाः नवांशावस्थाः भिन्नाः ॥ 3 ॥ एताश्च द्वादशावस्था शशांकस्य दिनेदिने ॥ शुभाशुभेषु कार्येषु फलं नामानुसारतः ॥ 4 ॥ यथोत्तरबलाऽवस्था राशिद्रेष्काणजांशकाः ॥ तस्मात्सर्वप्रयत्नेन भागावस्थां निरीक्षयेत् ॥ 5 ॥ नवांशकाः अमी भव्या हयकर्कितुलाझषाः ॥ वृषसिंहोद्भवा मध्याः शेषाः स्युर्मृत्युदाय्का॥6॥ स्वक्षेत्र स्वांशकावस्था शुभदृष्टाथवा युता ॥ शुभमध्यगतश्चंद्रः सर्वकार्येषु शोभनः ॥ 7 ॥ शत्रुक्षेत्रांशनीचस्थः करदृष्टोऽथवा युतः ॥ क्रूरमध्यगतश्चंद्रः स च हानिक्र्ःस्मृत्ः॥8॥ल्ग्नाण्बुस्प्त्म्ध्य्स्थो भ्वेत्क्रूर्ग्र्होविधोः॥ आत्मनो बंधुवर्गस्य जायायाः कर्मणः क्रमात् ॥vinaasho जायते शीघ्रं तद्वैलाकर्मकारकः ॥ 9 ॥ एवं शुभग्रहश्चंद्रायदा भवति केंद्रगः ॥ आत्मबंधुकलत्राणां कर्मणश्च तदा जयः ॥ 10 ॥ षष्ठा 6ष्ट 8 मांश 12 गाः सौम्याः पापाः केंद्रांत्यवित्तगाः । / 4 / 7 / 10 / 12 / 2 // चंद्रात्प्रयत्नतस्त्याज्या अन्यत्रैव तु शोभनाः ॥ 11 ॥ एताश्चेति ॥ 4 ॥ 5 ॥ नवांशेति सर्वावस्थाभ्यो राजाऽवस्था ग्राह्यास्ताभ्य्ःफ्ल्यात्रादिस्सु। अथ नवांशानामुत्तमाधमज्ञानमाहाहयो धनुःकर्कराशि तुला तुलाराशिःझपो मीनराशिः एषां राशीनां नवांशा भव्याः शुभाः सर्वकार्यसाधनक्षमाः वृषसिंहोद्भवा मध्याः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #150
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (141) शेषांशा अधमा मृत्युदायकाः मेषमिथुनकन्यावृश्चिकमकरकुंभनवांशा अधमाः एषामेकतमस्थे चन्द्रे न शोभनः विवाहादौ शुभप्रश्ने च ग्रंथकारस्य मतमेतत् ॥ 6 ॥ अथ विशेषमाह । स्वक्षेत्रेति । स्वक्षेत्रे यदि चंद्रः स्वांशे वा तस्यावस्था वा ॥ 7 ॥ निषेधमाह । शत्रुक्षेत्रति ॥ 8 ॥ लग्नेति । तस्मिन्काले आत्मकार्य यः करोति सं आत्मपीडां लभते । चंद्रात् बंधो पापः बंधुमित्रगृहादीनां वा कार्य करोति । एषां पीडा भवति एवमिति एवं विशिष्टं यदि सप्तमे पापः तस्मिन्काले जायायाः कर्म करोति प्रश्नो वा तदा जायायाः हानिर्वाच्या एवं दशमे कर्मणो हानिः ॥ 9 ॥ एवमिति चरराश्यंशके चंद्रे यात्रा भवति निश्चितम् ॥ स्थिरेषु तु भवेन्नैव द्विःस्वभावे विलंबता ॥ 12 ॥ नवांशकक्रमेणैव ज्ञेया अक्षरजा ग्रहाः ॥ तैश्चचंद्राक्षरं विद्धं रज्जुवेधे निरीक्षयेत् ॥ 13 ॥ राशिद्रेष्काणधिष्ण्येशे यस्य यस्याक्षरे स्थितिः ॥ तस्य तस्य फलं वक्ष्ये शशिना रज्जुवेधतः ॥ 14 ॥ राशितोऽत्र दिशो ज्ञेया नक्षत्रात्स्थाननिर्णयः ॥ द्रेष्काणैस्तस्करा क्षेया द्रव्यनाम नवांशकात् ॥ 15 ॥ मूलमाग्नेयापितृभे द्विदैवतयमाह्वयम् ॥ पूर्वात्रयं च नवकमधोमुखमिदं स्मृतम् ॥ 16 ॥ पुष्याः श्रवणो ब्रह्मा वसुभं शतभं तथा ॥ उत्तरात्रितयं चैव व्योमास्यं नवकं त्विदम् ॥ 17 ॥ पुनर्वसुभृगशिरः सार्पदैवतकं त्था॥ह्स्तादीनि षडक्षाणि तिर्यक्पश्यति सर्वदा ॥ 18 ॥ कृष्णः पुमान् रक्तनेत्रो रौद्रः परशुशस्त्रभृत् ॥प्र्थ्म्ः स्त्री दीर्घमुखी लोहिताण्ब्र्धारिन्नी॥ स्थलोदरैकपादा च द्वितीयः समुदाहृतः ॥ 19 ॥ मेषस्य पुरुषः क्रूरःकपिलो वसुरूपधृक् ॥ दंडहस्ता तृतीयस्तु द्रेष्काणःकथितौ बुधैः ॥ 20 ॥ कुंचितः कचकेशा स्त्री स्थूलोदरसमन्विता ॥ दीर्घपादा वृषस्यायो द्वितीयः पुरुषाकृतिः ॥ 21 ॥ कलाविद्वेदशकटकर्मणां कुशली स्मृतः ॥ बृहत्कायस्तृतीयस्तु बृहत्पादो नरः स्मृतः ॥ 22 ॥ स्त्रीरूपं मिथुनस्याद्यो रूपयौवनशालिनी ॥ नित्यं रजस्वला वंध्यालंकारेण कृतादरा ॥ 23 ॥ उद्यानस्थः पुमान् धन्वी द्वितीयः कवची smtH॥ pamAMstatIyo Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #151
--------------------------------------------------------------------------
________________ (142) नरपतिजयचर्याधन्वी च रत्नभूषणभूषितः ॥ 24 ॥ कांद्यः पुरुषो हस्ती सूकरस्य सुखः स्मृतः ॥ मध्यस्त्री यौवनोपेता सामर्षारण्यसंस्थिता ॥ 25 ॥ सपास्यश्च तृतीयस्तु पुरुषः srpcessttitH॥ सुवर्णाभरणो नौस्थद्रेष्काणः कथितो बुधैः ॥ 26 ॥ सिंहाद्यः श्वा जंवुकास्यो गृध्रास्यो शाल्मलीतरौ ॥ द्वितीयः पुरुषो धन्वी नतनासः स्मृतो बुधैः ॥ नरकूर्ची तृतीयस्तु चंडकुंचितमूर्धजः ॥ 27 ॥ गुरोःकुलं वांछति कन्यका स्त्री कन्या ह्कान्न्ःप्र्थ्म्ःप्र्दिस्स्त्त्ः॥पुस्स्य्प्र्पूर्न्नेन् घटेन पिष्टा नीलांबरैवं मुनिभिः प्रदिष्टः ॥ 28 ॥ श्यामो द्वितीयः पुरुषो हकाणो विस्तीर्णवस्त्रो धृतलेखनीकः ॥ धन्वी तृतीयो युवतिस्तु गौरी देवालये कुण्भ्दुकूल्ह्स्ता॥29॥तौली तुलायां पुरुषो दृकाणो वीथ्यापणस्थः पुरुषो द्वितीय्ः॥ कुंभः करे गृध्रमुखो बिभर्ति कंदर्पमूर्तिः पुरुषस्तृतीयः ॥ 30 ॥ अथ यात्रायां प्रश्नः । चरेति ॥ 12 ॥ अथान्यत् । नवांशेति । अथैषां व्याख्या:वे कर्तव्या वर्तते । यस्य राशिनवांशे तत्कालग्रहो भवति तस्य नवांशकस्य योवर्णस्तदक्षरगग्रहस्य शुभस्य वा क्रूरशुभाक्षरगेन ग्रहेण तत्काले चंद्रो विद्धश्चद्भवति रज्जुवेधे सर्पाकारवेधे तत्फलं वाच्यमिति । राशिद्रेष्काणधिष्ण्येशे यस्य यस्याक्षरे स्थित इति। कस्य राशेरक्षरे चंद्रः धिष्ण्यस्य वा नवांशस्य वा तस्य तस्य फलं वाच्यम् ॥ 13 ॥ ॥ 14 // तत्कालं फलयति । राशित इति । शाके 1441 समये वैशाखसुदि 5 तत्कालीकृतश्चंद्रोयं 4 / 16 / 53 / 20 सिंहराशिस्त्र प्रश्ने लाभादौ हृतनष्टादौ वा सिंहराशितो ज्ञातं नष्टं वस्तु प्राग्दिशि जातं लाभप्रश्ने प्राग्दिशि लाभः गमनप्रश्ने भूगमनं चौर्यप्रश्ने सिंहस्य षष्ठे,नवांशे स कन्याया नवांशः रज्जुवेधे वेधन प्राप्तष्टकारवणः टकारो बुधवर्गवर्णः शुभक्षेत्रे चंद्रः न चौरेण हृतं लाभप्रश्ने लाभः यतः शुभाक्षर नक्षत्रे स्थाननिर्णयः पूर्वफल्गुनीनक्षत्रे चंद्रो विद्यते तेन हृतनष्टवस्तुनः स्थानं नक्षत्राद्वदति शास्त्रकाराणां मतम् । अधोमुखनक्षत्रं नष्टं वा हृतम् वस्तु यत् तभूमौ निपतितमस्ति मूषकप्रचारभूमौ । एवं स्थाननिर्णयः । अथ येन हृतं येन चौर्यण तस्य रूप्म्। सिंहस्य द्वितीयो द्रेष्काणः तद्रपेन चौरेणापहृतं सिंहद्वितीयद्रेष्काणरूपं पुरुषो न्तान्नास्ः। द्रव्यनाम नवांशकात व्याख्येयमास्ति । प्रकरणवशात नक्षत्रात्स्थाननिर्णयोयं ऊध्र्वमुखनक्षत्रे ऊर्ध्व वस्तु धृतमस्ति अधोमुखनक्षत्रे भूमौ निखातमस्ति तियङ्मुखनक्षत्रे समस्थाने वस्तु धृतम ॥ 55 ॥ तथा च । मूलमिति ॥ 16 ॥ 17 ॥ 18 // अथ द्रेष्काणरूपमाह । कृष्ण इति ॥ 19 ॥ 20 ॥ 21 // 22 // 23 // उद्यानस्थ इति॥24॥25॥26॥सिण्हाद्य् इति ॥ 27 ॥ मुरोः kulamiti ॥ 28 // 29 // toliiti||30|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #152
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (143) स्थानच्युता सर्पनिबद्धपाला कांता विवस्त्रा प्रथमो दृकान्न्ः॥ कीटस्य मध्ये युवती सुरूपा भर्तृक्षता सर्पशरीरयष्टिः ॥ सा वांछति स्थानसुखं तृतीय एता काणश्चिपिटास्ययुक्तः ॥ 31 ॥ धनुषः पुरुषो धन्वी प्रथमः स्याद्वितीयकः ॥ गौरवर्णस्तृतीयस्तु दंडी कूर्ची बृहत्पुमान् ॥ 32 ॥ मृगादिमो रोमशगात्रयष्टिः स्थूलद्विजो रौद्रमुखो धनुष्मान् ॥ द्वितीयकः श्यामललोहवर्णाऽलंकारयुक्ता युवतीकाणः ॥ तृतीयकस्तस्य पुमान् सतूणो धन्वी तथा दीर्घमुखः प्रदिष्टः ॥ 33 ॥ कुंभाद्यः पुरुषा गृध्रतुल्यवक्रः सकंबलः ॥ मध्यो रक्ताम्बरा जाया श्यामांत्यो रोमकर्णधृक् ॥ 34 ॥ मीनाद्यः पुरुषो नौस्थो गौरांगी स्त्री वरस्थिता ॥ झषस्तृतीयः पुरुषो नग्नः सोवृतांगकः ॥ 35 ॥ इत्यादि स्वयमप्यूह्यं द्रव्यनाम नवांशकात् ॥ ग्रहदृष्टिवशाद्वर्णाः संख्या भुक्तिप्रमाणतः ॥ 36 ॥ जीवज्ञशशिभिर्जीवं धातुपाताकिंभूसुतैः ॥ मूलमादित्यशुक्राभ्यां मिमिश्रं विनिर्दिशेत् ॥ 37 ॥ इति चंद्र ग्रहैदृष्ट कार्यो द्रव्यस्य निर्न्न्य्ः॥ बलाधिकेन निर्देशः कर्तव्यो मिश्रिते ग्रहे ॥ 38 ॥ सजीवं जीवचंद्राभ्यां निर्जीव बुधवीक्षणात् ॥ धाम्याधाम्यं क्रमाद्विद्याद्धातुं पातार्किभूसुतैः ॥ 39 ॥ मूलमादित्यशुक्राभ्यां शुष्काशुष्कक्रमेण च ॥ मिश्रं मित्रैर्वदेद्रव्यं तत्कालेंदुनिरीक्षणात् ॥ 40 ॥ स्थानच्युतेति ॥ 31 ॥ धनुष इति ॥ 32 ॥ मृगादिम इति ॥ 33 ॥ कुंभाद्य इति ॥ 34 ॥ मीनाद्य इति । इत्यादिद्रेष्काणरूपैर्यथायोग्यसंभवैः तस्कराणां रूपं ज्ञेयं तेन किम्, मीनाद्ये द्रेष्काणरूपे पुरुषो नौस्थ इति घटते स्त्री गौरांगी नौस्था इत्यपि घटते । इति यथा संभवति । असंभवस्तु कुंभाद्यः पुरुषो गृध्रवत्र इति न घ्त्त्ते॥35॥ इत्यादीति । नवांशवणैर्नाम साधयेत् वर्णसंख्या पुनर्ग्रहदृष्टिवशात् । यया दृष्टया यो ग्रहः पश्यति चंद्रं तद्दृष्टिवशाद्वर्णवृद्धिः । एकपादेन एक एव द्विपादेन द्वावेवमादि । अक्षरात्कालनिर्देशः । अवर्गादीनां यः कालः स तद्वर्णवशात्कालः कपक्षेण च मासेनेत्यादि । नाम्र्ज्जुप्र्ब्ण्ध्त्ः। रज्जुवेधेन न्यायाक्षराणि लभ्यंते तैर्नाम साधयेत् नामसाधनं प्रागेवोक्तम् ॥ 36 ॥ अधुना हृतनष्टींचंतितद्रव्याण्याह । जीवज्ञोति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #153
--------------------------------------------------------------------------
________________ (144) नरपतिजयचर्यातत्कालचंद्रो यस्मिन् राशौ तत्र द्वादशारचक्रे ग्रहदर्शनं न त्वन्यत्र । हृतनष्टाद्युदिते प्रश्ने तत्कालचंद्र राशिनवांशगतां ग्रहदृष्टिं च विचारयेत् । यो बलाधिकः पश्यति तहतद्रव्यं vinirdishet|jiivjnyshshibhirektmaiH सर्वस्मादलिभिदृष्टे चंद्रे जीवं vinirdishet। सर्वस्माद्वा बलिनि चंद्रे विशेषेण जीवं द्वाभ्यांचैव विशेषेण वदेत् हृते नष्टे मुष्टौचिंतायां सति । एव्म्प्र्ग्र्हैब्ल्व्द्भिदृस्स्त्ते॥37॥38॥अतो धातुजीवमूलानां त्रयाणां विस्तारमाह । सजीवमिति । प्रथमं समुदायेनोक्तं जीवशशिभिर्जीवमित्यादिसजीवमित्येव विशेष फलयात जीवचंद्राभ्यामेव दृष्टे चंद्रे जीव प्राणसाहितं जीवं वदेत् । चिंतायां पुष्ये वा नष्ट वा नष्टशब्देन मूलकमुच्यते । केवलेनैव च बुधेन दृष्टे चंद्रे निर्जीवं जीवं विनिर्दिशेत् । एवं धाम्याधाम्यं धातुपाताकिभूसुतैः । आर्किभूसुतैर्धाम्यम् । राहुणा दृष्टे अधाम्यं धाम्यम् । सुवर्णादिसुवर्णरौप्यताम्र वंगं रांगमित्यर्थः । नागः सीसमिति भाषा अत्र नामबंधेन विशेषः कार्यः ॥ 39 ॥ 40 ॥ द्विपदः स्त्री तुलायुग्मे 6 / 7 / 3 चापे 9 कुंभे 11 प्दोनित्ः॥ बर्बाघी मीन 12 कर्का 4 लौ 8 शेषेष्विदौ चतुष्पदः ॥ 41 ॥ चतुर्धा द्विपदा ज्ञेया देव्नृय्क्स्स्राक्स्स्साः॥ एवं मेषाधिके चंद्रे ज्ञातव्यं च भ्रमत्रये ॥ 42 ॥ मेषसिंहहये देवा वृषस्त्रीमकरे नराः ॥ नृयुक्तुलाघटे यक्षाः कर्कालिझषभे सुराः ॥ 44 ॥ अपदानेकपादाश्च द्विधा स्थलजलोद्भवाः ॥ ते चराशिस्वभावेन ज्ञातव्या येत्रगाः पशोः ॥ 44 ॥ हेमं तारं च तानं च वंगं नागारलोहकमारंगं कांस्यं च विज्ञेयं नवांशकक्रमेण च ॥गुल्म्व्ल्ली तथा कंद मेषाद्येकैकसंस्थिते ॥ 45 ॥ अधुना जीवयोनि प्रस्तारयति । द्विपद इति । यदि तत्कालचंद्रः कन्यानवांशे तुलानवांशे मिथुननवांशे राशौ वा तदा द्विपदयोनिश्चितायां मूके च मुष्टौ अस्ण्भाव्ना। धनुषि कुंभे चरणरहिता जीवयोनिर्वाच्या । कर्कटवृश्चिकमीनेषु तत्कालचंद्रे बहुपाज्जीवयोनिर्वाच्या । गंडगुआरिप्रभृतयः गोकीटऊर्णनाभादयः उर्णनाभो मकरीति । शेषेषु सिंहमेषवृषमकरेषु चंद्रे चतुष्पदयोनिः ॥ 41 ॥ पुनर्विशेषः । चतुर्धा इति । एवं मेषादिचंद्र इत्यस्य श्लोकस्य व्याख्या न कृता असमंजसत्वात् । द्विपदस्त्रीतुलायुग्ममस्य श्लोकस्यार्थेन महद्विसंवादःआलस्याद्वा । ग्रंथार्थो वा न ज्ञायते ततो व्याख्या न कृता एकस्यार्थो व्याख्यायते सोथओण्पि तेन व्याख्यातो भवति ॥ 42 ॥ 43 ॥ विशेषांतरमाह । अपदेति । तथापि व्याख्यायते । अत्र च क्रमेण नवाक्षरेषु चंद्रस्थित्या प्रश्नः तत्र कन्यातुलामिथुना द्विपदाःमनुष्या नान्ये न देवाःन पक्षिणः न वाराक्स्स्साः। एकराशिषु द्विपदप्रश्नः द्विपदेभ्यश्चायं विशेषो देवादयः अस्मिन् राशौ रोगप्रश्ने चंद्रे स्थिते नकपवेधेन देवादयः एषु राशित्रयेषु सर्वेषां राशीनां नवांशका ज्ञेयाः ॥ 44 ॥ 45 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #154
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 145 ) पत्रं पुष्पं फलं मूलं त्वचं त्रिंशांशके विधौ ॥ जातिविप्राधिकारी स्त्री अन्त्यजास्तस्कराः क्रमात् ॥ 46 ॥ सूर्यादिगृहगे चन्द्रे चिन्तितः पुरुषो भवेत् ॥ सूर्यादिवेश्मगे चन्द्रे कुष्ठं लांछलोहकम् ॥ 47 ॥ मशकं तिलकस्फोटं घातं चौरस्य निर्दिशेत् ॥ गौरोऽतिगौरः श्यामश्च कृष्णो मर्कटसंनिभः ॥ 48 ॥ चन्द्रे त्रिंशांशका वर्णा मानवानां विलोमतः ॥ ग्रहदृष्टिकृता वर्णास्ते च वर्णाः पुरोदिताः । ज्ञातव्याः सर्ववस्तूनां मुष्टौ वा चिन्तितेपि वा ॥ 49 ॥ इति वेधतुम्बुरावर्ते द्रेष्काणादिज्ञानम् ॥ पत्रं पुष्पमिति । इत्यादयः श्लोका न व्याख्याताः । अत्र प्रकरणे वस्तूनां नामवेध एव मूलम् । विशेषताश्चतितस्य नष्टस्य वा चौरस्य वा नामवर्णज्ञानं वेधफलम् । अत्र वेधे योनीनां यः प्रस्तारविस्तारः कृतस्तस्य श्लोकार्थस्य परिच्छेद् एव न भवति । अधुना नष्टद्रव्यस्य चौरस्य नामधेयपरिश्रमः क्रियते । अथ प्रश्नः केनापि कृतः ममः किं वस्तु नष्टं चौरेण वा गृहीतं कुत्र वा चौरेण धृतमस्ति तत्र कर्तव्यता । शाके 1441 समये वैशाख शुक्ल 5 पंचम्यां चंद्रवासरे घटिका 12 द्वादशदिनादौ केनापि प्रश्नः कृतः तत्र तत्कालचंद्रः 4 / 16 / 53 । 20 || सिंहे चंद्रः धनुषो द्रेष्काणे चन्द्रः कन्यानवांशके चंद्रः प्रथमतस्तु राजावस्थायिकौतुकं केनापि प्रश्नः कृतः राजा किं करोतीति प्रश्ने कन्यानवांशे चंद्रः ग्रंथकारस्योक्तिः नवांशावस्था ग्राह्या तत्रैकस्य नवांशस्य कलाः 200 आसां द्वादशांशः षोडश 16 / 40 कलाश्चत्वारिंशत् विकला अत्र वर्तमानस - तदशमः अंशः पंचमो नवांशः तस्य पंचमांशोनकलाः सप्तदश वर्तते ॥ 13 ॥ 20 एका द्वादशांशकला तेन किं कन्याप्रथमावस्थायां चंद्रः रतावस्थश्चंद्रो ज्ञातः । यस्य राज्ञो मेषराशिः सोपि तत्काले मेषप्रथमावस्थायां प्रवासाख्यायां राजा वर्तते प्रवासस्य कोर्थः स्वस्थानादन्यत्र कुत्रापि चलित इति ज्ञातो राजा यात्रायां च रतावस्थचंद्रस्य फलम् । अथवा यस्य मीनराशिः स मीनाद्यावस्थायां वर्तते मीनस्याद्या भुक्तात्रावस्था भोजनं कुर्वन् राजा आसीदिति कौतुकम् । अत्रापि नामसंबंधेनावस्थानयनम् । अथ नष्टं वा चारण हृतं वा तत्करणोदाहरणम् । सिंहे तत्काले कन्यानवांशे चंद्रः द्वितीयद्रेष्काणे धनूराशेः चंद्रे गुरुदृष्टिः । अथ द्वादशारचक्रं तत्र द्विपादेन रविशुक्रौ त्रिपादेन शनिराहू चंद्र एकेन । तत्र कन्यायाः प्रथमनवांशो मकरः शनिगृहं शनिवर्गाक्षरे चंद्रः प्राप्तस्तृतीयोप्यकारः क्रूराक्षरे चंद्रः क्रूरवेधोपि न रज्जुवेधचक्रे तत्कथं रज्जुवेधचक्रे सिंहस्यांतिमाक्षरेण धकारेण विध्यतेप्यकारः तुलाराशिरंतिमाक्षरेण विध्यते । सिंहतुलयोरंतिमनवांशे ग्रहाभावः । तेन किं क्रूरभे वेधरहिते क्रूराक्षरे चंद्रः नष्टं चौरविवर्जितं वस्तु ज्ञातमिति । कुत्र नष्टं तत्र सिंहराशी चंद्रः तस्य फलं प्राच्यामरण्ये नष्टं तत्रापि चतुपदाधिष्ठितायां भूमौ । अथ यदि चौरेणापहृतं भवति तदा तेन कुत्र स्थापितम् इति जिज्ञासायां विचारः । तत्र पूर्वाफाल्गुन्या द्वितीयचरणे चन्द्रः पूर्वाफाल्गुनी अधामु 10 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #155
--------------------------------------------------------------------------
________________ (146) nrptijycryaa| खगणःमूषकयोनिः तत्र विचारश्चौरेणारण्ये मूषकादिकुनरिखनां विवरे धृतमिति व्देत्। अथ किं तद्वस्तु तन्नामकरणे उपायः ग्रहहाष्टवशाखानिज्ञानं नवांशक्रमेण वा । "मूलमादित्यशुक्राभ्यां धातुं pAtAbhUisutaiH"atra मिश्रितग्रहदृष्टिः । रविअउषे रविशक्रयोर्मध्ये रविबली । रवितो मूलं भवति वस्तु । वृषे राहुः मकरे शनिः उभाभ्यां धातर्भवति । उभयो राहुबली राहुणा धाम्य लौहम् । रवितः शुष्कं मूलम् । एतावता शुष्कमलसहितो लोहधातुः तत्र वस्तुनो जिज्ञासायां कुठारो भ्व्ति। दात्रो वा धानती वा । शिल्पिनः काष्ठच्छेदकारी विषय चेत्यादिस्वरूपमूह्यम् । एवं तु बुद्धया परिच्छिन्ना अथ नामवेधे किमायाति । अथ nvaaNshkrmH|messsy षष्ठ इति smnvaaNshH|धातुर्मूल्ण् जीवमित्योजराशौ युग्मे विद्यादेतदेव प्रतीपम् । समनवांशत्वात् । जीवो मूलं धातरिति गणनया षष्ठो धातुरेव । चूडामणावपि । पवगण लोहं यतः शनिवर्गाक्षरे cNdrH। अथान्यत् । द्वादशारचक्रं तुंलुरुतुबुरावर्तचकत्रयमेव । तुंबुरुचके तूर्वाधस्तिर्यग्दशोग्र उक्ताः ते च तत्कालचंद्रम् उच्चनीचसमगं च क्रमेण पश्यति । अत्र सिंहस्थश्चद्रः स्वोच्चा समस्थानस्थः अस्मिन् जीवेंदोरेव दृष्टिः संभवति । अत्र प्रश्ने तत्कालचंद्रं नित्यं चंद्र 'एव पश्यात नान्ये ग्रहाः इति ग्रंथकतुरभिप्रायः । सर्वग्रहदृष्टि धिता । दग्विचारकरणे बलावलकरणे च बहुव्याप्तिरिति वा तदशाज्जीवो भवति prshnkrtuH। तत्र स को जीवः सिंहस्थितत्वादारण्यभवः चतुष्पदः क्रूरक्षेत्रे क्रूरनखी जीव्ः। अब पूर्वव्याख्यानमत्र घटते न्क्स्स्त्रादिफ्ल्म्। व्याख्यानं स्वबुद्धिसामोदेव क्रियते । नामबंधानयनं तुगुरूपदेशबलादेव भवति । अत्रास्माकं गुरूपदेशो नास्ति तथापि यथाबुद्धया स्वव्याख्यानस्य पूर्वीपरपालोचनया च चौरस्य नाम वस्तुनो वा करिष्यामि ये कृतज्ञा मत्सररहिताः सकलव्याख्यानं दृष्ट्वाऽवशिष्टं पूरयिष्यंति शोधयिष्यंति च ॥ 46 ॥ 47 ॥ // 18 // 49 // इति वेधतुंदुरावत द्रेस्स्कान्नादिज्ञ्यान्म्। ॥ भूचरखेचरचक्रम् ॥ अथ भूचरखेचरचक्रं लि ख्यते ॥ अधःस्थं भूचरं चक्रमवंचक्रं तु खेच्र्म्॥ स्थिरशीघविभागेन स्थायी यायी वलं क्र्मात्॥1॥ मेषादिद्वादशारेषु वाममा. र्गेण भचरम् ॥ तस्योर्ध्व खेचरं चक्रं सव्यमार्गेण विन्यसेत् ॥ 2 ॥ ये ग्रहा राहुमागस्था भूचके te Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #156
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (147) व्य्व्स्थिताः॥ सूर्यमार्गेण ये लग्नाः खेचराः खेचरे स्थिताः॥3॥ भूचके संस्थितैः पापैः खे चक्रे सौम्य्खेच्रैः॥ यायिस्थायिबलं ज्ञेयं क्र्मात्स्व्र्विच्क्स्स्न्नैः॥4॥saumyaashc भूचरे चक्रे क्रूराः खेचरगा य्दा॥स्ण्हारो जायते तत्र सैन्ययोरुभयोरपि ॥ 5 ॥ भूचरस्था ग्रहा यत्र दृश्यन्ते च shubhaashubhaaH||यायी संहारमायाति स्थायी चार्धक्षयो जयी ॥ 6 ॥ खेचरे खेचराः सर्वे सौम्याः सौम्यगता य्दा॥ स्थायिनो बलसंवर्तो यायी भवति सक्षतः ॥ 7 ॥ खेचरे भूचरे चक्रे यदा मिश्राः शुभाशुभाः ॥ तदा मिश्रफलं वाच्यं स्थायिनो यायिनोपि वा ॥ 8 ॥ इति भूचरखेचरचक्रम् ॥ अथ भूचरखेचरचक्रम् । अधःस्थमिति ॥1॥मेस्सादीति ॥ 2 ॥ ये ग्रहा इति ॥ 3 ॥ भूचक्रेति ॥ 4॥saumyaashceti ||5||6||7||8||इति भूचरखेचरचक्रम् । पथचक्रम् ॥ अंभकरोमओपुर लेमपूरहचिस्वाविअन्ये पूरावधेशपूरे अथ पथचक्रम् ॥ashvinyaadiini धिष्ण्यानि पांक्तियुक्त्या लिखन बुधः ॥ नाडीचतुष्टये वेधः साकारपथाख्यके ॥ 1 ॥ क्ररवेधस्थिता नाडी तद्धिष्ण्येन युतेदिने ॥ यात्रा युद्धं न कर्तव्यं पथचक्रफलं त्विदम् ॥ 2 ॥ इति स्वरोदये प्रथमपथचक्रम् ॥ अथ पथचक्रम् । अश्विन्यादीनीति ॥ 1 ॥ 2 ॥ इति प्रथमपथचक्रम् । द्वितीयपथचक्रम् ॥ अथ द्वितीयपथचक्रम् ॥ पथचक्र प्रवक्ष्यामि ख्यातं यद्बह्मयामले ॥ येन विज्ञातमात्रेण सद्यो यात्राफलं vadet ॥ 1 ॥ azvi-. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #157
--------------------------------------------------------------------------
________________ (148) नरपतिजयचर्यान्यादि लिखेच्चक्र रेवत्यंतं त्रिनाडिकम् ॥ सर्पाकारे च ऋक्षाणि प्रत्येकै च वदाम्यहम् ॥ 2 ॥ अश्विन्यादितिज्ञेया तथा चोत्तरफाल्गुनी ॥ हस्तो ज्यष्ठा तथा मूलं शतभं पूर्वभाद्रकम् ॥ 3 ॥ प्रथमा नाडिका पश्चात् भरणीमृगशीर्षके ॥ पुष्यः सभाग्यश्चित्रा च मैत्रमाप्यं च वासवम् ॥ 4 ॥ अहिर्बुधन्यमिति ज्ञेया द्वितीया नाडिका बुधैः ॥ तृतीया नाडिका ज्ञेया वहिब्रह्मभुजंगमम् ॥ 5 ॥ मघा स्वाती द्विदैवत्यं विश्वं विष्णुश्च रेव्ती॥ग्र्ह्स्योग्तो ज्ञेयमेतासु च शुभाशुभम् ॥ 6 ॥ यात्रिकं यत्तु नक्षत्रं आड्यां यात्रादिभादितः ॥ यावती तावती संख्या तत्रस्थग्रहसंगुणा ॥7॥अक्स्स्भ्क्ते तु यल्लब्धं योजनं त्दुदाहृत्म्॥shessaatkoshaadikaa संख्या विज्ञेया दैवचिंतकैः ॥ 8 ॥ भंगस्तत्र तु विज्ञेयो यात्रांशे पापखेचरैः ॥ सौम्यसंयोगतः सौख्यं विशेषणापि तच्छृणु ॥ 9 ॥ त्रासः सूर्याद्भवेन्मृत्युः कुजात्सोराच्च बंधनम् ॥राहुस्ण्योग्तो भंग इति पाप्विनिर्न्न्य्ः॥ 10 ॥स्त्रिय्ः समागमश्चंद्राकलावित्संगमो बुधात् ॥ जीवेन धार्मिकैः शुक्रात्पडितैरुतमानतः ॥11॥द्विघ्न्ण् स्वक्षेत्रमित्रः त्रिघ्नं वक्रे त्थोच्च्गे|यात्रायां सर्वदा चिंत्यं पथचक्रमिदं बुधैः ॥ 12 ॥ इति द्वितीय्प्थ्च्क्र्म्॥ अथ द्वितीयपथचक्रम् ॥ पथचक्रमिति ॥ 1 ॥ अश्विन्यादीति ॥ 2 ॥ 3 ॥ 4 // // 5 // मघास्वातीति ॥ 6 ॥ 7 ॥ 8 // 9 // 10 // 11 // द्विघ्नमिति ॥ 12 ॥ इति द्वितीय्प्थ्च्क्र्म्। ॥ अथखेचरभूचरचक्रमाखेचरं भूचरं वक्ष्ये खेचरभूचरचक्रम् । मृगयासिद्धिदं नृन्नाम्॥ऊर्द्ध् तु खेचरं चक्रमधो भूचरमुच्यते ॥1॥पापारिस्स्त्त्क्रैर्योग्{ग्यासिद्धिरुत्त्मा॥ द्यूने हीनबलैः पापैयु द्धयोगैर्बलान्वितैः ॥ 2 ॥ पंचांगसंधैर्दुष्टै, स्यायोगैः पापाद्य्गोच्रैः॥vishessaad द्यूनलग्नेशौ ज्ञेयो हेतू वदामि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #158
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (149) तौ॥3॥ सिद्धिओंगे द्वयोः केन्द्रे क्लेशानर्थप्रदौ च तौ ॥ पापांशगौ कुजज्ञौ तु तल्लोपे मृगया नहि ॥ 4 ॥ सौम्यो लग्नपतिः सिद्धिः क्रूरो द्यूनपतिर्यदि ॥ जलः जलजैः खेटलैः स्यान्मृगया स्फुटम् ॥ 5 ॥ अथ खेचरभूचरचक्रम् । खेचरमिति । अथ खेचरभूचरयोर्विषयविभागः । यस्मिन् लग्ने यात्रा मृगयाथ तत्तस्मात्पडाशिपर्यंत खेचरम् । सप्तमतो व्ययपर्यंतं भूचरम् । यतो लग्नादधास्थं चक्राई सप्तमात् ऊर्ध्वस्थं यावत् लग्नम् । अमुमर्थ फलयति । यस्मिल्लग्ने वक्रगा यूनादिस्था भवंति ते च स्वभावमार्गगास्ते खेचरस्थाः कार्याः॥ 1 ॥ ततो योगः । पापा इति । पापग्रहैर्यदि इष्टमुत्पद्यते तस्मिन् योगैर्यदि मृगयादिसिद्धिः । य्था। "वक्री शनिभौमगृहे प्रपन्नश्छिद्रे 8 'थ षष्ठे 6 'थ चतुष्टये 1147 / 10 / वा॥ कुजेन संप्राप्तवलेन दृष्टे वर्षद्वयं जीवयति प्रजातम्" इत्यादिपापग्रहोत्पन्नौरष्टयोगैर्यदि मृगयायात्रा तदा सिद्धिरिति । आगमप्रमाणम् । तथा च अवमार्धप्रहरकालवेलांतं कुलि कव्यतिपातवैधृतिगंडातिगंडकुलिशादियोगजदुष्टयोगाद्यनिष्टसूचका योगाः सिद्धिदाः॥2॥ पंचांगेति ॥ तिथयो रिक्ताः अमावास्या आभरणीमघाश्लेषादीनि नक्षत्राणि vyaaghaatshuulprighvytiipaatyogaa| रविभौमशनयो वाराः । करणानि विष्टिशकुनिनामगरवणिजादीनि करणानि पंचांगमिदं लग्नाद्यदि छूने पापा बलवर्जिताः युद्धयोगे ते बलान्विताः तस्मिन्योगे मृगया चेष्टा । तथा चाग्रे वक्ष्यति । यतो यूनलग्ने वध्याः प्राणिनो ज्ञेयाः । लग्नपानपयोओंगे यात्रा मृगयासिद्धिः ॥ 3 ॥ पापांशगाविति । तदा मृगयासिद्धिः तुलालग्नेऽयं योगः वृषलग्ने चापि पूर्णे चन्द्रे कर्कलग्नेचापि ॥ 4 ॥ अथ मृगयाविशेषः । जलक्षेति । अन्यतो व्याख्यानम् । वृश्चिकवृषकर्कटतुलामकरमीनकुंभधराः sjlraashyH। भृगुचन्द्रौ जलात्मको ज्ञेयौ । एवं लग्नेषु भृगुचन्द्रौ लग्नस्थौ तदा जले मृगयासिद्धिः ॥ 5 ॥ शुभैर्लग्नगतैनं यावद्भिश्चेक्षितं ग्रहैः ॥ तत्संख्या प्राणिनो वध्या वक्रोच्चस्थैस्त्रिसंगुणाः ॥ 6 ॥ कुशलं शुभनक्षत्रे क्लेशोऽनर्थस्तथा shubhe॥ शुभपापेन विद्धं चेसदा दोषः प्रजायते ॥ 7 ॥च्ण्द्राखेत्त्क्योर्म्ध्ये यावद्भान्यशुभग्रहैः ॥ अधिष्ठितानि तत्संख्यप्राणिनां वधमादिशेत् ॥ 8 ॥ शुभयुक्तश्च तत्संख्यप्राणिनां च पलायनम् ॥ नक्षत्रजातिवज्जातिमाकृति वर्णसंस्थिताम् ॥ पापसंयोगतो ब्रूयाद्राशिभिर्वा यथाक्रमात् ॥ 9 ॥ द्विगुणं स्वांशमित्रांशे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #159
--------------------------------------------------------------------------
________________ ( 150) नरपतिजयचर्यावक्रोचे त्रिगुणं वदेत् ॥ ऋक्षपादचतुष्के तु ग्रहयोगक्रमावदेत् ॥ प्रहारं प्राणिनां जातं प्रापश्चात्पृष्ठपार्श्वगम् ॥ 10 ॥ शुभैरिति ॥ यावद्भिर्लग्ने शुभैर्लग्नगतैनं सप्तमं वीक्षितं भवति तावत्संख्याः प्राणिनो वध्या भवंति । स ग्रहो वक्रो यदि उच्चस्थो वा तदा त्रिगुणं वाच्यम् ॥ 6 ॥ अथ मृगयाकर्तुः शुभाशुभमाह । कुशलमिति । मृगयादिने मृगयाकर्तुः शुभतारायां संपत्क्षेमसाधकमैत्रातिमैत्रतारायां शुभमादिशेत् । कुशलेन मृगयासिद्धिः । जन्मविपत्प्रत्यरिवधसंज्ञिकायां तारायां क्लेशं वदेत् । अनर्थान् व्याघ्रादिभिर्भयमादिशेत् । अश्वात्पतनादिकमपि । अथ शुभा अपि ताराः पापविद्धा भवंति तदापि क्लेश एव ॥ 7 ॥ अथान्यविशेषमाह । चंद्राखेटेति । आखेटकस्य मृगयाकर्तुर्जन्मनक्षत्रदिननक्षत्रयोर्मध्ये यावांत तानि पापग्रहाधिष्ठितानि भवंति तावत्संख्यप्राणिनां वधमादिशेत् । तेन किं दिननक्षत्रात् आखेटकनक्षत्रं यावदिति तयोर्मध्ये ॥ 8 ॥ अत्राग्नेविशेषमाह । शुभयुतैरिति । चंद्राखेटकयोर्मध्ये यावन्ति नक्षत्राणि शुभयुक्तानि भवन्ति तावत्संख्या: प्राणिनः पलायन्ते ॥ प्राणिनां जातिः तजातिः प्राणिनः सूकरादयः एवं नक्षत्रजातिवजातिर्वाच्या ॥ 9 ॥ पापसंयोगेति । चन्द्रराश्याखेटिकराशिमध्ये या राशयः पापयुक्तास्तदाकृतिप्राणिनो वध्याः । यथा मेषराशियदि पापयुक्तस्तदा मृगादयो वध्या भवन्ति । वृषराशौ पापाधिष्ठिते म्हिस्साद्य्ः। मिथुने वान्राद्य्ः। कर्के गोधादयः । सिंहे व्याघ्रादयो नखिनः । वृश्चिके सर्पादयः कीटाः । धनुषि ग्व्य्ः। मकरे जलजाः नकादयः मीने मत्स्यकूर्मादयः एवं यथाबुद्ध्या व्क्त्व्याः। लग्नादिषट्सु पापैः पूर्वांगे घातः द्यूनादाद्यपर्यंते पश्चाद्भागे घातं वदेत् । सप्तमे अष्टमे घातं वदेत् ॥ 10 ॥ छागौ तु कृतिकापुष्यौ सर्पभे रोहिणीमृगौ ॥ आआमले तथा श्वानौ मषको पितृवासवौ ॥ 11 ॥ सर्पादिती च मार्जारौ व्याघ्रौ चित्राविशाखके ॥ अर्यमे तोयभे गावौ मैत्रे शके तथा मृगौ ॥ 12 ॥ हस्तस्वाती च महिषौ तुरङ्गावश्विवारुणौ ॥ मर्कटौ विष्णुविश्वाख्यौ याम्यपौष्णे म्त्ण्ग्जौ॥ 13 ॥ भगाहिर्बुध्न्यभे सिंहौ विज्ञेयौ दैव्चिन्त्कैः॥ पूभाद्राभिजितो बभ्रुर्भानां जातिरितीरिता ॥ 14 ॥ अथ न्क्स्स्त्र्योन्य्ः। छागाविति चतुर्दश योनयः छागौ तु कृत्तिकातिष्यौ पापाक्रांतमृगादयो वध्याः आर्द्रामूलयोवैधे सृगालाद्योन्खिन्ः। अथ च । आखेटकस्यैव श्वानो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #160
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (151) वध्याः वाच्याः प्रस्तावात् । मूषकशब्देन गोधादयः मूषको वा । पूर्वाभाद्राभिजितौ बभ्रुर्भानां जातिरिति चिंता ॥ 11 ॥ 12 ॥ 13 // 14 // अथवा गणयेद्धीमान्वक्ष्यमाणक्रमेण तु ॥ तस्मिन्नहनि यो वारस्तिथिर्या तदिने तु तत् ॥ 15 ॥ एकीकृत्य भवेदेवं वर्गितं दलितं भजेत् ॥ त्रिघनेन च शेषांकसंख्यप्राणिवधं दिशेत् ॥ 16 ॥ दले शेषे विजानीयायुद्धादकः पलायते ॥ वक्रितैरपि निर्देश्यं प्राणिनां त पलायनम् ॥ 17 ॥ अथवापि तिथिं वारं युक्तं कृत्वा तु वर्जितम् ॥ दलितं चेष्टनाडीभिर्भक्तं शेषांकसंख्यया ॥ प्राणिनां वधमादिश्यमाकृर्ति राशिऋक्षवत् ॥ 18 ॥ स्खलनं जन्मभे वाच्यं दुःखं चैव विपत्कभे ॥ अङ्गभेदाश्च निधने प्रत्यरौ पतनं दिशेत् ॥ 19 ॥ शेषे तु शोभनं वाच्यं फलं दैवविदा सदा ॥ खेचरं भूचरं प्रोक्तं नृपाणां मृगयार्थनाम् ॥ 20 ॥ इति नरपतिजयस्वरोदये खेच्र्भूच्र्च्क्र्म्॥ अथान्य आखेटिकयोगः । अथवेति ॥ 15 ॥ अनेनाखेटिकस्य भमाह ॥ एकीकृत्यति । अनेनारखेटकस्य हरिणादिलाभमाह । उदाहरणम् । भरणीनक्षत्रं पापाक्रांतमत्र तदिने भसंख्या द्विः 2 तिथिः षष्ठी तयोर्योगेऽष्टौ 8 एकं त्यक्त्वा सप्त 7 अस्य वर्ग:49 अस्य दलं 24 / 30 सप्तविंशतिभिः 27 भाजितः शेष चतुर्विंशतिः 24 / 30 तदिने प्राणिलाभसंख्यां वदेदित्यर्थः ॥ 16 ॥ दलेति । शेषे दलिते यद्येकस्तिष्ठति तदा यूथादेकस्य पलायनं ब्रूयात् । वक्रग्रहेण यन्नक्षत्रयोनिपाणी यो विद्धस्तत्रिगुणः पलायते ॥ 17 ॥ अथान्यद्वध्यप्राणिनां संख्यामाह । अथवेति । उदाहरणम् । तिथि षष्ठी 6 वारो गुरुः5 तद्योगे एकादश 11 अस्य वर्गः 121 एकविंशत्यधिकं शतं दलितमिदम् 60 / 30 तदिने लुब्धकयात्राद्यष्टौ घटीः 8 अष्टाभिर्घटीभिः भक्तं शेषं साईचत्वारि 4 / 30 प्राणिनां संख्यैषामाकृतिः पूर्ववत् ॥ 18 ॥ अथाखेटिकानां नक्षत्रफलमाह । स्खलनमिति । जन्मनक्षत्रे यदि मृगयायै गम्यते तदा स्खलनं पादस्खलनं वाच्यम् । विपन्नक्षत्रे बहु दुःखं वदेत् । अष्टमतारायां निधनं प्रत्यरौ पंचमतारायां तु. रागात्पतनं वदेत् । सप्तमतारापि वर्जनीया । शेषतारायां द्विचतुःषष्ठनवमतारायां शुभं वदेत् ॥ 19 ॥ 20 ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां खेचरभूचरचक्रम् । अथ पञ्चांगम् ॥ अथ वक्ष्यामि पञ्चांगं तात्कालिकमनुत्तमम् ॥ येन विज्ञातमात्रेण यातुर्यात्राफलं भ्वेत्॥1॥वारादिक्ण् च पञ्चांगमुच्यते तत्र तच्छृणु ॥ वारस्तिथिश्च ऋक्षाणि योगश्च समुहृतंकः ॥ 2 ॥ वारादिकं हि पञ्चांग गतनाडीगुणाः क्रमात् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #161
--------------------------------------------------------------------------
________________ ( 152) नरपतिजयचर्याअष्टौ सविंशतिर्वारे तिथौ त्रिंशच भे तथा ॥ 3 ॥ ऋक्षाणि योगे भान्येवं मुहर्ते तिथयो हताः ॥ग्त्नाद्दी हता षष्टया भक्ता युक्तं स्वसंख्यया ॥ 4 ॥ अष्टाविंशत्तथा त्रिंशत्सतविंशत्तथा तिथिः॥ षष्टिभाग फलं लब्धं स्वस्वसंख्यायुतं भवेत् ॥ 5 ॥ इष्टकालिकपञ्चांग वाराद्यैः शेषिते भवेत् ॥ सामान्येन प्रमाणं स्यात्पंचांग यदि तत्र किम् ॥ 6 ॥ शुभाशुभानि तत्र स्युरेकस्मिन्नपि वासरे ॥ तस्मात्सूक्ष्ममिदं ज्ञेयमेकस्मिन्नपि वासरे ॥ 7 ॥ स्थूलवत्सर्वकार्याणि विधेयान्यत्र सर्वदा ॥ वर्तमानं तु पञ्चांगं तत्कालघटि. काद्लैः॥8॥ युक्तं तत्कालपञ्चांगं तदने प्रत्ययो भवेत् ॥9॥इति श्रीनरपतिजयचर्यायांतात्कालिकातथ्यादिपञ्चांगचक्रं स्माप्त्म्॥ अथ पंचांगम् । अथ वक्ष्यामीति ॥ 1 ॥ वारादिकमिति ॥ 2 ॥ 3 ॥ 4 // 5 // इष्टकालिकति ॥ 6 ॥ शुभाशुभानीति ॥ 7 ॥ 8 ॥ युक्तमिति ॥ 9 ॥ इति पंचांगम् । नाडीचक्रम् । चस्वाव अथ नाडीचक्रम् ॥ आदिकं लिखेच्चक्रं मृगांतं च त्रिनाडि. कम् ॥ भुजङ्गसदृशाकारं मध्ये मूलं प्रकीर्तितम् ॥ 1 ॥ यद्दिने eknaaddiisthaashcndrnaamHbhaaskraaH|| तर्दिने वर्जयेत्तत्र विवादे विग्रहे रणे ॥ 2 ॥ इति नाडीचक्रम् ॥ अथ नाडीचक्रम् ॥ आदिकमिति ॥ 1 ॥ 2 ॥ इति नाडीचक्रम् ॥ द्वादशनाडीचक्रम् । अश्विन्यादि लिखेच्चक्रं साकारं त्रिनाडिकम् ॥ तत्र वेधवशाज्ज्ञेयं विवाहादि शुभाशुभम् ॥ 1 ॥ नाडीवेधेन नक्ष Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #162
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (153) traannyshvinyaadiuttraaH|| हस्तेंद्रमूलवारुण्याः पूर्वाभाद्रपदा तथा ॥ 2 ॥ याम्यं सौम्यं गुरुयोनिश्चित्रा मित्रजलाहृये ॥ धनिष्ठा चोत्तराभाद्रा मध्यनाडीव्यवस्थिता ॥ 3 ॥ कृत्तिका रोहिणी सार्प मघा स्वातीविशाखिके ॥ उषा च श्रवणं पूषा पृष्ठनाडीव्यवस्थिता ॥ 4 ॥ अश्व्यादिनाडीवेधक्ष षष्ठे च द्वितयं क्रमात् ॥ याम्यादि तुर्यतुर्य च कृत्तिकादि द्विषष्ठकम् ॥ 5 ॥ अथ द्वादशनाडीचक्रम् । अश्विन्यादीति ॥ 1 ॥ नाडीवेधेनेति ॥ 2 ॥ याम्यमिति ॥ 3 ॥ 4 ॥ 5 // अथ विवाहाचंशचक्रम् । का है । डो CC छ । ङ घ । कु कि क । वो । वे । वु । वि । व । ओ । ही । हु हे हो । ड डि पि । प टु टि । ट । मो प । ण । ठ पे । पो । र । रिकारे yu । yi । ya । no ne | nu | ni | na | je | jo | bha | bhi | bhu dha | pha |Dha |bhe | bho |ja | ji zu | zi za | go ge | gugiga | po | pe _Si | ze | zo | da | di | du !tha | jha | | de / do |ca | ci | एवं निरीक्षयेद्वेधं कन्या मंत्रे गुरौ सुरे॥ पण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे ॥ 6 ॥ एकनाडीस्थऋक्षाणि यदा स्युर्व्र्क्न्य्योः॥ तदा वेधं विजानीयाद्गुर्वादिषु तथैव च ॥ 7 ॥ प्रकटं यस्य जन्मः तस्य जन्मक्षतो व्य्ध्ः॥प्र्न्स्स्त्त्ण् जन्मभं यस्य तस्य नामक्षतो भवेत् ॥ 8 ॥ द्वयोजन्मभयोर्वेधो द्वयोर्नामभयोस्तथा ॥ जन्मनामःयोर्वेधो न कर्तव्यः कदाचन ॥ 9 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #163
--------------------------------------------------------------------------
________________ ( 154) नरपतिजयचर्याएकनाडीस्थिता दुष्टा भर्तुश्चैव कुलांगना ॥ तस्मान्नाडीव्यधो वीक्ष्यो विवाहे शुभमिच्छता ॥ 10 ॥ हृन्नाडीवेधने भर्ता मध्यनाडीव्यधे द्वयम् ॥ पृष्ठनाडीव्यधे कन्या म्रियते नात्र sNshyH॥ ॥ 11 // समासन्ने व्यधे शीघ्र दूरवेधे चिरेण तु ॥ वेधांतरभमानेन वेधे दुष्टं प्रजायते ॥ 12 ॥ एकः जायते यत्र विवाहे व्र्क्न्य्योः॥ मूलवेधो भवेत्तत्र महादुष्टफलप्रदः ॥ 13 ॥ एकनाडीस्थिता यत्र गुरुमंत्राश्च देवताः ॥ तत्र द्वेषं रुजं मृत्यु क्रमेण फलमादिशेत् ॥ 14 ॥ प्रभुः पण्यांगना मित्रं देशं ग्रामं पुरं गृहम् ॥ एकनाडीगता भव्या विरुद्धा वेधवर्जिताः ॥ 15 ॥ क्रूरग्रहाक्रांतनाड्यां यस्य जन्मःसंभवः ॥ तस्य मृत्युनं संदेहो यात्रायुद्धे रुगुद्भवे ॥ 16 ॥ द्वयादिऋरव्यधो यस्य जन्मकै च त्रिनाडिके ॥ हानिर्विघ्नं भयं क्लेशो जायते वेधबंधनम् ॥ 17 ॥ एवं सौम्यव्यधो यस्य जन्मऋक्षे प्रजायते ॥ जयो लाभं सुखं तस्य जायते नात्र संशयः ॥ 18 ॥ शुभाशुभग्रहैर्विद्धा यस्य जन्मक्षनाडिका ॥ तस्य मिश्रं फलं वाच्यं नाडीचक्रे स्व्र्ज्ञ्य्कैः॥ ॥ 19 ॥ एकांशेन व्याधिमृत्युः स्वल्पं दुष्टं द्वितीयकम् ॥ एतच्चक्र समालिख्य अश्विन्यायं त्रिपंक्तितः ॥ 20 ॥ एवमिति ॥ 6 ॥ 7 ॥ 8 // 9 // 10 // हृन्नाडीति ॥ 11 ॥ स्मास्न्नोत्॥12॥ एकःमिति ॥ 13 ॥ 14 ॥ 15 // 16 // 17 // 18 // 19 // 20 // वेधो द्वादशनाडीभिः कर्तव्यः प्न्न्गाकृतिः॥ आद्यांशेन चतुर्थाशं चतुर्थाशेन चादिमम् ॥ द्वितीयेन तृतीयं तु तृतीयेन द्वितीयकम् ॥ 21 ॥ एवं भांशव्यधो येषां जायते वरकन्ययोः ॥ तेषां मृत्युनं संदेहः शेषांशाः स्वल्पदुष्टदाः ॥ 22 ॥ गुरुमंत्राश्च देवाश्च वेधांशस्था न शोभनाः ॥ अन्यांशकगता भव्या ज्ञातव्याः सर्वदा वधैः ॥ 23 ॥ प्रभुः पण्यांगना मित्रं देशं ग्रामं पुरं गृहम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #164
--------------------------------------------------------------------------
________________ || म ज्य्ल्क्स्स्मीत्तीकास्मेता। (155) अंशवेधस्थितं भव्यं विरुद्धं वेधवर्जितम् ॥ 24 ॥ एवं जानाति यश्चक्रं चक्रराजं त्रिनाडिकम् ॥ तस्य पाणितले ज्ञानं सर्वदैव प्रतिष्ठितम् ॥ 25 ॥ इति द्वादशनाडीचक्रम् ॥ वेध इति ॥ 21 ॥ एवमिति ॥ 22 ॥ गुरुमंत्राश्चेति ॥ 23 ॥ प्रभुरिति ॥ 24 ॥ एवं जानातीति ॥ 25 ॥ इति द्वादशनाडीचक्रम् ॥ atha ahivalayacakram // ahivlyc0| ahicakra प्रवक्ष्यामि यथा सर्वज्ञभाषितम् ॥ द्रव्यं शल्यं तथा शून्यं येन जानंति साधकाः ॥ 1 ॥ वितस्तिद्वितयं हस्तो राजहस्तश्च त्द्व्य्म्॥dshhstaishc । 3 / / 20 32 | 28 | 17 | वि स्वा। दंडः स्यात्रिंशदंडो निवर्तनम् ॥ 2 ॥ निधिनिवर्तनकस्थः संभ्रांतो यत्र भूतले ॥ तत्र चक्रमिदं स्थाप्यं स्थानद्वारमुखस्थितम् ॥ 3 ॥ ऊर्ध्वरेखाष्टकं लेख्यं तिर्यक् पंच तथैव च ॥ अहिचकं भवत्येवमष्टाविंशातकोष्ठकम् ॥ 4 ॥ तत्र पौष्याश्वियाम्यः कृत्तिकापितृभाग्यकम् ॥ उत्तराफाल्गुनी लेख्यं पूर्वपंक्त्यां भसप्तकम् ॥ 5 ॥ अहिर्बुध्न्याजपादक्षं शतभं ब्राह्मसार्पभम् ॥ पुष्यं हस्तं समालेख्यं द्वितीयां पंक्तिमास्थितम् ॥ 6 ॥ विधिर्विष्णुधनिष्ठाख्यं सौम्यरौद्रपुनर्वसु ॥ चित्राभं च तृतीयायां पंक्तौ धिष्ण्यस्य सप्तकम् ॥ 7 ॥ विश्वलं तोयभं मूलं ज्येष्ठा maitrvishaakhike|| स्वाती पंक्त्यां चतुर्थ्यां च कृत्वा चक्रं विलोकयेत् ॥ 8 ॥ एवं प्रजायते चक्रे प्रस्तारः प्रनगाकृतिः ॥ द्वारशाखे मघायाम्ये द्वारस्था कृत्तिका मता ॥ 9 ॥ अश्वीशपूर्वाषाढादित्रिकंपंच चतुष्टयम्रेवती पूर्वाभाद्रदो नि शेषाणि भास्वतः ॥ 10 ॥ उदयादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #165
--------------------------------------------------------------------------
________________ (156) नरपतिजयचर्यागता नाड्यो भग्नाः षष्टयाप्तशेषके ॥ दिनेंदुभुक्तियुक्तोऽसौ भवे. त्त्काल्च्ण्द्र्माः॥ 11 ॥ अथ अहिवलयचक्रम् ॥ अहिचक्रमिति ॥ 1 ॥ 2 ॥ निधिरिति ॥ 3 ॥ ऊर्ध्वरेखेति ॥ 4 ॥ तत्रेति ॥ 5 ॥ अहिर्बुध्यति ॥ 6 ॥ विधिरित ॥ 7 ॥ विश्वमिति ॥ 8 ॥ एवमिति ॥ 9 ॥ अश्वीशेति ॥ 10 ॥ तत्कालचन्द्रमाह । उदयादीति ॥ 11 ॥ षष्टिघ्नं तं निशानाथं शरवेदाप्तकं पुनः ॥ युगैः शेषं भवेद्यत्तत्प्रागादिचक्रवक्रगम् ॥ 12 ॥ चंद्रवत्साधयेत्सूर्यमृक्षस्थं चेष्टकालिकम् ॥ पश्चाद्विलोकयेत्तौ च स्वः वा चान्यभे स्थितौ ॥ 13 ॥ चंद्रऋक्षे यदाद तत्रास्ति निश्चितं निधिः ॥ भानुऋक्षे स्थितौ तौ चेत्तदा शल्यं च नान्यथा ॥ 14 ॥ स्वस्वभे द्वितयं ज्ञेयं नास्ति किंचिद्विपर्यये ॥ नवांशकानुमानेन भूमानं तस्य कल्पयेत् ॥ स्थितं न लभते द्रव्यं चंद्रे क्रूरग्रहान्विते ॥ 15 ॥ पुष्टे चंद्रे भवेन्मुद्रा क्षीणे चंद्रेऽल्पको निधिः ॥ ग्रहदृष्टिवशात्सोपि विज्ञेयो नवधा बुधैः ॥ 16 ॥ हेम तारं च ताम्रारं रत्नं कांस्यायसं त्र्पु॥ नागं चंद्रे विजानीयाद्भास्करादिग्रहेक्षिते ॥ 17 ॥ मिर्मिश्रं भवेद्रव्यं शून्यं दृष्टिविपर्यये ॥ सर्वग्रहेक्षिते चंद्रे निर्दिष्टोसौ म्हानिधिः॥ 18 ॥ शुभक्षेत्रगते चंद्रे लाभः स्यान्नात्र sNshyH॥ पापक्षेत्रे न लाभो हि विज्ञेयः स्व्र्पार्गैः॥ 19 ॥ हेम तारं च तानं च पाषाणं मृन्मयायसम् ॥ सूर्यदिगृहगे चंद्रे द्रव्यभांडं प्रजायते ॥ 20 ॥ भुक्तराश्यंशमानेन भूमानं कामिकैः क्रैः॥ नीचे द्विघ्नं परं नीचे जलस्थोऽसौ भवेन्निधिः ॥ 21 ॥ स्वोच्चस्थे भूर्ध्वगं द्रव्यं नवांशकक्रमेण च ॥ परमोच्चे परे तुंगे भित्तिस्थमृक्षसंक्रमे ॥ 22 ॥ चद्रांशभुक्तमानेन द्रव्यसंख्या विधीयते ॥ तस्या दशगुणा वृद्धिः षड्वगंदबलक्रमात् ॥ 23 ॥ अधिष्ठितं भवेद्रव्यं यत्र चन्द्रो ग्र्हान्वित्ः॥ तदधिष्ठापको ज्ञेयो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #166
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 157 ) भास्करादिग्रहैः क्रमात् ॥ 24 ॥ ग्रहो मुखे ग्रहश्चैव क्षेत्रपालं च मातृकाः ॥ दीपेशं भीषणं रुद्रं यक्षं नागं विदुः क्रमात् ॥ 25 ॥ ग्रहे होमः प्रकर्तव्यो मुखे नारायणीबलिः ॥ क्षेत्रपाले सुरामांसं मातृकायां महाबलिः ॥26॥ दीपेशे दीपजा पूजा भीषणे भीषणाचनम् ॥ रुद्रे च रुद्रजो जाप्यो यक्ष यक्षादिशान्तयः ॥ 27 ॥ नागे नागग्रहाः पूज्या गणनाथेन संयुताः ॥ लक्ष्मीधरादितत्त्वानि सर्वकार्येषु पूजयेत् ॥ 28 ॥ एवं कृते विधानेपि निधिसाध्योपि सिध्यति ॥ निधिप्राप्ता नरा लोके वंदनीया न संशयः ॥ 29 ॥ पद्मासने चन्द्रातपेन ऐं क्लीं हू~ वदवद वाग्वादिनी स्वाहा इति मन्त्रं षण्मासपर्यंतं त्रिसन्ध्यायां जपेत् निधिप्राप्तिर्भवति ॥ 30 ॥ इति ब्रह्मयामलीयस्वरोदये अहिवलचक्रं समाप्तम् ॥ षष्टिनमिति ॥ 12 ॥ चन्द्रवत्साधयेदकमिति ॥ 13 ॥ चन्द्रऋक्ष इति ॥ 14 ॥ स्वस्वभोति । अत्र चन्द्रभे निधिः सूर्यभे शल्यमित्यर्थः । उदयादिगता नाड्य इत्यत्र एवं वेदितव्यम् । दिनर्क्षस्थितश्चंद्रस्तदारभ्य सप्तविंशतिनक्षत्राणि भुनक्ति तेन उदयादिगतदंडाद्दिनक्षेभुक्तघटिकास्वेवांतर्भूता भवंति । तेन किं यदुक्तं द्वादशारचक्रे । इष्टा नाड्यो हता धिष्ण्यैरित्यस्यार्थेन तत्कालचन्द्रः कार्यः । इष्टा नाड्यो भुक्तनक्षत्रनाड्यः । यत्तक्तं चक्रमिदं स्थानद्वारमुखस्थितं कृत्वा यत्र कोष्ठस्थितौ चन्द्रसूर्यौ तत्र निधिः शल्यं वा द्वितयं वा ज्ञेयम् ॥ तत्र स्थानद्वारज्ञानोपायो गुरुरेव । यत्र स्थानद्वारज्ञानं नोक्तं तत्र गुरुगम्योयम् । अहिवलयचक्रमिदम् । अहिः शेषनागः स तु भावाद्यैस्त्रिभिर्मासैः पूर्वादिशिरः कृत्वा वामपार्श्वेन शेते । तेन यत्र तच्छिरः तत्र निधिस्थानस्य द्वारं तथा चक्रमिदं स्थाप्यम् । यथा द्वारिस्था कृत्तिका पतति । गृहे तु गृहद्वारे स्थापयेत् । मुख्यः पक्षोयम । अहिवलयनाडिवलयमिति नाम । अथान्यः पक्षः चन्द्राधिष्ठितं तत्कालनक्षत्रं यद्दिग्द्वारभे भवति कृत्तिकादिसप्तसप्तव्यवस्थया तद्दिग्द्वारं निधिस्थानम् अथवा प्रश्नकर्ता निधिनाथो यत्र दिशि तत्स्थाने प्रविशति तद्वारं निधिस्थानस्य इदमेव कृतम् । पक्षत्रयादपि निधिं साधयेत् । अथवा यस्य यो गुरुर्भवति. बीजं वदति तत्प्रमाणम् अहिचक्रस्याथयम् ॥ 15 ॥ पुष्टे चन्द्रेति ॥ 16 ॥ 17 ॥ // 18 // 19 // 20 // 21 // 22 // 23 // / 24 / / 25 / / 26 / / 27 / / 28 // // 29 // 30 // इति नरपतिजयचर्याटीकायां जयलक्ष्म्याम् ahivalayacakram // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #167
--------------------------------------------------------------------------
________________ (158) नरपतिजयचर्या अथहिव्ल्य्च्क्र्भास्सा। जिस मकानमें रक्खी हुई दौलत भूल गई हो उसमें निम्न लिखित सर्पाकार चक्र बनानेसे मालूम होती है । जो लोग इस चक्रको जानते हैं वे देवसाधक हैं द्रव्य हड्डी कोयला तथा शून्य स्थानको बतलाते हैं । इस चक्रमें 28 घर होते हैं इसीमें अट्ठाइसों नक्षत्र कृत्तिकाके क्रमसे लिखे जावेण्गे। इसके पश्चात् तत्काल चन्द्रमाका विचार करना चाहिये जिस नक्षत्रपर सूर्य चन्द्रमा हों द्रव्य, हड्डी, कोयला तथा शून्यस्थानका विचार क्रइ। कुल 28 नक्षत्रों से 14 सूर्य और 14 चन्द्रमाके नक्षत्र हैं। चन्द्रमाके नक्षत्र । अश्विनी 1 भरणी 2 कृत्तिका 3 आर्दा 4 पुनर्वसु 5 पुष्य 6 आश्लेषा 7 मघा 8 रेवती 9 पूर्वभाद्रपद 10 पूर्वाषाढ 11 उत्तराषाढ 12 श्रवण 13 धनिष्ठा 14 इससे जो शेष हैं वही सूर्यके नक्षत्र हैं। शून्य स्थान । चन्द्रमा सूर्यके नक्षत्रमें हो और सूर्य चन्द्रमाके नक्षत्रमें हो तो न हड्डी न कोयला है न द्रव्य, शून्य स्थान है। द्रव्यस्थान । यदि रक्खा हुआ द्रव्य हो और चन्द्रमा क्रूर ग्रहके संगमें हो तो रक्खा हुआ द्रव्य भी न मिलै यदि चन्द्रमा बलवान् होके अपने नक्षत्रमें हो तो द्रव्य अवश्य है। शल्यस्थान । यदि चन्द्रमा सूर्यके साथ हो तो हड्डी कोयला जानना चाहिये । द्रव्य कितनी दूरपर है। चन्द्रमाका नवांश विचार करके भूमिके नीचे मालूम करना चाहिये कि कितनी दूरपर है। धातुका ज्ञान । तत्कालमें चन्द्रमा जितने अंश आवै उसीसे धातुका ज्ञान करना चाहिये । सोना 1 तार 2 तांबा 3 रिक्ता 4 रत्ल 5 लोहा 6 नाग 7 / तत्काल चन्द्रमा बनानेकी विधि । प्रातःकालसे जितनी घटी व्यतीत हुई हों 28 से गुणाकर और 60 से भाग ले शेष जो रहै वह दिनके चन्द्रमा बीते हुयेमें जोडदे वही तत्कालचन्द्रमा हो जाय्गा। तत्काल सूर्य्। चन्द्रमाकी भांति सूर्यका भी तत्काल बनाना चाहिये । इसी तत्कालको इष्टकाल समझना caahiye। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #168
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (159) द्रव्यका ज्ञान । याद चन्द्रमाके नक्षत्रमें सूर्य और चन्द्रमा स्थितहों तो अवश्य द्रव्यको जानना चाहिये। शल्यका ज्ञान । यदि सूर्यके नक्षत्रमें चन्द्रमा और सूर्य स्थित हों तो अवश्य कोयला या हड्डी है। द्रव्य कितना है। यदि पूर्ण चन्द्रमा हो तो विशेष द्रव्य, यदि क्षीण हो तो कम द्रव्य कहना चाहिये। धातु ज्ञान । जो ग्रह चन्द्रमाको बलवान् दृष्टिसे देखता होय तो धातु कहना चाहिये । अब जानना चाहिये कि द्रव्य जमीनमें है या बरतनमें है यदि बरतनहै तो किस धातुका है। बरतनका ज्ञ्यान्। चन्द्रमाके साथ सूर्य इत्यादि जो ग्रह पडेहों उसी धातुका बरतन कहना उचिथै। द्रव्य मिलेगा या न्हीं। याद चन्द्रमा अच्छे ग्रहके घरमें हो पूर्णबली हो तो द्रव्य मिलनेमें कोई सन्देह नहीं है यदि पापग्रहके क्षेत्रमें हो क्षीण बली हो तो रक्खा हुआ द्रव्य भी न मिले। द्रव्य खाण्हइ। अब यह जानना चाहिये कि द्रव्य जमीनमें है या दीवारमें या पानीमें है या किसी कोनेमें है। - इसके जाननेकी यह रीति है कि जिस धातुका ज्ञानहो उसी ग्रहका नवांश अपने उच्चका हो अपनी जगह हो अपने नवांशमें हो तो समझलेना चाहिये कि दीवारमें है यदि नीचका हो तो जमीनमें नीचे है यदि बहुत नीच हो तो पानीमें कहना चाहिये। द्रव्य कितना है। याद चन्द्रमा अपने षड्वर्गमें बलवानहो जितना अंश गुजराहो उसका दशगुणा द्रव्यकी संख्या जानना चाहिये। ___ अब विचार करना चाहिये कि द्रव्य जीवात्मक है या शून्यात्मक तथा परात्मकमें क्या है। जीवात्मकका विचार्। सूर्य यदि पापग्रहसे संयुक्त हो तो जीवात्मक द्रव्य है । shuunyaatmk। यदि सूर्य उच्चका हो तो द्रव्य शून्यात्मक है अर्थात् अपनी hai। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #169
--------------------------------------------------------------------------
________________ ( 160) नरपतिजयचर्या प्रात्म्क्। यदि सूर्य नीचका हो तो द्रव्य परात्मक जानना चाहिये। जीवात्मक परात्मककी शान्ति । यदि द्रव्य जीवात्मक हो तो विष्णु, मणेश, ग्रह, क्षेत्रपाल,मातृका, भैरव, महादेव, नाग की पूजा करनी चाहिये और घरमें हवन करना चाहिये नारायणी बलिसे जीवकी स्थिति करै क्षेत्रपालके वास्ते मदिरा मांससे पूजन करे, रात्रिमें ग्रहबलि करै गणेश भैरवकी पूजाकरै गणेश, लक्ष्मीका संयुक्त पूजन करै महादेवका जप करै तब शांति होय । _ पूजन स्थान्। जिस स्थानपर द्रव्य भूलाहो उसी जगह यह सब करै उसी जगह साकार चक्र बनाकर द्रव्य शल्य, जाने। इस विधानसे जो लोग करतेहैं उनको द्रव्य, हड्डी, कोयला, शून्य स्थान अवश्य ज्ञात होता है। चउबोला। राम शरणको पुत्र नाम जगनाथ ह्मारो। वास फरीदावाद जौनपुर जिला विचारो॥ मूल ग्रन्थको पाइ अनूपम भाषा कीन्ह्यों। खेमराज वर सेठ बम्बई आज्ञा दीन्ह्यों ॥ दोहा । कार्तिक शुक्ला पूरणा, शुक्रवार सुख कन्द । संम्वतहै अनुवादको, रस सर ग्रह अरु चन्द ॥ इति अहिवलयचक्रभाषा समाप्ता । अथ लांगलचक्रम् ॥ लांगलं दंडिका यूकें योक्त्र द्वयसमन्वितम् ॥ दंडिकादि ____ लिखेद्भानि 'दिनेशाक्रांतभादितः ॥ 1 ॥ दंडिकाहलयूकानां द्विद्विस्थाने त्रिकं त्रिकम् ॥ योक्त्रयोः पंचके तत्र गणना चक्रलांगले ॥ 2 ॥ दंडिस्थे तु गवां हानिकस्थे स्वामिनो भयम् ॥ लक्ष्मीलागलयोक्त्रस्थे क्षेत्रारंभदिनक्षके ॥ 3 ॥ अथ लांगलचक्रम् । लांगलमिति यूकं युगकाष्ठं यो वृषावबोधकं काष्ठम् ॥ 1 ॥ दंडिकोत ॥ 2 ॥ 3 ॥ 1-1956 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #170
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (161) द्वितीयलांगलचक्रम् ॥ अथ द्वितीयलांगलचक्रम् ॥ त्रिकं त्रिकं त्रिकं पंच त्रिकं पंच त्रिकं त्रिक्म्॥suuryaadidinnksstrmshubhN च शुभं क्रमात् ॥ 1 ॥ अन्यच्च ॥ रामरामगुणाः पंच रामपंचगुणा गुन्नाः॥विज्ञ्येय्ण् लांगल चक्र अशुभं शुभमुच्यते ॥ 2 ॥ इति लांगलचक्राणि ॥ अथ द्वितीयलांगलम् । त्रिकमिति ॥ 1 / 2 ॥ इति लांगलचक्राणि । सूर्यभादुरगः स्थाप्यस्त्रिनाड्येकांतरः क्रमात् ॥ मुखे त्रीणि गले त्रीणि भानि द्वादश चोदरे ॥ 1 ॥ पुच्छे तुर्य बहिः पंच दिनभाच्च फलं वदेत् ॥ वदने कृकले विद्याद्गलकेंगारकस्तथा ॥ 2 ॥ उदरे धान्यवृद्धिश्च पुच्छे धान्यक्षयो मतः ॥ इति रोगभयं बाह्ये चक्रे बीजोप्तिसंज्ञके ॥ 3 ॥ इति बीजाप्तिचक्रम् ॥ बीजोप्तिचक्रम् । सूर्यभादिति ॥ 1 ॥ 2 ॥ 3 // इति बीजोतिचक्रम् । बीजोतिफणिचक्रम् ॥ न अमगेनुअरियानपणापमानमालपणापरे अथान्यप्रकारे फणिचक्रम् ॥ बीजोतिचक्रम् ॥ ग्रंथान्तरेपि ॥ राहुभादष्टमं यावत्सूर्यभूपनखानि च ॥ बीजोतिं वर्जयेत्तासां पुच्छस्यापि चतुष्टयम् ॥ 1 ॥ मूर्ध्नि त्रीण गले त्रयं च जठरे धिष्ण्यानि च द्वादश स्यात्पुच्छे च चतुष्टयं बहिरथो भानां स्थितं पंचकम् ॥ सिकं कजलमन्नवृद्धिमधिकं निस्तंडुलानि क्रमास्यादीतिप्रभवं भयं च फणितो बीजोप्तिकालेभात् ॥ 2 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #171
--------------------------------------------------------------------------
________________ ( 162 ) नरपतिजयचर्या अन्यग्रंथेपि ॥ राहुस्थिते तु नक्षत्रं गण्यते च विलागमैः ॥ राहुक्रांति विजानीयात्सर्वबीजानि वापयेत् ॥ 3 ॥ इति बीजोतिफणिचक्रम् ॥ ग्रंथांतरे । राहुभादिति ॥ 1 ॥ 2 ॥ 3 // इति बीजोप्तिफणिचक्रम् ॥ वृषभचक्रम् । 1 शीर्षे स्यान्मृति इति pA0 / वृषचकं वृषाकारं सर्वावयवसंयुतम् ॥ लिखित्वा विन्यसेद्भानि वृषनामर्क्षपूर्वकम् ॥ 1 ॥ मुखाक्षिकर्णशीर्षेषु श्रृंगे स्कंधे द्विकं द्विकम् ॥ 2 ॥ 2 ॥ हलप्रवाहबी जोतिप्रारंभादि दिनक्षैके ॥ यत्रांसे संस्थितश्चंद्रस्तस्माद्वक्ष्ये शुभाशुभम् ॥ 3 ॥ हानिर्वऋगते सुखानि नयने कर्णे तु भिक्षाटनं शीर्षे स्यांद्धृतिरत्र श्रृंगयुगुले स्कंध - स्थिते shobhnm॥पृस्स्त्थे राजभयं च पुच्छभगते पादे भ्रमं हृत्सुखं चैवं चंद्रभजं फलं प्रकटितं चक्रे वृषाख्ये नृणाम् ॥ 4 ॥ अन्यप्रकारेण वृषभचक्रं वास्तुप्रकरणे कथितम् ॥ वृषवास्तुं प्रवक्ष्यामि यत्रादावुत्तमं स्मृतम् ॥ यस्मिन्धिष्ण्ये स्थिते चंद्रे तत्रादौ त्रीणि चास्यके ॥ 5 ॥ क्रमाच्चत्वारि धिष्ण्यानि वृषस्य पूर्वपादयोः ॥ चत्वारि वामपादे च दक्षिणे च च्तुस्स्त्त्य्म्॥6॥ ऋक्षाणां च त्रयं पुच्छे चतुष्के पश्चिमांत्रयोः ॥ शिरसि त्रीणि पृष्ठे च विन्यसेत्रीणि पूर्व्व्त्॥7॥ मुखे च स्वामिनो मृत्युरुद्वासं पूर्वपा Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् त्रीणि पृष्ठे त्रिकं पुच्छे द्वे द्वे पादोदरे न्यसेत् www.umaragyanbhandar.com
Page #172
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। दयोःवामपादे दरिद्रं स्यादक्षिणे च ध्नाग्म्ः|दारोग्व्याधिभ्य्ण् पुच्छे स्थिरः pshcimpaadyo|मूर्ध्नि पृष्ठे श्रियं विद्यात् फलं वृषभवास्तुके ॥ 9 ॥ देवागारग्रहस्तंभे प्रतिष्ठादौ विधीयते ॥ अन्यकार्ये विधातव्यं संप्रोक्तं पूर्व्सूरिभिः॥ 10 ॥ इति वृषभचक्रम् ॥ बीजोप्तिवृषचक्रम् । वृषचक्रमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // 8 // // 9 // 10 // इति वृषभचक्रम् ॥ ॥ कल shvRssbhc0॥ मुखैकं दिक्ष चत्वारि गर्भे चत्वारि चैव च ॥क्ण्त्थेत्रीन्न् गुदे त्रीणिरव्यादि स्थापयेत् क्रमात् ॥ 1 ॥ मुखैकं स्वा मिनो घातं पूर्व उद्वासनं भवेत् ॥ . दक्षिणे चार्थलाभश्च पश्चिमे संततिर्भ वेत् ॥ 2 ॥ उत्तरे कलहं विद्याद्गर्भे गर्भो विनश्यति ॥ कंठे च श्रियमा नोति गुदे रोगे मृतिभवेत् ॥ 3 ॥ इति कलशवृषभचक्रम् ॥ वृषभवास्तुचक्रञ्च ॥ अथ कलशवृषभचक्रम् ॥ मुखै कमिति ॥ 1 ॥ 23 ॥ इति कलशवृषभचक्रम् । अथ सप्तनाडीचक्रम् ॥ अथातः अथ सप्तनाडीचक्रम् । संप्रवक्ष्यामि यच्चक्र सप्तनाडि। कृ. वि । 'नु । भ शनि चंडनाडी । कम् ॥ यस्य विज्ञानमात्रेण |रो । स्वा । ज्ये । अ । सूर्य । वातनाडी । वृष्टिं जानंति साधकाः ॥ 1 ॥ मृ । चि मू । रे भौम । दहननाडी कृत्तिकादि लिखेगानि साभिआहौ । बृह. सौम्यनाडी जितिक्रमेण च ॥ सप्तनाडी पू शक नीरनाडी । व्यधस्तत्र कर्तव्यः पन्नगाकृपु । पू अश बुध जलनाडी तिः ॥ 2 ॥ ताराचतुष्कश्ले । म ॥ | | चन्द्र अमृतनाडी वेधेन नाडिकैका प्रजायते । / तेषां नामान्यहं वक्ष्ये तथा चैव फलानि ca ॥ 3 ॥ u ba u / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #173
--------------------------------------------------------------------------
________________ (164) नरपतिजयचर्याकृत्तिका च विशाखा च मैत्राख्यं भरणी तथा ॥ उर्जाद्या शनिनाडी स्याञ्चंद्रनाडयभिधीयते ॥ 4॥रोहिन्नी स्वातिज्येष्ठाश्विद्वितीया नाडिका मता ॥ आदित्यप्रभवा नाडी वायुनाडी तथैव च ॥ 5 ॥ सौम्यं चित्रा तथा मूलं पौष्णमृक्षं चतुर्थकम् ॥ तृतीयांगारका नाडी दहनाख्या तथैव च ॥ 6 ॥ रौद्रं हस्तं तथा पूर्वाषाढा भाद्रा तथोत्तरा ॥ चतुर्थी जीवनाडी स्यात्सौम्यनाडी प्रकीर्तिता ॥ 7 ॥ पुनर्वसूत्तराफल्गुन्युत्तराषाढतारकाः ॥ पूर्वाभाद्रा च शुक्राख्या पंचमी नीरनाडिका ॥ 8 ॥ पुण्यक्ष फल्गुनीपूर्वा अभिजिच्छततारका ॥ षष्ठी नाडी च विज्ञेया बुधस्य जलनाडिका ॥ 9 ॥ आश्लेषाक्षं मघाकर्णधनिष्ठा च तथैव च ॥ अमृताख्या हि विज्ञेया सप्तमी चंद्रनाडिका ॥ 10 ॥ मध्यमार्गे स्थिता सौम्या नाडी तस्यायपृष्ठतः ॥ सौम्ययाम्यगतं ज्ञेयं नाडिकानां त्रिकंत्रिकम् ॥ 11 ॥क्रूरा याम्यगता नाडयः सौम्याः सौम्यदिगाश्रिताः ॥ मध्यनाडी च मध्यस्था ग्रहरूपफलप्रदा ॥ 12 ॥ एकनाडी गताब्दाया ग्रहाः क्रूराः शुभा यदि ॥ ततो नाडीफलं वाच्यं शुभं वा यदि वाशुभम् ॥ 13 ॥ ग्रहाः कुर्युर्महावातं gtaashcNddaakhynaaddikaa|| वायुनाडी गता वायुं ध्न्याम्तिदाह्काः॥14॥ सौम्यनाडी गता मध्या नीरस्था मेघ्वाह्काः॥ जलायां वृष्टिदश्चंद्रोनाडिकाश्चातिवृष्टिदाः ॥ 15 ॥ अथ सप्तनाडीचक्रम् ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // 8 // 9 // 10 // मध्यमाति ॥ सप्तनाडीचक्रव्याजेन ग्रहाणां सप्तमार्गाः सौम्ययाम्याः सप्तमार्गाणां मध्ये मध्यस्था जीवनाडी सौम्या तस्याग्रे त्रिनाडीपंथानः सौम्याः उत्तरमार्गाः सौम्यनाडीपृष्ठे याम्य्मार्ग्स्त्रिनाद्दिक्ः॥11॥त्त्र् स्थानं ग्रहाणां फलमाह । क्रूरायाम्यगता इति ॥12॥13॥प्र्थ्म्तो दक्षिणमार्गगतानां ग्रहाणां फ्ल्माः॥ग्र्हाइति च्ण्द्दाख्य्नाद्दिग्ल्। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #174
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 165 ) शुभाशुभा द्वित्र्याद्या महावातं कुर्युः उत्पातरूपं वायुं कुर्युः । उत्थितांतकाः पर्वताग्रवृक्षप्राकारादुत्थितानामुन्मूलनकरा वाता भवति वायुनाडीगताः रविनाडीगता ग्रहा वायुमात्रम् । द्वयादिभिः प्रचंडो वायुः । दहननाडीगता वाता दाहं कुर्वेति खरतररविरश्मिभिः सस्यानि शुष्यंति दहना भौमनाडी ॥ 14 ॥ सौम्यनाडीस्थिता ग्रहा मध्यफलदाः शुभा नातिशुभं पापा नातिपापं पापा नातिवायुं कुर्वेति नाति दाहम् । नीरनाडीगता शुभाशुभा मेघवाहका भवंति मेघावृतं व्योम भवति दुर्दिनमित्यर्थः । जलनाडीगता शुभाशुभं जलं प्रयच्छंति । अमृताख्यानाडीगता अतिजलम् । सप्तनाडीफलानि चंद्रयोगे सति बोद्धव्यानि ॥ 15 ॥ एकोप्येतत्फलं दत्ते स्वनाडीसंस्थितो ग्रहः ॥ सुभूतः सर्वनाडीस्थो दत्ते नाड्युद्भवं फलम् ॥ 16 ॥ प्रावृङ्काले समायाते रौद्रऋक्षगते वौ ॥ नाडीवेधसमायोगे जलयोगं वदाम्यहम् ॥ 17 ॥ यत्र नाडीस्थितश्चंद्रस्तत्रस्थाः खेचरा यदि ॥ क्रूरसौम्यविमिश्राश्च तदिने वृष्टिरुत्तमा ॥ 18 ॥ एकऋक्षसमायोगो जायते यदि खेचरैः ॥ तत्र काले महावृष्टिर्यावत्तस्यांशके शशी ॥ 19 ॥ केवलैः सौम्य - पापैर्वा ग्रहैर्विद्धो यदा शशी । तदातितुच्छं पानीयं दुर्दिनं तु भवे ध्रुवम् ॥ 20 ॥ यस्य ग्रहस्य नाडीस्थश्चंद्रमास्तद्ग्रहेण चेत् ॥ दृष्टो युक्तः करोत्यभो यदि क्षीणो न जायते ॥ 21 ॥ एकोपीति । एकोपि स्वस्वनाडीगतः स्वनाडीसमफलं करोति । यथा शनिः स्वनाडिस्थः कृत्तिका च विशाखा च मैत्राख्यं भरणी तथेत्यत्रादिस्वनाडीस्थचंडाख्यनाऽडिस्थश्चंडं प्रचंडं वायुं करोति । एवं सूर्यः स्वनांडीस्थो वायुं करोति । भौमः स्वनास्त्रि दाहं करोति । जीवः स्वनाडीस्थो मध्यमः । नीरनाडीगतो शुक्रो नीरं करोति : बुध जलनाडीस्थ जलम् । चंद्रमा अमृतनाडीगतोमृतं जलं प्रयच्छति । एकोपि भौमः पुनः सर्वनाडीगतो सर्वफलं चंडाख्यादि करोति । एतावदर्थाः सर्वदैव चिंत्याः ॥ 16 ॥ अधुना आर्द्रादिगते खौ सप्तनाडीगते जलयोगान्वक्ष्ये । प्रावृट्कालेति ॥ 17 ॥ यत्र नाडीति । समचतुः कोष्ठस्थः नक्षत्राणां वेधः तेन यत्र कुत्रचित् चतुर्णां मध्ये ग्रहः स्थितः ग्रहेण चंद्रो विध्यते ॥ 18 ॥ एकऋक्षेति ॥ 19 ॥ केवलैरिति । सौम्यैरेव केवलैः पापैर्वा केवलैर्यदि शशी विध्यते तदा तद्दिने स्वल्पं तुच्छं पानीयं पतति परं मेघदुर्दिनं भवति ॥ 20 ॥ 21 ॥ पीयूषनाडिगश्चंद्रस्तत्र खेटाः शुभाशुभाः ॥ द्विचतुःपंच 1 त्रिचतुः ityapi pA0 / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #175
--------------------------------------------------------------------------
________________ (166) नरपतिजयचर्यापानीयं दिनान्येकत्रिसप्तकम् ॥ 22 ॥ एवं जलाख्यनाडिस्थे चंद्र मिश्रग्रहान्विते ॥ दिनाधं दिवसं पंचदिनानि जायते जलम् ॥23॥नीर्नाद्दिग्ते चंद्रे तत्रस्थैः पूर्ववद्ग्रहैः ॥ यामं दिनार्धक त्रीणि दिनानि जायते जलम् ॥ 24 ॥ अमृतादित्रये यत्र. भवंति सर्वखेचराः ॥ तत्र वृष्टिः क्रमाज्ञया धृत्यर्करसवासरैः ॥ 25 ॥ सौम्यनाडीगताः सर्वे वृष्टिदास्ते दिनत्रयम् ॥ शेषनाडयां महावातदुष्टवृष्टिप्रदा ग्रहाः ॥ 26 ॥ निर्जला जलदा नाडी भवेद्योगे शुभाधिके ॥ क्रूराधिकसमायोगे जलदोप्यंबुदाहकः ॥ 27 ॥ याम्यनाडीस्थिताः क्रूरा अनावृष्टिप्रसूचकाः ॥shubhyuktaa जलांशस्थास्तेऽतिवृष्टिप्रदा ग्रहाः ॥ 28 ॥ एकनाडीसमारूढौ चंद्रमाधरणीसुतौ ॥ यदि तत्र भवेजीवस्तदैकार्णविता मही ॥ 29 ॥ बुधशुक्रौ यदैकत्र गुरुणा च समन्वितौ ॥ चंद्रयोगे तदा काले जायते वृष्टिरुत्तमा ॥ 30 ॥ जलयोगे समायाते तदा चंद्रसितौ ग्रहो ॥ रैदृष्टौ युतौ वापि तदा मेघोल्पवृष्टिदः ॥ 31 ॥ उदयास्तमये मार्गे वक्रयुक्त च संक्रमे ॥ जलनाडीगताः खेटा महावृष्टिप्रदायकाः ॥ 32 ॥ ब्रजति यदि कुजः पतङ्गमार्गे घट इव भिन्नतले जलं ददाति ॥ यदि भवति च भास्कराग्रगामी प्रलयघनानपि शोषितुं समर्थः ॥ 33 ॥ इति श्रीयामलीयस्वरोदये सप्तनाडीचक्रम् ॥ पीयूषोत । प्रावृषि काले अमृताख्यनाडीगतश्चंद्रः आश्लेषामघाश्रवणधनिष्ठागतः पुनस्तत्रैव नाडयां शुभाशुभमिश्रिता ग्रहा भवति तदा पानीयं भवति । कतिदिनानि पानीयं भवति तत्रायं विधिः । द्विचतुः पंचपानीयं शुभाशुभाभ्यां पीयूषनाडीगश्चंद्रो युक्तो वेधितः द्वादशारचक्रे दृष्टश्च तदा दिनद्वयेन पानीयं भवति । तत्र चतुर्भिर्घहै: पापद्वयशुभद्रयैः एवं चतुर्भिग्रंयुक्तो वेधितश्च पीयूषनाडीगतस्तदा चतुर्दिनानिव्याप्य पानीयम् । यदापंचभिःशुभपापैस्तदा पंचदिनानि व्याप्य पानीय्म्|athaiknksstrgtshcNdrH एकदिनवर्षणं युक्तमेतत् । द्विचतुःपंचपानीयमिति कथं संपद्यते । तत्रोच्यते । प्रावृद्धकाले अयं वर्षणयोगः यदा एवंविधो योगश्चंद्राद्भवति द्वि 2 चतुः4 पंचभि 5 ग्रेहेर्यथासंख्यं द्विदिनं चतुर्दिनं पंचदिनानि पानीयमिति योग्यम् ॥ 22 ॥ योगांतरमाह । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #176
--------------------------------------------------------------------------
________________ समुद्र ज्य्ल्क्स्स्मीत्तीकास्मेता। (167) एवमिति । अत्रापि ग्रहयोगः पूर्ववत् व्याख्यानं च ॥ 23 ॥ पुनयोगांतरमाह । नीरनाडांगतोत । कियत्कालं भवति तत्रस्थैः पूर्ववग्रहैः यामं 1 दिनार्दकं 30 त्रीणि दिनानि च जलं पतेत् । अत्रापि द्विचतुः 4 पंचभिः 5 ग्रहैः पूर्ववदुक्तदृष्टवेधितः यथासंख्यं यामकं दिनार्धे 30 त्रीणि दिनानि पानीयपतनं भवेदिति ॥ 24 ॥ योगांतरमाह । अमृतादीति । अमृतानाडीषु चेत्सर्वग्रहा भवन्ति तदा चन्द्रयोगदिनादारभ्याष्टादशदिनानि वर्षति ॥ जलाख्यासु चेद्ग्रहाः सर्वे तदा द्वादशादिनान वृष्टिः । नरिनाडीषु सर्वे स्थितास्तदा षडदिनानि व्याप्य वृस्स्त्तिर्भ्व्ति। परं चन्द्रयोगादारभ्य अत्राभ्यंतरे यदा तु नाड्यां चन्द्रयोगस्तदा बहुधारया जलं पतति ॥ 25 ॥ पुनयोगांतरमाह ॥ सौम्यनाडीत ॥ 26 ॥ 27 ॥ 28 // 29 // 30 // 31 // 32 // // 33 // इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां सप्तनाडीचक्रम् ॥ ॥smudrckrm // atha samudracakram // कृत्तिका दिलिखेच्चक्रं मेषसंक्रांतिवापर्वत संधि पर्वत स्र्ः॥ दिनऋक्षं भवेद्यत्र तत्र तट2 संधि वृष्टिफलाफलम् ॥ 1 ॥ अतिसमुद्र 2 समुद्र 2 वृष्टिः समुद्रे च तटे वृष्टिस्तु. संधि 2 शोभना ॥ संधिश्च खंडवृष्टिपर्वत तट सांधे पर्वत । 1 | श्च अनावृष्टिर्न पर्वते ॥ 2 ॥ इति समुद्रचक्रम् ॥ आर्द्रादिदशस्त्रीणां च विशाखात्री नपुंसके ॥ मूलाचतुर्दशे पुंसां नक्षत्रे फलमीदृशम् ॥1॥स्त्रीपुन्न् वर्षते मेघा बहुवातस्त्रीनपुंसकस्त्रिईयोगे बहुशीतं च पुंयोगे बहुदाहकम् ॥ 2 ॥ इति स्त्रीपुंयोगः ॥ ऋक्षप्रवेशे यदि भार्गवश्च चंद्रे त्रिकोणे यदि केंद्रगे वा ॥ जलालयस्थे भृगुजे क्षितौ युतौ संपूर्णमेघा जलदा भवंति ॥ 1 ॥ मत्स्यः कुलीरे मकरे बहूदकं कुंभे वृषे चापजलार्धमात्रम् ॥ अली च तौली जलसंज्ञमाहुः सिंहादिशेषा अजला भवंति ॥ 2 ॥ कृत्तिकादित्रयं ऋक्षमारुद्रात्पंचभिः सह ॥ पूर्वाषाढाचतुष्कं च पूर्वाभाद्रपदांतिमे ॥ 3 ॥ इत्येषां चंद्रनक्षत्रं शेषं सूर्यस्य उच्यते ॥ सूर्ये सूर्ये भवेद्वायुश्चंद्रे चंद्रे न वर्षति ॥ 4 ॥ चंद्रसूर्यो भवेद्योगस्तदा व्र्स्स्तिमाध्व्ः॥ 5॥इति च्ण्द्र्सूर्य्योग्ः। तट2 samudra Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #177
--------------------------------------------------------------------------
________________ (168) नरपतिजयचर्याअथ समुद्रचक्रम् ॥ कृत्तिकादीति ॥ 1 ॥ 2 ॥ इति समुद्रचक्रम् ॥ अथ स्त्रीपुंयोगः ॥ आआदीति ॥ 1 ॥ 2 ॥ इति स्त्रीपुंयोगः ॥ अथ चन्द्रसूर्ययोगः ॥ ऋक्षप्रवेशति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // इति च्न्द्र्सूर्य्योग्ः॥ स्वातीपयोत्तरा रौद्रे प्रजापत्युत्तरासु च ॥ यावत्तिष्ठति भूमीजस्तावदेव न व्र्स्स्ति॥1॥ त्द्नुग्र्ह्योग्ः॥इण्दौ शनौ गिरीसंस्थौ भानुवर्वा भूमिन्ण्द्न्ः॥ शिशोरिवायुर्वा वर्ष भूलोके भूतिदं भवेत् ॥ 2 ॥ कनकं पुरतो गच्छेद्भानुभार्गवयोरपि ॥ तुषारवर्षः पर्जन्यो वर्षेदुः खंडमंडलम् ॥ 3 ॥ जलराशिस्थिते चंद्रे जामित्रे नवमे तथा ॥ अर्कसूनुश्च भौमश्च अतिवृष्टिं च मुंचति ॥ 4 ॥kujjnyaurvijshcaiv शुक्रस्याग्रे सदा यदि ॥ शुद्धोतिवायुद्धभिक्षं जलनाशकरस्तथा ॥5॥प्र्वृस्स्त्तीदुसित्ः सप्तरराशिगः shubhviikssitH॥ मंदत्रिकोणसतस्थो अथवा दृष्टिकृद्भवेत् ॥ भृगोः सुते प्रवृष्टिश्च शीतरश्मीतर स्थितः ॥ 6 ॥ सौम्ये विशेषेण पतंगपुत्रायदि त्रिकोणे यदि केंद्रगे वा ॥ जलालयस्थे भृगुजेक्षिते वा मेघाश्च संपूर्णजला भ्व्ति॥7॥ गरौ सिते च जामित्रे सितादाद्गुराव्पि॥जामित्रों ग्रहाःसर्वे अनावृष्टिर्भवेत्तदा ॥ 8 ॥ अत्र च-वृष्टिः शीतकरो भृगुपुत्रात्समराशिगतः शुभदृष्टः ॥ सूर्यसुतान्नवपंचमगो वा सप्तमगश्व जलागमनाय ॥ 9 ॥ पूर्व स्वातीत्रये भानौ पश्चिमे पितृपं. चकम् ॥ अनावृष्टिविजानीयाद्विपरीते प्रवर्षणम् ॥ 10 ॥ पुरोंगारमनावृष्टिः पुरा शुक्रप्रवर्षणम् ॥ पुरो देवगुरौ वह्निः पुरा सौम्योथवानिलः ॥ 11 ॥ ज्येष्ठमासि सिते पक्षे रौद्रादिदशतारकाः ॥ सजला निर्जला ज्ञेया निर्जला सजला भवेत् ॥ 12 ॥ इति ज्येष्ठमासे प्रतिपदाफलम् ॥ ज्येष्ठप्रतिपदाफलम् ॥ स्वातीति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // 8 // // 9 // 10 // 11 // 12 // इति ज्येष्ठप्रतिपदाफलम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #178
--------------------------------------------------------------------------
________________ जयलक्ष्मी टीकासमेता । ( 169 ) आदित्ये बहुवातं च भूमिजे शत्रुपीडनम् ॥ बुधे चैव तु दुर्भिक्षं शनिवारे महद्भयम् ॥ 1 ॥ सोमे शुक्रे गुरौ वापि सुभिक्षं जायते ध्रुवम् ॥ उदयं भार्गवे चैत्रे वज्रिराजव्यवस्थिते ॥ 2 ॥ वैशाखे च भवेन्नाशो सर्वनाशं चतुष्पदम् ॥ ज्येष्ठे च सजला पृथ्वी आषाढे जलशोषके ॥ 3 ॥ श्रावणे कम्पिता भूमौ धनधान्यं नभस्यके ॥ आश्विने कार्तिके मार्गे सहितं च प्रवर्तते ॥ 4 ॥ पौषे चैव तथा माघे राष्ट्रभंग विनिर्दिशेत् ॥ फाल्गुने अल्पवृष्टिश्च उदयास्तं भृगोः फलम् ॥ 5 ॥ इति उदयास्तफलानि ॥ उदयास्तफलम् ॥ आदित्येति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // उदयास्तफलानि शुक्रद्वाराणि ॥ भरण्याष्टम्यऋक्षाणि मेघद्वारं प्रकीर्तितम् ॥ प्रभूतं वर्षते मेघः सुभिक्षं जायते ध्रुवम् ॥ 1 ॥ मघादि पञ्च ऋक्षाणि वायुद्वार प्रकीर्तितम् ॥ उन्नता चैव मेघाश्च न वर्षन्ति कदाचन ॥ 2 ॥ स्वात्यादित्रीणि ऋक्षाणि धर्मद्वारं प्रकीर्तितम् ॥ सुभिक्षं क्षेममारोग्यं बहुवृष्टिश्च जायते ॥ 3 ॥ ज्येष्ठादि पञ्चऋक्षाणि रेतद्वारं प्रकीर्तितम् ॥ उन्नता अल्पमेघाश्च अल्पसौम्यञ्च जायते ॥ 4 ॥ धनिष्ठादिषडृक्षाणि हेमद्वारं प्रकीर्तितम् ॥ सुभिक्षं जायते सर्व मेघा वर्षति तु ध्रुवम् ॥ 5 ॥ इति स्वरोदये शक्रद्वाराणि ॥ भरणीति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // इति शुक्रद्वाराणि ॥ अतिवातं च निर्वातमत्युष्णं शीतशीतलम् ॥अत्यभ्रं च निरभ्रं च षड्विधं मेघलक्षणम् ॥ 1 ॥ यावत् काकोदरा मेघा यावत्सर्यः शशीसमः ॥ यावन्नैरृतिको वायुस्तावद्देवो न वर्षति ॥ 2 ॥ चित्रास्वातिविशाखासु श्रवणेति जलं तथा ॥ तदा तुल्यादिकं कृत्वा नदीतीरे उपासनात् ॥ 3 ॥ श्रवणे स्वातिपञ्चम्यामस्तं याति दिवाकरः । अवृष्टिर्यदि पर्जन्यो जलसादपि सर्वथा ॥ 4 ॥ उदयं सोमजो याति चास्तं याति भृगोः सतः ॥ श्रावणे चैत्रमासे tu Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #179
--------------------------------------------------------------------------
________________ दंश । ओम् (170) नरपतिजयचर्यातत्र पातं च दुर्लभम् ॥ 5 ॥ उत्तरा पूर्वसस्या च परसस्या च रेवती ॥ अश्विनी सर्वसस्या च यदि वर्षति कृत्तिका ॥ 6 ॥ रेवती तोयनाशाय धान्यनाशाय चाश्विनी ॥ भरणी सर्वनाशाय यदि वर्षति कृत्तिका ॥ 7 ॥ स्वाती ज्येष्ठा मघार्दा च रोहिण्युत्तरमेवच ॥ भूमिजस्तत्र चायाति ह्यनावृष्टिकरः स्मृतः ॥ 8 ॥ इति वृष्टिलक्षणम् ॥ वृष्टिलक्षणम् ॥ अति वातमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // 8 // इति वृष्टिलक्षणम् ॥ अथ कालदंष्ट्राचक्रम् ॥ अथ कालदंष्ट्राचक्रम् ॥ नवोर्ध्वगानि dhiSNyACH1011 12 13(15) 15 16 1718 नि नवतिर्यग्गतानि c। अधोगतानि धिष्ण्यानि नव चैवं विनिर्दिशेत् ॥ 1 ॥ चतुर्नाडी. गतो वेधो मध्ये ऋक्षत्रयोज्झितः ॥ सर्पाका रस्य चक्रस्य कालचक्र प्रजायते ॥ 2 ॥ त्रीणि मध्यगतणि तानि कालमुखानि तु ॥ कोणस्थिते च द्वे धिष्ण्ये ते च दंष्ट्राद्वयं मतम् ॥ 3 ॥ दिनक्षमादितः कृत्वा नामः यत्र स्ण्स्थित्म्॥ मुखदंष्ट्रागते मृत्युः शुभमन्यत्र संस्थिते ॥ 4 ॥ ज्वारते नष्टदष्टे च विवाहे विग्रहे रणे ॥ कालदंष्ट्रास्यगे मृत्युमर्के तु महद्भयम् ॥ 5 ॥ इति कालदंष्ट्राचक्रम् ॥ 1कालदंष्ट्रास्यगं नाम यस्य तस्य महद्भयम् । इत्यपि पाठः ॥ 6)m c R Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #180
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (171) अथ कालदंष्ट्राचक्रम् ॥ नवोर्ध्वगानीति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // इति कालदंष्ट्राचक्रम् । सूर्यफणिचक्रम् । " अभेकेरोमापुइपुलेमपूर्वहिदिसाविअज्येमपूरमधीपूरै अथ सूर्यफणिचक्रम् ॥ सप्तविंशति भान्यत्र पंक्तियुक्ता क्रमेण c॥ व्यंतरे व्यंतरे वेधः फणिचक्रं त्रिनाडिकम् ॥ 1 ॥ यत्र ऋक्षे स्थितो भानुस्तदादौ गणयेद्बुधः ॥ नाम ऋक्षं स्थितं यत्र ज्ञेयं तत्र shubhaashubhm॥2||कुर्यान्मृत्युण् च रोगं च नाडीवेधगतं नृन्नाम्॥ वर्जयेत्सर्वकार्येषु युद्धकाले विशेषतः ॥ 3 ॥ निर्वेधकक्षमध्यस्थं यस्य नाम प्रजायते ॥ सिध्यंति सवकाणि संग्रामे विजयी भवेत् ॥ 4 ॥ इति यामले खरोदये सूर्यफणिचक्रम् ॥ मूर्यफणिचक्रम् । सप्तविंशतीति ॥ 1 ॥ 2 ॥ 3 // 4 ||इति सूर्यफणिचक्रम् ॥ atha cndrmnnickrm| ma cndrmnnickrm||suurye फणीश्वरे चक्रे यदुक्तं च shubhaashubhm|च्ण्द्रादौ तत्फलं सर्व ज्ञेयं चंद्रफणीश्वरे ॥ 1 ॥ यदीदुर्जन्मनक्षत्रमेकनाड्यां स्थितं भवेत् ॥ तदोसौ जायते मृत्युः कालज्ञानेन भाषितम् ॥ 2 ॥ इति चंद्रफणीश्वरचक्रम् ॥ चंद्रमणिचक्रम् । सूर्यति ॥ 1 ॥ 2 ॥ इति चंद्रफणिचक्रम् ॥ 1 इत सैन्यविनायक ityapi paa0| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #181
--------------------------------------------------------------------------
________________ For bi m / -- - -- - (172) nrptijycryaa|| kavicakram // हीनसैन्यः सदा स्थायी यायी सैन्याधिकः स्दा॥ अबलस्य बलोपायं वक्ष्येहं कविसंगरे ॥ 1 ॥ प्रयाणे चोत्प्रयाणे च निमृ-A-u शीथे मृगयां गते ॥ शौभ अरे उ ह चि स्वाविद कार्ते व्यसने प्राप्ते हीने सैन्ये विनायके ॥ 2 ॥ अष्टधा कविकालस्तु कथितो दुर्बले नृपे ॥ इह ने युद्धं प्रकुर्वीत जयतीह न संशयः ॥ 3 ॥ कविः शिखी पिंगलिका कपोत्यात्प्रवेशने ॥ युद्धार्णवात्तु निर्याणे उल्लेकी धकरी बकी ॥ 4 ॥ कवियुद्धे यत्र धिष्ण्ये तदग्रः त्रिपावकः ॥ तदा भवेन्मार्गगमो मार्गरोधस्तु पृष्ठके ॥ 5 ॥ जीववारेऽर्कभे शिख्यां समयुद्धम्प्रजायते ॥ स्वात्यां चार्केह्नि पिंगल्यां यायिनो वह्निजं भयम् ॥ 6 ॥ पुनर्वसौ भौमदिने कपोत्यां यायिनो मृतिः॥युद्धार्न्न्वायां मन्देह्नि वह्निभे म्रियते गमी ॥ 7 ॥ वैश्वे चन्द्रह्नि चोल्लेख्यां हयं त्यक्त्वा बजेद्गमी ॥ धकटयां वारुणे ज्ञेति yAyinassainyayoma'tiH // 8 // बक्यां पुष्ये भृगुदिने यायी बन्धमवाप्नुयात् ॥ सदोषामपि नि. दोषामुल्लेखी वर्जयेत्कवौ ॥ 9 ॥ उदयास्तो खरौ येषां जन्मस्थः सप्तमो विधुः॥थिने ते भटाः सर्वे वर्जनीयाः कवौ रणे ॥ 10 ॥ जन्मस्थः सप्तमश्चन्द्रः पञ्चमो नवमोपि वा ॥ पुरस्य पुरनाथस्य तत्काले bhNgmaadishet॥11||cturstrN त्रिनाडीकं कविचक्रं लिखेद्भुवि॥prveshnigm भानि स्थानधिष्ण्यादि विन्य्सेत्॥12॥य्दि नामोज्झिते स्थाने शत्रुसैन्यं व्यवस्थितम् ॥ तत्र चक्रं समालेख्यं सेनाध्यक्षःपूर्वकम् ॥ 13 ॥ त्रीणित्रीण प्रवेशे च ईशादौ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #182
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (173) विदिशि क्रमात् ॥ निर्गमे च चतुष्कं च पूर्वाशादिक्रमेण च ॥ 14 ॥ ईशादौ बाह्यतो मध्यं मध्याबाह्यं तु पूर्वतः ॥ प्रवेशो बाह्यतः कोणे मध्यादिक्ष विपर्ययः ॥ 15 ॥ सौम्याः क्रूरग्रहास्तत्र प्रवेशे निगम तथा ॥ वक्रातिचारगत्या च ज्ञात्वा कविरणं कुरु ॥ 16 ॥ जीवपक्षे स्थिते चन्द्र अकुलः prveshke॥ यानं कविरणे प्रोक्तं ज्ञात्वा प्रावेश निर्गमौ ॥ 17 ॥ उदितास्तस्वरो येषां जन्मऋळंदुसंभवः ॥ तदिने ते भटाः सर्वे वर्जनीयाः कवौ रणे ॥ 18 ॥ क्रूरे शीघ्र प्रवेशक्ष यत्र तत्र विशेद्रणम् ॥ वक्रस्ते निर्गमे सौम्ये तदिशानिर्गमं कुरु ॥ 19 ॥ प्रवेशः प्रवेशं च निर्गमे निर्गमस्तथा ॥ भूबलं पृष्ठतः कृत्वा प्रोक्तः कविरणे जयः ॥ 20 ॥ इति कविचक्रम् ॥ ___ अथ कविचक्रम् । हीनसैन्य इति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // सौम्या इति । / सौम्या वक्राः प्रवेशे क्रूरातिचारगाः निर्गमे इत्य्र्थ्ः॥ 8 ॥ 9 ॥ 10 // 11 // प्रवेशसं इति ॥ वामे वक्रिणि पापे वा पृष्ठे वापि जयो र्न्ने। क्रूरे पृष्ठे जयो युद्ध इत्यादि वक्ष्यमाणभूबलम् ॥ 12 ॥ 13 ॥ 14-20 // इति कविचक्रम् । ॥ खलकोटचक्रम् ॥ / खलकोटचक्रम् ॥ sh6|1135 कृरो mR A pupu A4 7 / 6 / 5 / 4 / 3 / 2 / 1 28mA - re 10 444444 11 25 ha 13 / 7 / 2 / 126 '24ci 23vA dha14 23vi 15/16/17/18 / 19/202 zraa u pU mU jye a 3 / 8 / 13 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #183
--------------------------------------------------------------------------
________________ ( 174 ) नरपतिजयचर्या - अथ ख्ल्च्क्र्म्। चतुरस्रं चतुर्द्वारं खलचक्रे लिखेद्बुधः ॥ नंदादितिक्षयो न्यस्य पूर्वद्वारक्रमेण च ॥ 1 ॥ पूर्वाशादिचतुष्केषु सप्तसप्तक्रमेण च ॥ कृत्तिकादि लिखेन्मध्ये खले भान्यष्टविंशतिः ॥ 2 ॥ शनि चंद्रौ कुजः सौम्यो भानुशुक्रौ गुरुस्त्म्ः॥ मध्ये बहिर्गता ज्ञेया अपसव्यदिशां क्रमात् ॥ 3 ॥ यद्दिने यद्दिशि स्युस्ते तिथिधिष्ण्यदिनाधिपः ॥ प्रवेशः खलकद्वारे कर्तव्यस्तद्दिशां सदा ॥ 4 ॥ खलकाभ्यन्तरे कालः शनि सूर्येज्य मंगलैः ॥ बुध शुक्रेदुभिर्बाह्ये स्थायी यायी क्रमाज्जयी ॥ 5 ॥ खलके मध्यनक्षत्रे यो ग्रहो यत्र संस्थितः ॥ तत्र स्थानगते चंद्रे फलं वक्ष्ये शुभाशुभम् ॥ 6 ॥ सूर्यस्थानगतः शरो म्रियते चन्द्रमिश्रिते ॥ भौमस्थाने महाक्रोधी बुधस्थाने महद्भयम् ॥ 7 ॥ गुरुस्थान मतिस्थैर्य भंगमायाति भार्गवे ॥ शनिस्थाने क्षतं युद्धं राहुस्थे मरणं ध्रुवम् ॥ 8 ॥ वक्रस्थाने भवेद्भगः शीघ्रस्थाने च धावति ॥ समाचारगते स्थायी क्षीणेन्दाववगूहति ॥ 9 ॥ क्रूरे पृष्ठे जयो युद्धे सौम्ये पृष्ठे पराजयः ॥ क्रूरे च सन्मखे मृत्युर्जयः सौम्येग्रसंस्थिते ॥ 10 ॥ योधयोः पृष्ठगाः क्रूरा उभयोर्मृत्युकारकाः ॥ सौम्याः सन्धिप्रदा युद्धे मिश्रामि फलप्रदाः ॥ 11 ॥ दिननक्षत्रमारभ्य त्रिभिः सुप्तो द्विशेषके ॥ शून्यैकशेषे ग्राह्यस्तु जागर्तीति विनिश्चितम् ॥ ॥ 12 ॥ इति श्रीब्रह्मयामले स्वरोदये षडंगेन नरपतिजयचर्यायां खलचक्रं समाप्तम् ॥ अथ खलचक्रम् ॥ चतुरस्त्रमिति ॥ 1 ॥ 2 ॥ 3 // यद्दिन इति ॥ मतांतरे सूर्यनक्षत्रादपसव्येन नक्षत्रन्यासः खले कपोतन्यायेन भटानां रणे प्रवेशः खलशब्दार्थोऽत्र ॥ 4 ॥ 5 ॥ 6 // 7 // 8 // अवगूहति आवृणोति ॥ 9 ॥ 10 ॥ 11 // 12 // इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां खलचक्रं समाप्तम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #184
--------------------------------------------------------------------------
________________ THU ज्य्ल्क्स्स्मीत्तीकास्मेता। (175) अथ समचतुरस्त्रादिको- ॥ समचतुरस्रकोटचक्रम् ॥ टचक्राणि ॥ अथातः संप्रवक्ष्यामि कोटयुद्धस्य निर्णयम् ॥ स्तोकारिः कुरुते यत्र भूरिसन्यपराभवम् ॥ 1 ॥ उभ अ हे यस्याश्रयबलादेव राज्यं कुर्वति भूतले ॥ विग्रहं चतुराशासु सीमास्थैः शत्रुभिः सह ॥2॥वा विषमं दुर्गमं घोरं चक्र भीरुभयावहम् ॥ कपिशीर्षस्तु शोभाढ्यं रौद्राट्टालकमंडितम् ॥ 3 ॥प्र्तोली यस्य काला स्यात्परिखा कालरूपिणी ॥ रणतूर्यकृताटोपं डिंकुलीयंत्रयंत्रितम् ॥ 4 ॥ मुशलैर्मुद्गरैः पाशैः कुंतख धनुःशरैः ॥ संयुतैः सुभटैः शूरैरिति दुर्ग समादिशेत् ॥ 5 ॥ दुर्गस्थो दुर्गमः शत्ररसाध्यो येन सिध्यति ॥ कोटचक्र प्रवक्ष्यामि विशेषादष्टधा पुनः ॥ 6 ॥ प्रथम मृन्मयं कोटं जलकोटं द्वितीय्क्म्॥ तृतीय ग्रामकोटं च चतुथ गिरिगह्वरम् ॥ 7 ॥ पंचमं गिरिकोटं च षष्ठं कोटं च डामरम् ॥ सप्तमं वक्रभूमिस्थं विषमाख्यं तथाष्टमम् ॥ 8 ॥ मृन्मये साधयेत् खंडिं जलस्थे ब्ण्ध्मोक्स्स्न्न्म्॥ग्राम्दुर्गेऽग्निदाह्ण् च प्रवेशं गहरे तथा ॥ 9 ॥ पर्वते स्थानभेदं च भूबलं भूपडामरे ॥ वक्राख्ये कवियोगं च विषमे स्थायियायिनाम् ॥ 10 ॥ अति दुर्ग कालकर्णं चक्रावर्त च टिंपुरम् ॥ तलावतं च पद्माख्यं यक्षभेदं शमाख्यकम् ॥ 11 ॥ एतन्नामाष्टकं ज्ञेयं वर्गाष्टकक्रमण च ॥ यस्य वर्गस्य यो भक्ष्यः सवर्गस्तस्य भंगदः ॥ 12 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #185
--------------------------------------------------------------------------
________________ (176) नरपतिजयचर्याअथ समचतुरस्रादिकोटचक्राणि । अथात इति ॥ 1 ॥ यस्याश्रयति ॥ यस्य दुर्गमस्याश्रयबलात् स्तोकारिः स्वल्पवलो राजा भूरिसैन्यपराभवं करोति । गजरथतुरंगपदातिसमृद्धवाहिनीपतिरपि पराभवं प्राप्नोति ॥ चतुर्दिक्षु सीमास्थै राजभिः सह यस्याश्रयबलाद्युद्धं करोति तस्य कोटस्य ग्रहणोपायं वक्ष्ये इति पर्यवसन्नार्थः ॥ 2 ॥ विषमामिति ॥ दुर्ग किं विशिष्टे विषमम् अधिराहावराहाभ्यामशक्यम् अत्युच्चत्वात् । अथवा विषमम् अतिकुत्तिल्म्|दुर्ग्म्ण् कुत्रापि खदिरवनाकर्णि कुत्रापि परिखा कालरूपिणी यत्र परिखायां नक्रादिजंतवो भीषणाकाराः kottishH। यत्र कोटविवरे बिलेशया: विषमफणिफणाफूत्कारैर्भीषयंति । एवं दुर्गमम् । यत्र दुर्गोपरि वानरशरीराणि बहुशः कल्पितानि तैः शोभितम् । कचित्पर्वशृंगाग्रमिवाष्टकशताकुलम् ॥ 3 ॥ प्रतोलाति । यस्य दुर्गस्य प्रतोलीजलनिर्गममार्गः काल इवाभाति । यस्य परिखा कालरूपिणी पर्वतान् कल्पांतपतितजलकृतमार्ग इव कालरूपिणी प्रिखा। संग्रामकरणाय कृतमाटो यत्र ॥ यस्योपरि चतुर्दिक्षु कोटिशः शरप्रक्षेपमार्गालंकृतकिरीटाकृतिपाषाणनिर्मितरणकरणमंडनमंडलानि शोभते । यदंतर्धानगता योद्धारो भटा युध्यन्ति तैः शोभितम् । पुनर्डिंकुलीयंत्रयंत्रितं कोटिशः प्रक्षेपणीयपाषाणगोलकप्रक्षेपणयंत्रैर्यत्रितं सहितम् । / ॥ 4 ॥ 5 ॥ 6 // 7 // 8 // अष्टानामेषां साधनोपायमाह मृन्मये साधयेत्वंडिमिति ॥ 9 ॥ 10 ॥ अष्टानां वर्गक्रमण नामान्याह । अतिदुर्गमिति । अतिदुर्गमित्यनेन अवर्गाक्षरं नाम दुर्गवर्णप्रथमम् । कालकर्णमित्यनेन कवर्गाक्षरं नाम दुर्गे द्वितीयम् । चक्रावर्तमिति चवर्गाक्षरं नाम तृतीयम् । टिंपुरमिति टवर्गाक्षरं नाम चतुर्थम् । तलावर्तामति तवर्गाक्षरं नाम पंचमम् । पद्माख्यमिआत पवर्गाक्षरं नाम दुर्ग षष्ठम् । यक्षभेदमिति यवर्गाक्षरं नाम दुर्ग सप्तमम् । शमाख्यामति शवर्गाक्षरं नाम दुर्गमष्टममिति ॥ 11 ॥ 12 ॥ अगरुडः क मार्जारश्च सिंहः टच shuniisutH॥t सर्पश्च प आखुश्च य मृगः श अजात्म्ज्ः॥13॥ ताक्ष्यस्य भक्ष्यो भुजगो बिडालस्य च मूस्स्क्ः॥सिण्ह्स्य् भक्ष्यो हरिणः शुनो भक्ष्य अजात्मजः ॥ 14 ॥ दुर्गवर्गस्य ये भक्ष्या वर्गास्तन्नामजा नराः ॥ तदुर्गे ते रणे त्याज्या न कर्तव्या गढाधिपाः ॥ 15 ॥ स्ववर्गात्पंचमे स्थाने खंडिभंगश्च जायते ॥ अवर्गाद्यष्टकं ज्ञेयं पूर्वाद्यष्टदिशि क्रमात ॥ 16 ॥ कोटचक्रं लिखेच्चादौ चतुरस्रं त्रिनाडिकम् ॥ कृत्तिकादीनि धिष्ण्यानि साभिजिन्ति न्यसेद्बुधः ॥ 17 ॥ बहिः कोटे च मध्ये च दुर्गमध्ये बहिः पुनः ॥ प्रवेशो निर्गमस्तत्र ज्ञातव्यः स्व्र्व्दिभिः॥18॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #186
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 177 ) अथ वर्गाधिपमाह । अगरुड इति । दुर्गस्य यो वर्गः तद्वर्गनाथस्य यो भक्ष्यः तद्वर्णाक्षरनामनराः शूरा अपि दुर्गग्रहणाय सेनापतयो न कार्याः । गढाधिपा अपि न ते कार्याः । यथा कोटस्य नाम अमरगिरिदुर्गममगिरिदुर्गस्य वर्गों अवर्गः अवर्गस्याधिपो गरुडः गरुडस्य भक्ष्यं सर्पः तस्य वर्गस्तवर्गः तवर्गाक्षरनामानो भटाः अमरगिरिदुर्गग्रहणाय सेनापतयो न कार्यास्तदा अग्रेसरा अपि न कार्याः ते दुर्गे विलयं यांति । तथा अमरगिरौ तबर्गाक्षरनामानस्ते अजसिंहनरसिंहदानवार्याद्यप्रभृतयो गढरक्षका न कार्याः यतो दुर्गमेव तान् भक्षयिष्यति । एवं पुनः देवगिरौ दुर्गगढाधिपाः अव्र्गाक्स्स्र्नामान्ः। अमरसिंह ईश्वरसिंह उद्दियानसिंहप्रभृतयो गढाधिपा न कार्याः स्वस्ववर्गाक्षरनामानः स्वस्वदुर्गे हिता एव । एवं सर्वे वर्गा दुर्गे ज्ञेयाः ॥ 13 ॥ 14 ॥ 15 // अथ दुर्गखंडिमाह । स्ववर्गादिति । दुर्गवर्गस्य या दिकू अवर्गः पूर्वदिशि इत्यादिक्रमेण स्ववर्गदिकूतः पंचमायां दिशि दुर्गखंडिर्भगश्च । एतावता किं यथा देवगिरिदुर्गस्य तवर्गः तत्र दुर्गे तवर्ग तत्र दवर्गस्तवर्गः पश्चिमायां स्थितः पश्चिमतः पंचमी दि प्राची देवगिरौ दुर्गे दुर्गग्रहणाय प्राच्यां यत्नं कुर्यात् कोटग्रहणाय प्रापणिकोयम् ॥ 16 ॥ अधुना विस्तारमाह । कोटचक्रमिति । चतुरस्रं त्रिनाडिकमिति लिखनपरंपरायातं बोद्धव्यम् । आदौ कृत्तिका दिलिखनं पूर्वागमोक्तम् । यतो भूबलमेव दुर्गकोटाधिप ईश्वरः तेन ऐउएकृत्तिका ईश्वरनामनक्षत्रादेव न्यास आदियामले । अधुना धरावलये स्वल्पवीर्या राजानः प्रति ग्रामादिषु दुर्गरचना कृता अन्यथा ये किंचिद्बाधिकास्ते स्वल्पबलिन उन्मूलयंत्येव स्वल्पबलोपि स्ववर्गेणाधिकवलिभिः सह वैरमारभते । अतः प्रति दुर्गं भिन्ना रचना । तत्र दुर्गनक्षत्रन्यासे अयमेव विधिः । बाह्यरेखायामीशानकोणे कृत्तिका लेख्या । ततो मध्यरेखायामीशानकोणे रोहिणी लेख्या । ततोभ्यंतररेखायामीशानकोणे मृगशिरः एवं कृते बहिः कोटे च मध्ये चेति लिखनार्थः । अथ मध्यमे कोटे बहिर्बहिरिति । आर्द्रा प्राचीमध्ये लेख्या । पुनर्वसुस्तदुपरि बाह्यरेखायां दुर्गे लेख्या । पुष्यश्च बहिर्बाह्यरेखायां लेख्यः । आश्लेषा च प्राची बहिर्बाले लेख्या । एवं कृते कृत्तिकादिसप्तनक्षत्राणि बहिः कोटे च मध्ये च बहिः कोटे बहिर्बहिरिति लिखने क्रमो दर्शितः । एवमाग्नेयकोणात् बहिः कोटे च मध्ये च भानि लिखेत । तथा नैरृत्यकोणतो बहिः कोणे मध्ये चेति प्रवेशलिखनं मध्ये कोटे बहिर्बहिरिति निर्गमलिखनम् । एवं वायव्यकोणे ॥ 17 ॥ 18 ॥ बहिर्द्वादशभान्यत्र प्राकारे तारकाष्टकम् ॥ दुर्गमध्ये तथा चाष्टौ मध्ये स्तंभचतुष्टयम् ॥ 19 ॥ कृत्तिका पुष्यसार्पे च मघा स्वाती विशाखिके ॥ अनुराधाभिजित्कर्णो धनिष्ठाश्वियमाह्वयम् ॥ 20 ॥ ब्राह्मं पुनर्वसुर्भाग्यं चित्रा ज्येष्ठोत्तरा तथा ॥ शतभं रेवती caiva 12 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #187
--------------------------------------------------------------------------
________________ (178) ___ नरपतिजयचर्याप्राकारे तारकाष्टकम् ॥ 21 ॥ मृगं रौद्रोत्तराहस्तं मूलमाषाढपूर्वकम् ॥ पूर्वोत्तरा तथा भाद्रा मध्ये ऋक्षाष्टकं त्विदम् ॥ 22 ॥ पूर्वे रौद्रं यमे हस्तं पूर्वाषाढा च वारुन्ने॥उत्त्रे उत्तरा भाद्रा एतत्स्तभचतुष्टयम् ॥ 23 ॥ कृत्तिकाद्यं मघायं च मैत्राचं वासवादिकम् ॥ त्रीणि त्रीणि प्रवेशे च द्वादशान्यानि निर्गमे ॥ 24 ॥ कृत्तिकादिरयं न्यासः सुबोधार्थ प्रदर्शितः ॥ दुर्गभाद्गणना चात्र ग्रहैर्वाच्यं ततः फलम् ॥ 25 ॥ दुर्गनामस्थितं वर्ण यद्वर्गोदीरितं स्फुटम् ॥ तदीशादि लिखेच्चक्रं क्रमात्स्वरविचक्षणः ॥ 26 ॥ तत्र त्रिनाड्यां लिखितनक्षत्रं सुबोधार्थं वदति । बहिद्वादश भान्यत्रेति । बाह्यरेखायां द्वादश नक्षत्राणि मध्यरेखायां दुर्गमध्ये अष्टौ नक्षत्राणि मध्यरेखायां दुर्गमध्ये अष्टौ भानि तन्मध्ये मध्यरेखायां चाष्टनक्षत्र मध्ये चत्वारि स्तंभसंज्ञकानि ॥ 19 ॥ चतुर्दिक्षु चत्वारि धिष्ण्यानि न्यस्तानां नक्षत्राणां पृथङ् नाडीषु नामान्याह । कृत्तिका पुष्येति ॥ 20 ॥ 21 ॥ 22 // 23 // 24 // 25 // 26 // चतुरस्रं चतुर्दीर्घ त्रिकोन्न्ण्वृत्त्दी-॥दीच्तुर्स्र्कोत्त्च्क्र्म् ॥ कम् ॥ अर्धचंद्र तथा ज्ञेयं गो- कु -पुस्तनं धनुराकृतिः ॥ 27 ॥ . | रो--पु तुरस्त्रे यथान्यासो भूमिभागक्र. मृ A-u .. मेण च ॥ प्रवेशनिर्गमस्तंभा- भ अ भ अ र उ ह चि स्वा वि स्तथावृत्तादि सप्तके ॥ 28 ॥ दुर्गभित्तिविभागेन दातव्यं ध --"a-- --a धिष्ण्यमंडलम् ॥ तत्रस्थैः खेचरैः सर्वैः फलं वाच्यं यथोदितम् ॥ 29 ॥ बाह्यभे मध्यभे चैव यत्रस्थाः क्रूरखेचराः ॥ तत्र स्थाने कृते यत्ने भिंदेदुर्ग ससैन्यकम् ॥ 30 ॥ अथ दुर्गाकारमाह । cturstrmiti॥27||essvssttdurgessu nksstrnyaasmaah| ctursrti| caturasradurge yathokta एव्न्यास्ः। वृत्तादिसप्तके कथं न्यासःकार्यःन प्रवेशः न वा निर्गमो ज्ञायते यत्रतत्र न्यासः क्रिय्ते। तत्रायं विधिः। भूमिभागक्रमेण वृत्तादीनां दुर्गाणां नक्षत्रन्यास कार्य:यता रणादिभूमावेव तिष्ठति वृत्तादीनि यत्र यत्र दृश्यंते तत्र तत्र तस्याकृतिमुत्त रादिशि लिखेत् तद्बाह्ये चतूरेखा भूमि:कार्या यथोक्तकोटस्येवाचतुरस्रभूमिकाटेतनामन A L-04-4 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #188
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (179) क्षत्रन्यस्ते तेष्वेव तत्र नक्षत्राणि ज्ञेयानि । ग्रहाश्च तत्र तत्र तद्ग्रहणाय चतुरस्रोक्तेनैव यत्नं कुर्यात्॥28॥एव्ण् कृते दुर्गे विभाग्। दुर्गभित्तिविभागेनति । यत्र पाषाणादिकोटः तदधोभित्तौ बाह्यरेखामध्ये मध्यरेखां तदुपरि मध्य एवं भित्तिविभाग्ः। भित्तिशब्देन पाषाणादिरचितकोट इत्युच्यते । जलदुर्गवनदुर्गपरिखाटुर्ग इत्यादिदुर्गाणां चतुरस्रभूमिभागरखायामेव न्यासः न तस्य ग्रहणं रक्षा च । अधुना ग्रहयोगेन दुर्गग्रहणं रक्षा च गढाधिपगढावरोधकानां शुभाशुभमाह । तत्रस्थैरिति । यस्यां दिशि क्रूरा दुर्गे तिष्ठति बाह्ये मध्ये तत्र तस्यां दिशि कोटग्रहणाय यत्नं कुर्यात् । दुर्ग भन्यते दुर्गाधिपोपि ॥ 29 ॥ 30 ॥ // वर्तुलकोटचक्रम् ॥ ल उपू बुधशुक्रंदुजीवाश्च सदासौम्य- ग्रहा मताः ॥ शन्यर्कराहुमाहेयाः केतुः क्रूरग्रहा मताः ॥ 31 ॥ त्रिःप्रकारो ग्रहे चारो वक्रः शीघ्रः smomtH॥uccniicsmaaste चत्रिधा चक्रे भ्रमंति च ॥ 32 ॥ ऊर्ध्वं चाधः समस्तिर्यक् दृष्टिभेदश्चतुर्विधः ॥ स्वकं मित्रं समः शत्रुः स्थान मूग्य अ भेदश्चतुर्विधः ॥ 33 ॥ ईज्यो भौमो भृगुर्यत्र बुधः पूर्वादिदिस्थित्ः॥ कुर्याद्भगं वाथ भक्ता kruurshcNdrsmnvitH|| 34 // सूर्यमुक्ता उदीयंते शीघ्रगाश्च द्वितीयगे ॥ समास्तृतीयगे ज्ञेया मंदा भानौ चतुर्थगे ॥ 35 ॥ वक्राः पंचमषष्ठकें त्वतिवक्राष्टसप्तमे ॥ नवमे दशमे भानौ जायते कुटिला गतिः ॥ 36 ॥ शीघ्रगाश्च भवत्येते द्वादशैकादशे तथा|राहुकेतू सदा वक्रो रवींदू शीघ्रगौ सदा ॥ 37 ॥ शीघ्रोतिचारगत्या च समश्च स्म्म्ण्द्योः॥ वक्रातिवक्रकटिलौ वक्रगत्या ग्रहा मताः ॥ 38 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #189
--------------------------------------------------------------------------
________________ ( 180) नरपतिजयचर्याअथ प्राग्ग्रहाणां स्वभावबलं च उक्त्वा पश्चात् ग्रहफलं वदिष्यात बुधशुक्रंदुजीवा इति ॥ 31 ॥ त्रिःप्रकार इति । वक्री ग्रह उच्चे विमंडले भ्रमति शीघ्रग्रहो नीचे भ्रमति उच्चनीचांतराले समगतिभ्रमात । चक्रे नक्षत्रगोले ॥ 32 ॥ ग्रहाणां चतुर्विधा दृष्टिः । उमिति । कस्याप्यूर्ध्वदृष्टिः कस्याप्यधोदृष्टिः कस्यापि समा दृष्टिः कस्यापि तिर्यम्हष्टिः एवं चतुर्विधा दृस्स्त्तिः। स्थानभेदोपि च्तुर्विध्ः। स्वकमिति ॥ 33 ॥ 34 ॥ // 35 // गतिरपि चतुर्विधा । वक्रा इति । एषां व्याख्यानं सर्वतोभद्रे कृतमस्ति । राहुकोत्विआत । या समगतिमंदगतिश्चोक्ता सा शीघ्रातिचारगतिभ्यां समः समैव तुल्या गतिः । या च पुनर्वक्रातिवक्रकौटिल्यादयो गतयः एताभिस्तिसृभिरपि वक्री ग्रह. उच्यते । न ता वक्रगतितो भिन्ना गतयः वक्रगत्या ॥ 36 ॥ 37 ॥ 38 // // त्रिकोणकोटचक्रम् । / - - - - कृ - री भारे चि स्वादि पू - - - - AA - क्रूरोतिक्रूरतां याति सौम्यो याति सुसौम्यताम् ॥ वक्रचारे समुत्पन्ने शीघेप्येवं विपर्ययः ॥ 39 ॥ मेषो वृषो मृगः कन्या कमीनतुला नृयुक् ॥ आदित्यादिग्रहेषूच्चं नीचं यत्तस्य सप्तमम् ॥ 40 ॥ उच्चनीचाच यत्तुर्यं समस्थानं तदुच्यते ॥ उच्चस्थं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #190
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (181) मध्यगं नीचं चक्रे चात्र व्यवस्थितम् ॥ 41 ॥ ऊर्ध्वदृष्टी च भौमार्को केकरौ बुधभार्गवौ ॥ समदृष्टी च जीवेंदू शनिराहु त्वधोदृशौ ॥ 42 ॥ क्रूरोतिक्रूरतामिति । तथा प्रोक्तं सर्वतोभद्रे । "क्रूरा वक्रा महाक्रूराः सौम्या वक्रा महाशुभाः । वक्रचारे समासन्ने शीघ्रप्येवं विपर्ययादिति वक्रचारफलम् । पापशुभानां विपर्ययः कोर्थः पापाः शीघ्राः शुभा भवंति शुभाः शीघ्रा अतिशुभा इति ॥ 39 ॥ मेष इति । यथा मेषो वेरुचं तस्मात्सप्तमं तुला तन्नीच तयोरंतरेण तुर्य कर्कमकरौ खेः समस्थानम् एवं सर्वेषां स्वस्वोच्चनीच समस्थानं ज्ञेयम् । अत्र चके कोटचक्रे उच्चस्थं ज्ञेयं मध्यस्थं ज्ञेयं नीचस्थमिति ॥ 40 ॥ 41 ॥ 42 // सुहृदोकदुभौमेज्या एवं shukrjnybhaanujaaH|| अन्योन्यवैरिणो ह्येते राहोः सर्वे च शत्रवः ॥ 43 ॥ स्वक्षेत्रस्थे बलं पूर्ण पादोनं मित्रभे आहे ॥ अर्द्ध समगृहे ज्ञेयं पादं शत्रुगृहस्थिते ॥ 44 ॥ क्रूरा गर्भ पुरं नंति प्राकारे खंडिकारकाः ॥ बहिःस्था वेष्टके सैन्यमृत्युदा नात्र संशयः ॥ 45 ॥ क्रूरा गर्भे शुभा बाह्ये गृह्यते निश्चितं पुरम् ॥ सौम्या मध्ये बहिः करा असाध्यं दुर्गमुच्यते ॥ 46 ॥ क्रूरं चतुष्टयं मध्ये प्राकारे सौम्यखेचराः ॥ भेदाझंगो भवेत्तत्र विना युद्धेन गृह्यते ॥ 47 ॥ प्राकारे संस्थिताः करा मध्ये सौम्यग्रहा यदि ॥ दुर्गभंगे समुत्पन्ने भंगमायाति वेष्टकः ॥ 48 ॥ मध्यनाडीस्थिताः सौम्याः क्रूरा बहिरवस्थिताः ॥ सैन्यावर्तो बहिः शत्रोविना युद्धे न जाय्ते॥49॥ मित्रामित्र आह । सुहृदोति । अर्केन्दुभौमगुरूणां चतुर्णा रविचंद्रभौमबृहस्पतयोन्योन्यं सुहृद्ः॥ तथा शुक्रबुधशनयोपि स्वस्मिन्सुहृदः । एतेपि अन्योन्यं वैरिणः । रविचंद्रभौमगुरूणां चतुर्णा शुक्रबुधशनयो वैरिणः । शुक्रबुधशनानां रव्यादयश्चत्वारो वैरिणः । रव्यादयः सबै राहोः शत्रवः ॥ 43 ॥ बलमाह । स्वक्षेत्रस्थ इति ॥ 44 ॥ क्रूराणां स्वभावमेवाह ॥ क्रूरा गर्ने पुरमिति यदि रविभौमशनिराहुकेतवो गर्भेषु पुरमध्ये भवंति तदा पुरं नंति नगरं परचक्रं हस्तगतं करोति । प्राकारे सकलाः पापास्तदा कोटं नति बहिःस्थाश्चेत्पापाः तदा वेष्टकान् पुररोधकान् नति । क्रूराणामेवं स्वभावः । मध्ये कोटे बहिः सकलाः शुभा रक्षका एव ॥ 45 ॥ पापशुभयोगेन गर्भकोटबाह्यगतेन दुर्गग्रहे नानाफलमाह । क्रूरा गर्भ इति । सुगमम् ॥ 46 ॥ क्रूरं चतुष्टयमिति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #191
--------------------------------------------------------------------------
________________ ( 182 ) नरपतिजयचर्या प्राकारे कोटे शुभग्रहा यदि स्युः क्रूरचतुष्टयं पुरमध्ये तदा दुर्गनाथस्य भेदो जायते पुरनाथस्य भेदो जायते पुरनाथस्य मन्त्रिणो योद्धा ये अन्ये पुत्रमित्रादयः वेष्टकाधीशं मिलन्ति वेष्टकाद्धनं गृह्णन्ति तदा विना युद्धेन पुरं गृह्णाति पुररोधकः ॥ 47 ॥ प्राकारे संस्थिता इति । प्राकारे मध्यमानाडीसंज्ञके कोटे यदि क्रूराः सकलाः सदुर्गभंगे समुत्पन्ने सति वेष्टक एव भंगमायाति कोटग्रहयत्नं हित्वा ससैन्यो भंगमायाति पलायते युद्धे हानिर्जायते ॥ 48 ॥ मध्यनाडीस्थिता इति मध्यनाडी कोटाख्या तत्र शुभग्रहा भवंति । पापग्रहा बाह्ये बाह्यनाडीगता भवंति यत्र कोटिग्रहणकाले तदा विना युद्धेन बहिः शत्रोः पुररोधकस्य सैन्ये व्याकुलता भवति सैन्यावर्तो जायते । अश्वगनपदातयश्च इतस्ततो धावन्ति कुत्रकुत्रेति व्यवहरन्त इतस्ततो धावन्ति । केपि पलायमानाः केपि कमपि व्याकुलान् पृच्छन्ति । केपि अश्वान् भययुतान् कुर्वति इत्यादि सन्यावर्तः ॥ 49 ॥ प्राकारे पुरमध्ये च यदा क्रूरा अधिष्ठिताः ॥ सौम्या बाह्ये तदा दुर्गमयत्नेनापि सिध्यति ॥ 50 ॥ सौम्या मध्ये च कोटे च बाह्ये पापग्रहा यदि ॥ देवैर्ब्रह्मादिभिर्दुर्गं गृह्यते न कदाचन ॥ 51 ॥ प्राकारे बाह्यगाः क्रूराः सौम्या मध्यगता यदि ॥ युद्धं प्राकारखंडिश्च पुरभंगो न विद्यते ॥ 52 ॥ स्तंभांतरगता यस्य ग्रहाः सौम्याः शुभान्विताः ॥ भवेयुस्तस्य कोटस्य न नाशो विद्यते क्वचित् ॥ 53 ॥ यदि साक्षादहं तत्र युद्धे चात्मगणान्वितः ॥ तथापि न भयं विद्यादिति सत्यं वरानने ॥ 54 ॥ स्तंभांतरगता यत्र रविराहुशनैश्चराः ॥ भूमिपुत्रश्च तस्याशु नाशः कोटस्य निश्चितम् ॥ 55 ॥ मयैव रक्षिते तत्र युद्धे कोटेन संशयः ॥ तथापि न भवेत्सम्यक् ग्रहदोषाद्वरानने ॥ 56 ॥ सौम्या बाह्ये तथा कोटे मध्ये क्रूरग्रहाः स्थिताः ॥ स्वयं दुर्गे प्रयच्छंति वेष्टकायगढाधिपाः ॥ 57 ॥ बाह्याभ्यंतरगाः क्रूराः प्राकारे शोभना ग्रहाः ॥ रिपुद्वयं क्षयं याति विना युद्धेन निश्चितम् ॥ 58 ॥ प्राकारस्था ग्रहाः क्रूरा बहिर्मध्ये शुभाः स्थिताः ॥ समं युद्धं भवेत्तत्र खंडिपातो दिनेदिने ॥ 59 ॥ सौम्याः क्रूरास्तथा चाष्टौ प्राकारे मध्यबा - हागाः ॥ एकस्था यत्र कुर्वति संग्रामं तत्र दारुणम् ॥ 60 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #192
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (183) गजाश्वरथभूपालाः सामन्ता मण्डलेश्वराः ॥ भटामर्द प्रकुति सैन्ययोरुभयोरपि ॥ 11 ॥ अथान्यद्योगांतरमाह प्राकारे पुरमध्ये चेति । प्राकारे मध्यनाड्यां पुरमध्ये तृतीयनाड्यां यदा पापा भवंति |grhdvyN कोटे । ग्रहत्रितयं मध्ये सकलाः पापा बाह्ये बाह्यनाड्यां अस्मिन्योगे यदि रोधः परचक्रेण क्रियते तदा यत्नेन स्तोकप्रयासेन दुर्गं गृह्यते ॥ 50 ॥ अथान्य्द्योगाण्त्र्माः। सौम्या मध्ये चेति। शुभग्रहा मध्ये पुरगर्भनाडीस्थाः कोटे च मध्यनाडीगताःशुभद्वयं कोटे पापा बाह्यगताः तदा देवा आप कोटग्रहाय न समर्था भवंति ॥ 51 ॥ अथ योगांतरमाह । प्राकारे बाह्यगा इति। पापद्वयं बाह्येऽन्ये पापग्रहाः कोटे शुभाः सकलाः पुरमध्ये अस्मिन्योगेयुद्धं भवति । प्राकारखंडिश्च पुरभंगोन विद्यतेन गृह्यत इत्यर्थः ॥ 52 ॥ योगांतरमाह स्तंभांतरगता यस्येति । मध्ये स्तंभचतुष्टयमिति चतुर्दिआ चत्वारि नक्षत्राणि स्तंभसंज्ञानि तेषामेकतमस्थाः शुभाः प्रत्येकं व्य्व्स्थिताः। किंविशिष्टाः शुभान्विताः विशेषेण एकत्रावस्थिताः अथवा शुभान्विताः मित्रग्रहान्विताः मित्रदृष्टा उच्चस्वगृहस्थाः एतैः कारणैः शुभान्विताः कथिताः पापा बाह्यगा एको द्वौ च स्तंभः वर्जयित्वा मध्ये स्थिता अपि पापाः तदा तस्य कोटस्य केनाप्युपायेन भेदो दंडः सामदानादिभिर्नाशो न भवति ॥ 53 ॥ 54 ॥ योगांतरमाह ॥ स्तंभांतरगता यत्रेति ॥ सुगमम् ॥ 55 ॥ मयैवोत ॥ सुगमम् ॥ 56 ॥ योगांतरमाह ॥ सौम्या बायेति । बाह्यनाड्यां कोटे मध्यनाड्यां यदि शुभाः यस्मिकोटे कूराः कोटमध्ये अंतनार्डयां तदा स्वयमेव गढाधिपो वेष्टकाय कोटं ददाति ॥ ॥ 57 ॥ योगांतरमाह । बाह्याभ्यंतरगा इति । बाह्यनाड्यां क्रूरद्वयम् अंतर्नाड्यांच क्रूरद्वयं मध्यनाड्यां शुभाः तस्मिन् दुर्गे परचक्रं गढाधीशो रिपुद्वयं क्षयमायाति । अर्थात् प्रत्यहं युद्धं भवति । एवं यत्र भटाः म्रियते एवं द्वयमपि बलं नष्टं भवति । न वेष्टक: कोटं ग्रहीतुं शक्तः न वा कोटाधिपस्तमतिक्रमितुं शक्तः समेनैव गच्छति । विशेषोत्र बाह्ये पापा वेष्टकान् नंतीति प्रथमत उक्तम् अंतर्नाडयां पापा दुर्गपान् नंतीति । मध्ये शुभाः कोटं रक्षति ॥ 58 ॥ अस्य विपरीतमाह । प्राकारस्था इति । शुभद्वयं बहिः शुभद्वयं कोटमध्ये क्रूरग्रहा मध्यनाड्यां तत्र दुर्गे समयुद्धं भवति । दिने दिने दुर्गे खडि: पतति अकस्मान्न गृह्य्ते। कालांतरेण क्रूर एको द्वौ वा अंतः प्रविशति शुभो या बाह्यमायाति तावत्समं युद्धं खंडिपातश्च तदुपरि गृह्यते ॥ 59 ॥ योगांतरमाह । सौम्या: क्रूरा इति । शुभाशुभा अष्टौ ग्रहा एकत्र बाह्यदुर्गे वा गर्भनाड्यांवा यत्र कोटे भवंति तत्र दारुणं संग्राम कुति तस्मिन्काले कोटग्रहणाय यत्नं न कुर्यात् । यतो भटानां क्षयः na durggrhH॥ 60 // कीदृशः संग्राम आहवः गजाश्वेति । एतावता यत्रायं कोटयोगो भवति तत्रावश्यमेव परचक्रागमः युद्धं ca bhavati ॥ 61 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #193
--------------------------------------------------------------------------
________________ ( 184 ) नरपतिजयचर्या । चापकुन्तगदापाशखड्गहस्तैर्महाभटैः ॥ अभंगयोर्द्वयो राज्ञोः सैन्यावर्तः प्रजायते ॥ 62 ॥ वाहिन्यो रक्तवाहिन्यो दुस्तराः प्रेतसंकुलाः ॥ वसा सक्पं कलिप्तांगाश्चांत्रमालावगुंठिताः ॥ 63 ॥ ॥ वृतदीर्घकोटचक्रम् ॥ गृध्रकाकशिवाश्येनडाकिनीप्रेतसंकुलाः ॥ वेतालपालभूताद्याः पिशाचोरगराक्षसाः ॥ 64 ॥ वेतालचञ्चला आ हा चि स्वावि भूताः पिशाचाः स्वेच्छया वृताः ॥ ईदृशं च महायुद्धं तत्काले जायते ध्रुवम् ॥ न कश्चिद्विजयी युद्धे इयं याति भ अरे उ श पू पु पु भा बो उ मू ज्ये अ भ X यमालयम् ॥ 65 ॥ समसंख्याः शुभाः क्रूरा बहिर्मध्ये यदा स्थिताः॥ तदा संधिं विजानीयात्सैन्ययोरुभयोरपि ॥ 66 ॥ क्रूरैभंगो जयः सौम्यैर्मिश्रर्मिफलं मतम् ॥ विचार्य कुरुते युद्धं कोटचक्रे स्वरोदयी ॥ 67 ॥ प्रवेशधिष्ण्यगे चन्द्रे जीवपक्षाक्षसंस्थिते ॥ निशीथे कवियुद्धं तु कर्तव्यं बाह्यसैन्यकैः ॥ 68 ॥ 1 पुनः कीदृशः संग्रामः । चापेति । राज्ञोईयोरभंगः कोर्थः द्वौ राजानौ घातं विना तिष्ठतः एवं विशिष्टयो राज्ञोरभंगयोः सैन्यावर्तः परस्परं बलानि स्वराजरक्षां कुर्वेति । अभंगशब्देन युद्धं न जायते तदाग्रिमश्लोकार्थो न घटते ॥ 62 ॥ वाहिन्य इति । एतावता किं जातम् अष्टौ ग्रहा यत्र दुर्गे सैन्यकोटे वा कविरणे वा दृश्यंते । बाह्यरेखायामंकत्र मध्यरेखायामेकत्र गर्भरेखायामेकत्र तस्मिन्काले पुरग्रहणाय यायी यत्त्रं नैव कुर्यात् । परचक्रम् स्वसैन्यं गृहीत्वा परपुरं व्रजेत् । यत्र स्थाने अष्टौ ग्रहा एकत्र तत्र कविं न कुर्यात् । यायी स्थायी च द्वयं विलयं याति ॥ 63 ॥ 64 ॥ 65 // अतः परं संधिमाह । समसंख्या इति । शुभदयं पापद्वयं, पुरमध्ये शुभदयं पापद्वयं बाह्ये तदा उभयोः प्रीतिर्जायते ॥ 66 ॥ विचार्येति । स्वरशास्त्रज्ञो यत्र तदादेशात् नृपः पापा दुर्गलाभयोग प्राप्य कोटयुद्धं समारभेत् । कोटाधिपो वेष्टकाधीशभंगयोगान् ज्ञात्वा युद्धाय प्रसज्जेत । अन्यथा स्वपराजयं दुर्गभंगं ज्ञात्वा किंचिद्दानं दत्त्वा para Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #194
--------------------------------------------------------------------------
________________ चवा ज्य्ल्क्स्स्मीत्तीकास्मेता। (185) चक्रं विसर्जयेत् । यत उक्तम् । "सर्वनाशे समुत्पन्ने त्वर्द्ध त्यजति पंडितः" / अथवा "प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं व्र्मिति"॥67॥उभ्योः कवियुद्धसमयं योगं चाः। प्रवेशधिष्ण्यगोत । जीवपक्षनक्षत्रे चंद्रे दिननक्षत्रे तत्कालनक्षत्रे वा चद्रे प्रवेशस्थे चतुदिकस्थाननक्षत्रगे चंद्रे तस्यां विदिशि कोणादिशि बाह्यस्थसैन्यकैः निशि कविं कुर्यात् । यद्यप्युक्तमबलस्य बलोपायं वक्ष्येहं कविसंगरे । तथापि यायी राजा स्वजयाय कवियुद्धेनापि दुर्गं गृहीयात् । यतो दुर्गस्थो दुर्गमः शत्रुरिति । असाध्यः केनाप्युपायेन साधयेत् ॥ 68 ॥ ॥ धनुराकारकोटचक्रम् ॥ निर्गमःस्थिते चंद्रे दुर्गाभ्यंत रगैर्नृपैः ॥ कर्त्तव्यं कवियुद्धं च रात्रौ सुप्त बहिर्जने ॥ 69 ॥ प्रवेशनिर्गमावुक्तौ सैन्य्योरुभ्योर्पि। कवौ कोटे जयो युद्धे विपरीत पराजयः ॥ 70 ॥ गढाधीशाः स्मृताः सौम्या वेष्टाधीशास्तु पा पकाः । क्षेत्रयुग्मे स्थिता ये ते ध श्र अ ज्ञातव्याश्च प्रयत्नतः ॥ 71 ॥ गढाधीशो भवेच्चन्द्रो वेष्टाधीशस्तु भास्करः ॥ चंद्रसूर्यविभागेन ज्ञातव्यं च बलाबलम् ॥ 72 ॥ अंशाधीशो भवेच्चंद्रस्ताराधीशश्च भास्करः ॥ चंद्रसूर्यगतिज्ञात्वा 'पश्चादीशं च कारयेत् ॥ 73 ॥ वेष्टाधीशो भवेन्मध्ये गढाधीशस्तु बाह्य्त्ः॥ स्वयं दुर्ग प्रयच्छंति वेष्टकाय गढाधिपाः ॥ 74 ॥ भूबलं पृष्ठतः कृत्वा पुरस्कृत्वा विच्क्स्स्कान्॥ घातपातदिशो हित्वा कवियुद्धं समारभेत् ॥ 75 ॥ क्रूरो वक्री प्रवेशः पुरमध्ये स्थितो यदा ॥ तदा कोटविनाशाय कोटस्थो बाह्यभूपतेः ॥ 76 ॥ निर्गमस्थित इति । यायी कोटग्रहणाय प्रवेशे विशेत् । कवियुद्धे कोटाधिपश्च स्वजयाय निर्गममार्गेण निःसृत्य वेष्टकसैन्ये प्रवेशमार्ग प्रविश्य हन्यादति कृतेरुभयो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #195
--------------------------------------------------------------------------
________________ ( 186 ) नरपतिजयचर्या विजयः परंतु उभयोर्यायिस्थायिनोरिदं विशेषबलम् ॥ 69 ॥ 70 ॥ 71 // 72 // // 73 // 74 // 75 // अथान्यत् ॥ क्रूर इति ॥ कोटरेखायां कोणस्थः पापग्रहः बाह्यभूपतेनाशाय भवति । एवं ज्ञात्वा यथोचितं यायिस्थायिनौ कुरुतः ॥ 76 ॥ गोस्तनाकारकोटचक्रम् (आले) मृ भ अ र उ भा Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् पू उ अ श्र हो चि स्वा वि ॥ प्रवेशं बाह्यगे कुरे वक्रे स्वसैन्याविग्रहः दुर्भिक्षं मृत्युभंगौ च बहिः सैन्यस्य जायते ॥ 77 ॥ निर्गम बहिःस्थे च क्रूरो वक्रं करोति चेत् ॥ प्राकारस्य भवेद्भगः प्राकारस्थे पुरस्य च ॥ 78 ॥ पुरभे निर्गमे वक्री कथंचित् क्रूरखेचरः ॥ दुर्ग मुक्त्वा तदा काले दुर्गस्थः प्रपलायते ॥ 79 ॥ यथा करेस्तथा सौम्यैः फलं ग्राह्यं वपर्ययात् ॥ मिश्रैर्मिश्रं विजानीयात्कोटचक्रे न संशयः ॥ 80 ॥ दुगग्रहे हिताः पापा वेष्टकानां पुरःस्थिताः ॥ शुभग्रहाश्च वाह्यस्थाः शीघ्रा वा वक्रिणोऽथवा ॥ 81 ॥ www.umaragyanbhandar.com
Page #196
--------------------------------------------------------------------------
________________ आ - - ज्य्ल्क्स्स्मीत्तीकास्मेता। (187) प्रवेशमिति । चतुःकोणे बाह्यनाड्यां वक्री पापग्रहः कोपि चेद्भवति । तथा बाह्यस्थभूपतेः स्वसैन्यविग्रहः दुर्भिक्षं च भवति मृत्युवा युद्धे ॥ 77 ॥ अथ गढाधिपस्य निर्गमः इति । चतुर्दिक्षु बहिर्नाड्यां निर्गमनक्षत्रे कथंचिदेको ग्रहः क्रूरो वर्क कराते वक्री भवति तदा दुर्ग भज्यते । निर्गमः दुर्गस्थश्चेद्वक्री भवति तदा पुरस्य भंगः यायिना पुरं गृह्यते । अस्मिन्योगे यदापि केनापि गृह्यते पुरम् ॥ 78 ॥ अथान्यत् । पुरभे निर्गमेति । पुरभे गर्भनाडिभे निर्गमदिशिं कथंचित् क्रूरखेचरो वक्री स्यात् । तस्मिन्काले दुर्गस्थः पौरो राजा दुर्ग मुक्त्वा दुगै परित्यज्य पलायते । अन्यदापि परचक्र विनापि अस्मिन्योगे केनापि कारणेन पौरो राजा पलायते । अर्थात् जायचे अकस्मात्कारणेन दुर्ग मुक्त्वा पलायने ॥ 79 ॥ 80 ॥ अथ दुर्गग्रहे इदमेव बीज स्थायियायिनोः। दुर्गग्रहे ॥ इति ॥ 81 ॥ ॥अर्ध्च्ण्द्राकृतिकोत्त्च्क्र्म् ॥ पुरमध्येहताः सौम्याः पापा भिर्व्स्थिताः॥ गढाधिपस्य जयदाः फलमार्गानिसर्गतः ॥ ॥ 82 ॥ उभयोर्विपरतिस्थाः पापाः सौम्याः पुरग्रहाः ॥ भंगो मत्युस्तदा काले वर्जवति पुरग्रहम् ॥ 83 ॥ पुरभंगप्रदान् योगान् ज्ञात्वा परपुरं ब्रजेत् ॥ यायी स्थायी च तं कालं दानोपायैः समं नयेत् ॥ 84 ॥ उच्च नीचं समं स्थानं पुरावुक्तं पुनर्ग्रहे ॥ ऊर्ध्वदृष्टिरधोदृष्टिः समतिर्यग्दृशौ पुनः ॥ 85 ॥ दुर्गसैन्यं सदैवोच्चैःप्राकारे mdhybaahykm॥niicsthN वेष्टकं सैन्यं ज्ञातव्यं स्वरवदिभिः ॥ 86 ॥ अथ स्थायिनः । पुरमध्ये इति ॥ 82 ॥ उभयोरिति । पापा हिता अभ्यंतरगा यायिनां ते बहिःस्था मृत्युदा भवन्ति ये शुभा अभ्यंतरगा हिताः स्थायिनां ते बाह्यस्था अहिता इत्यर्थः ॥ 83 ॥ पुरभगंप्रदानिति दंड दत्त्वा पुरं र्क्स्स्दित्य्र्थ्ः॥84॥ अथान्यत्फलं वक्तुं पूर्वरंगमाह । उच्चं नीच्मिति॥ 85 ॥दुर्ग्सैन्य्मिति । उच्चदुर्गसैन्यं कोर्थःदुर्गमध्ये उच्चस्थानं यत्र कोर्ट कोटनाडी तत्कोटस्य समस्थानम् । यत्र वेष्टकास्तन्नीचम् । उच्चं समं नीचं त्रिधा स्थाने कोटेपि ॥ 86 ॥ चिस्वावि bha a jye : a Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #197
--------------------------------------------------------------------------
________________ (188) नरपतिजयचर्याकोट कोटाधिपं नीचे निघ्नंतौ भौम्भास्क्रौ॥ समस्थौ च पुरं सर्वमुच्चस्थो निष्फलौ च तौ ॥ 87 ॥ प्राकारे वेष्टकान् नति उच्चस्थौ राहुसर्यजौ ॥ प्राकारस्थौ बहिः सैन्यं नीचस्थौ तौ तु निष्फलौ ॥ 88 ॥ समदृष्टया गुरुश्चंद्रः पश्यतः सर्वतः सदा ॥ तिर्यस्थौ बुधशुक्रौ च फलदौ नात्र संशयः ॥ 89 ॥ ऊर्ध्वष्टिग्रहे कुर्याटिंकुलीयंत्रसाधनम् ॥ समे च साधयेत्खंडिं रंध्रपातमधो मुखे ॥ 90 ॥ दुर्गमध्ये गते ये जलशोषः प्रजायते ॥ चंद्रे भंगः कुजे दाहो बुधे बुद्धिबला न्राः॥91॥ वाक्पतौ दुर्गमध्यस्थे सुभिक्षं प्रचुर जलम् ॥ चलचित्तनराः शुक्र मत्युरोगौ शनैश्चरे ॥92॥राहो मध्यगते दुर्गे भेदभंगौ महद्भयम् ॥ केतौ मध्यगते तत्र विषदानं गढाधिपे ॥ 93 ॥ कोटमिति । तुलायां रविः कर्के भौमः बाह्यनाड्यां स्थितौ यस्मिन्काले अयं योगः तदा दुर्गभंगं करोति कोटाधिपं हंति । समराशौ च पुरं सर्वम् । कर्कटगो रविः कोटनाडीगतः तुलास्थो भौमः कोटनाडीगतः तदा पुरं सकलं निहन्युः । उच्चस्थौ निफलौ च तौ । मेषमकरस्थौ रविभौमौ कोटे उच्चस्थौ कोटमध्ये गतौ निष्फलौ यतस्तावूर्ध्वदृष्टी । दृष्टिफलमिदम् । यद्येवं न स्यात् राशिगतमुच्चवत् । कोटमुच्चमेत्र यदि च यस्य तदा पुरमध्ये गतौ रविभौमौ पुरनाशाय भवतः यतः पूर्वमुक्तं पुरमध्ये गताः पापाः दुर्गनाशकाः ॥ 87 ॥ प्राकारे इति ॥ तुलायां शनिः मिथुने राहुः यत्र दुर्गे अंतर्नाडीगतौ भवतः तदा कोटं कोटवेष्टकं च द्वावपि नाशयतः कोटस्थौ भवतः मकरकन्यागतौ च तदा समस्थानगतो वेष्टकानेव नाशयतः न पुरं न काटें च । अधोदृष्टितया नीचस्थौ निष्फलौ च ताविति । मेषधनुःस्थौ बाह्यनाडीगतौ च तदानीं रक्षन्ति बाह्ये बाह्यस्थानं रक्षति कोटस्थाः कोटं च रक्षति । पुरस्थाः पुरं तेषां दृष्टिभिः दुर्गे अन्यकरणावस्ति ॥ 88 ॥ तथाचोक्तम् । समदृष्टयति ॥ 89 ॥ अथ पृथग्दृष्टिभिर्दुर्ग कृत्यमाह । ऊर्ध्वदृष्टीति । यदि पुरमध्यगतौ रविभौमौ तदा पुरस्थेन टिकुलीयंत्रं कुर्यात् परचक्रोपरि पाषाणादिगोलत्यागाय । बाह्यगतौ तौ चेत् तदा वेष्टाधीशेनापि कोटभंगाय टिंकुलीयंत्र कुर्यात् । समे च साधयेत्वडिमिति । समे समदृष्टिग्रहे समस्थे कोटस्थे तदा कोटे खंडिकरणाय यत्नं कुर्यात् । समदृष्टिग्रहौ जीवेंदू दृष्टया खंडीकुरुतः परंतु कोटं रक्षतः । संनिपातेपि सति परचक्रेण गृह्य्ते। रंध्रपातमधोमुखे । अघोदृष्टिग्रहे कोष्टस्थे रंध्रपातं कुर्यात् कोर्थः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #198
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (189) तस्यां दिशि विवरखननेन कोटं गृह्णीयात् ॥ 90 ॥ अथ दुर्गस्थानां पृथग्ग्रहाणां बाह्यस्थानां च पृथक् फलमाह । दुर्गमध्ये इति ॥ 91 ॥ 92 ॥ 93 // इत्युक्तं तु फलं मध्ये एवं बाह्य्ग्तैहैः॥ उपग्रहसमायोगादत्यंत प्राणसंशयः ॥ 94 ॥ अकारादिस्वराः पंच पूर्वाद्याशाचतुष्टये ॥ मध्यांताः सव्यमालिख्य अस्तस्थाः ख्ण्द्दिकार्काः॥ 95 ॥ दुर्गनाम्नः स्वरो यस्मिन् बालो वास्तमितोपि वा ॥ तद्दिने प्रारभेयुद्धं दुर्ग सिध्यति नान्यथा ॥ 96 ॥ दुर्गस्थो यदि मार्गस्थः shiighrmitrsmnvitH|| उपस्थितेपि तत्सर्वं भंगं कुर्याच्च वैरिणि ॥ 97 ॥ एकार्गलविधानं तु कर्तव्यं दुर्गरक्षणे ॥ भंजने यमराजाख्यामित्युक्तं ब्रह्मयामले ॥ 98 ॥ इति नरपतिजयचर्यायां स्वरोदये कोटचक्राणि संपूर्णानि ॥ इत्युक्तमिति । रव्यादीनां दुर्गमध्यस्थितानां यत्फलमुक्तं तदपि फलं बाह्यगतानामाप बोद्धव्यम् । उपग्रहसमायोगादिति । उपग्रहाः सर्वतोभद्रचक्रोक्ताः सूर्यभात्पंचम धिष्ण्यं ज्ञेयं विद्युन्मुखाभिधमित्यादयोऽत्र बोद्ध्व्याः॥14॥ अथान्यत् अकारादिस्वरा इति॥अकारा इति । अकारः पूर्व इकारो दक्षिणे उकारः पश्चिमे एकार उत्तरे ओकारो मध्ये । य एव स्वरः अस्तमितो भवति तस्यां दिशि खण्डिः । अयमर्थः प्रायशो न भवति न वा उत्सर्गीसद्धिः । यतः सर्वदा खे raashisnycaaraat| आकारादीनां एकतमो यदाप्यस्तमितो भवत्येव न सर्वकोटेषु तस्यां दिशि ख्न्न्द्दिः। एवं न स्यात् कदाचसंभवति ॥ 95 ॥ अथ स्वराणामावश्यकफलमाह । दुर्गनाम्न इति । यथा देवगिरेईर्गस्य स्वर ओकारस्तस्योदयः पूर्णायां तिथौ तत्कालेपि च तस्यास्तकाले दुर्गग्रहणमारभेत् । अस्तमितो वा स्वरो भवति अस्तस्वरेण पञ्चम उच्यते । मृतस्वरः तदुदये कोटग्रहण समारभेत् । यद्यस्तमितेन पंचमो न गृह्यते तदा दुर्गनाम्नोस्तमिते स्वरः कः ओकारं वर्जयित्वा ॥ 96 ॥ 97 ॥ एकार्गलविधानमिति ॥ एकार्गलविधानं आगमाक्तै ग्रहयज्ञं च पुरस्थेन दुर्गरक्षार्थ कार्यम् । दुर्गभञ्जनाय यमराजाख्यविधानं वेष्टकाधीशेन कार्यम् । अथ ग्रन्थान्तरोक्तः अनुभूतार्थश्च लिख्य्ते। वक्री गुरुः प्राग्दिशि भंगकारी भंगाय भौमो दिशि दक्षिणस्याम् । भृशं भृगुः पश्चिमदिग्विभागे बुधोत्तरस्यां दिशि भ्ण्ग्कृत्स्यात्॥व्क्री गुरू रक्षति पश्चिमायां धरासुतो रक्षति सौम्य्भागे। वक्री सतो रक्षति पूर्वभागे याम्ये बुधः कोटबलेषु चैवम् । स्थिते सपुत्रे तु खौ गुर्वारशसिता 1 वज्रागलविधानं तु इति पाठ: / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #199
--------------------------------------------------------------------------
________________ (190) नरपतिजयचर्याअपि । वक्रिता नैव शक्ताः स्युविधातु कोटभेदनम् ॥ 98 ॥ इति नरपतिजयचर्यास्वरोदयटीकायां जयलक्ष्म्यां कोटचक्राणि सम्पूर्णानि । श्रुतं देव मया सर्व युद्धशास्त्रमनेकधा ॥ सूचनं चातुरंगस्य सविशेष वद प्रभो ॥1॥shriibhairv उवाच ॥ शृणु देवि प्रवक्ष्यामि ब्रह्मयामलनिर्मितम् ॥ सारात्सारतरं सारं रहस्यमिदमद्धतम् ॥ ॥ 2 ॥ यस्य विज्ञानमात्रेण दैवज्ञो लभते यशः ॥ जयं ददाति भूपानां यस्यासौ मंडले स्थितः ॥ 3 ॥ पूजितव्यः सभूपालैनमानापूर्वकम् ॥ ममापि सदृशो देवि ज्ञातव्योसौ न चान्यथा ॥ 4 ॥ तेनाचार्येण देवाश स्वसैन्यार्थेष्टशांतिकम् ॥ पौष्टिक च प्रकर्तव्यं रक्षामृत्युंजयादिकम् ॥5॥shlaakaasptkN चक्रमीशादौ कृत्तिकादिकम् ॥ साभिजित्सव्यमालिख्यमष्टाविंशतितारकम् ॥ ॥ 6 ॥ कृत्तिकापित्र्यमैत्राख्यवसुभं च द्विदैवतम् ॥ अहियाम्यश्रवोमैत्रं कोणभानि क्रमादिह ॥ 7 ॥ मध्ये रौद्रं करश्चापि अहिर्बुध्न्यं tato bhym॥prsprN वेधगतं स्तंभक्षं सैन्य्योर्द्व्योः॥8॥ अथ चातुरंगकवियुद्धसेनाचक्राणामातिप्रयोजनात् रणहस्तिविरचितराजविजयादानीय लिख्यन्ते तत्रादौ चातुरंगसूचना पार्वतीभैरवसंवादे श्रुतमिति ॥ 1 ॥ 2 ॥ 3 // 4 // // 5 // 6 // तत्र वेधमाह कृत्तिकति ॥ 7 ॥ 8 ॥ चातुरंगमिदं सैन्यं गजवाजिपदातयः ॥ रथश्च चातुरंगानां राज्यमूलं चतुष्टयम् ॥ 9 ॥ अश्वादिसप्तनागानां वाजिनां पुष्यसप्तकम् ॥ स्वात्यादिसप्तपत्तीनां रथानामभिजिदादिकम् ॥ 10 ॥ वह्निभाच्छ्रवणे याम्ये वेधमाहुर्द्विदैवते ॥ पित्र्यात्साच्युते याम्ये मैत्राद्वीशाहियाम्यभे ॥ 11 ॥ वासवादच्युते सापें द्विदैवे वेधमादिशेत् ॥ एवं वेधेषु सर्वेषु सुधीधं विचारयेत् ॥ यस्मिन्धिष्ण्ये ग्रहो योस्ति ततश्चिंत्योस्त्ववग्रहः ॥ 12 ॥ रखेर्वह्निक्षयः कालो धिष्ण्ये स्यादष्टमेष्टमे ॥ शिवामृत्युकलिः सोमात्सर्पोऽसृक् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #200
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। .. ( 191) घोरकः कुजात् ॥ 13 ॥ सौम्याद्वायूल्बणः क्रोधो जीवात्स्याद्विकचः कचः ॥ ब्रह्माथ भार्गवो दैत्यो ग्रहाद्रह उपग्रहाः ॥ 14 ॥ शनैश्चराच्चित्रगुप्तः काले केतुस्तथा यमः ॥ राहोःशेषस्तथा शंखः कुलिकश्च तृतीय्क्ः॥क्र्माकेतोस्तु त्रिशिखः शिखी स्याळूमकेतुकः ॥ 15 ॥ अथ चातुर्ण्ग्सैन्य्माः। चातुरंगमिति ॥ 9 ॥ तेषां स्थानमाह । अश्वादिति ॥ 10 ॥ अथ वेधमाह । वद्विभादिति ॥ 11 ॥ 12 ॥ अथ सर्वेषां ग्रहाणामुपग्रहाः पृथगाह । आदौ रवः, खेरिति । सूर्याधिष्ठितनक्षत्रात् अष्टमे वह्नयादयस्तिष्ठति रविनक्षत्रादष्टमे वह्निः वह्नितोष्टमे क्षयः क्षयादष्टमे कालः एवमष्टमेऽष्टमे चंद्रादीनामुपग्रहाणां स्थितिज्ञातव्या ॥ 13 ॥ अथ बुधादीनामाह |सौम्यादिति बुधस्य वायुनामा उल्बणनामा एते त्रयो बुधस्य गुरोविकचनामा अपरः कचनामा तृतीयोब्रह्माएते गुरोरुप्ग्र्हाः। शुक्रस्य दैत्य्ः। प्रथमग्रहो द्वितीयः उपग्रहस्तृतीयः एते शुक्रस्योपग्रहाः ॥ 14 ॥ अथ शनैश्चरादीनां शनैश्चरादिति । एतरव्यादीनामुपग्रहाश्चातुरंगचक्रे निवेशनीयाः । येषां ये उपग्रहास्ते तत्स्वरूपिणः । क्रूराणां क्रूरफलदाःसौम्यानां सौम्य्फ्ल्दाः॥15॥ रविर्यायी नृपो ज्ञेयःशनिःस्थायी म्हीप्तिः॥ रथी रथाधिपःसोमः केतुर्द्विरदनायकः ॥ 16 ॥ अश्वाध्यक्षः सुरगुरुः पदातीशो मही. सुत्ः॥ शनैश्चरः स्यंदनेशः सैहिकेयो गजाधिपः ॥ 17 ॥ भार्गवस्तुरगाधीशः पदात्यधिपतिर्बुधः ॥ रविर्यायी नृपो यस्तु राज्यं ग्रहीतुमागतः ॥ 18 ॥ चंद्रः शनिरथाधीशौ राहुकेतु गजाधिपौ ॥ भौमचंद्रौ पदातीशी गुरुशको हयाधिपौ ॥ 19 ॥ चरलग्ने चरांशे च शीघ्रगो blsNyutH॥सेनां भिनत्त्यसौ खेटः शत्रुमार्गगवेषया ॥ 20 ॥ अथ चातुरंगे युद्धकाराणां संज्ञाभिग्रहानाह । रविर्यायीति । स्वविषयसीमामुत्सृज्य स यायी राजा तत्संज्ञको रविः रविवलेन यायिबलम् । शनिः स्थायी नृपः गढाधिपः शनिबलेन गढाधिपस्य बलम् ॥ 16 ॥ 17 ॥ 18 // 19 // अधुना चतुरंगसंग्रामे युद्धे योधानां चातुरंगानां च यावदवस्था जायंते ता आह । चरलग्नेति । तदानीं चातुरंगसंग्रामोत्पन्नयो राज्ञोर्युद्धलक्षणमाह । चरलग्ने स्थितश्चरांशे च शीघ्रखगः स यदांगाधिपःस सेनांगः शत्रोर्मार्गगवेषया ग्मिस्स्य्ति। बली चेत्सग्रहस्तदा तत्र शत्रुसेनां भित्त्वा आगमिष्यति ॥ 20 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #201
--------------------------------------------------------------------------
________________ ( 192) नरपतिजयचर्यावक्रमंदगताः खेटा नारोहंति तदा च्मूम्॥अस्त्गाः शत्रुहस्था ग्रहा मृत्युप्रदायकाः ॥ राहुशत्रुभिराक्रांतौ रोधितौ म्रियते गमे ॥ 21 ॥ स्थिरराशिगताः खटाः sthiraaNshkgtaaapi|| स्थायिनो बलमापन्नं स्थिता जेष्यंति ते रिपून् ॥ 22 ॥ द्विस्वभावगता ये च द्विस्वभावांशके ग्र्हाः॥smyuddhN bhavettatra भूमिस्तस्य जयं वदेत् ॥ 23 ॥ चरराशौ स्थिरांशस्थौ धावंतं प्रतिधावति ॥ मित्रदृष्टः समुदितो यो ग्रहः स जयी भवेत् ॥ 24 ॥ स्थिरलग्ने चरांशे यो धावेद्वीरः पराङ्मुखम् ॥ द्विस्वभावे स्थिरांशस्थे स्थिरतामवगच्छति ॥ 25 ॥ वक्रमंगदता इति । यो वक्रगतिमंदगतिर्वा ग्रहः स परसैन्यं नारोहति अन्वेषणाय परसैन्यं प्रति नागच्छति । यथा चंद्रः शीघ्रगःचरलग्ने चरांशे यदि भवति तदा रथाधीशो रथमारुह्य शत्रुगवेषां कर्तुं गच्छतीत्यर्थः । एवं भौमबुधौ यदि शीघ्रौ भवतः चरे चरांशे वा तदा पदात्यगः शत्रुगवेषया गच्छति । एवं गुरुशुक्रो चरे चरांशे भवतः शीघ्रगौ च तदाश्ववारो गवेषया गच्छति । एवं सर्वग्रहाणां ज्ञेयम । ये च रथांगाद्य. धीशा वक्रगतयः स्थिरे स्थिरांशे च तदा तेऽग्रतोऽरिचमूं नारोहंति अरिसैन्यं प्रति गंतुं नोत्सहते । येस्तगता भवंति शत्रुगृहगा वा तद्ग्रहांग सेनांगं मृत्युमामोति । यथा तुरगाधिपो गुरुशुक्रो अस्तमितौ यदि शत्रुगृहगौ वा तग्दहांगसेनांगं मृत्युमामोति । राहुशत्रुभिरिति । राहुणाक्रांतो यो ग्रहः शत्रुभिराक्रांतो वा तधस्यांगगवेषया गतमपि म्रियते । यथा भौमबुधौ राहुक्रांतौ शत्रुभिर्वा तत्र गता पदातयः शत्रुगवेषया म्रियते । एवं सर्वांगेपि बोद्धव्यम् ॥ 21 ॥ स्थिरराशिगता इति । ये स्थिरराशिस्थिता भवंति स्थिरांशगता अपि तदा स्थायिनां बलमापन्नं भवति तदा स्थायी जयति । कोर्थः हंतुमागतमपि शत्रोः संघातस्य सेनांगं स्थायिनं मारयति । स्थायी स्थिरस्थायी पुरुषो वा ॥ 22 ॥ द्विस्वभावगता इति । समयुद्धोप स्थायिनो जयो भवति ॥ 23 ॥ चरराशाविति । एवं विशिष्टो यो ग्रहस्तस्य सेनांग धावंतं प्रति धावंतमागतं प्रति असौ धावति हेतु धावति । यथा गजाधीशौ राहुकेतू तौ चरराशौ स्थिरांशस्थौ चेत्तदा हंतुमागतमापि तं गजारूढं प्रति धावति । एवं धावंतं प्रति धाव्तीत्य्र्थ्ः|यो ग्रहो मित्रजयी मित्रदृष्टःअनस्तमितःतद्रहांगं जयं ल्भेत्|य्था तुरगाधीशौगुरुशुक्रौ मित्रगृहे मित्रदृष्टौ उदितौ च तदाश्वानां अश्ववाराणां जयो भवति एवं सर्वेषाम् ॥ 24 ॥ स्थिरलग्ने चति । स्थिरलग्ने चरांशे यो ग्रहो भवति तदंगं स्थादिकं पराङ्मुखं प्रति धावति । एवं विशिष्टं ग्रहांग स्थिरमेव संग्रामभूमौ भवति न पलायते na yotsyati ॥ 25 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #202
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 193 ) स्थिरलने द्विमूत्यंशे व्यावृत्तस्य भवेन्मृतिः ॥ द्रेष्काणयोधतो मृत्युर्धारयेत्तं गतायुधम् ॥ 26 ॥ मित्रभे मित्रभावस्थे युक्तदृष्टेंशकोदये ॥ बलवत्युदयेत्युच्चे नाथे विजयमादिशेत् ॥ 27 ॥ अत्यरिद्वेषियुग्दृष्टे नीचस्थेऽस्तंगते प्रिये ॥ विबले मित्रदृग्धीने तस्य स्यात्संगरे वधः ॥ 28 ॥ जन्माभिषेकभे यस्य पापग्रहयुते यदि ॥ तदा मृत्युमवाप्नोति संगरस्थो महीपतिः ॥ 29 ॥ सुरेज्यो भास्करः सोमश्चांद्रिर्वर्णाधिपाः क्रमात् ॥ 30 ॥ स्थिरलग्नेति । एवं विशिष्टस्य ग्रहांगस्य व्यावृत्तस्य शत्रुसैन्यं गत्वा हत्वा वा परावृत्तस्य मृतिर्भवति । कोर्थस्तं शत्रुसेनांग किमपि निहति । युद्धकाले द्रेष्काणाधिपो बली चेत्तदंग सेनागतं युद्धं धारयति बंधनात् क्लीवतां याति यायी द्रेष्काणभावतः । यस्मिन्द्रेष्काणे यो ग्रहो भवति स चेच्छत्रुगृहे नीचे शत्रुजितः तद्गद्रेष्काणरूपात पुरुषार्द्धधनं प्राप्नोति तत्र क्लैब्यं करोति ॥ 26 ॥ अथोपसंहारमाह । मित्रभेति । एवं विशिष्टे चतुरंगयुद्धांगनाथे तस्यांगस्य विजयमादिशेत् ॥ 27 ॥ अत्यरीति । एवं विशिष्टस्य ग्रहस्य सेनांगस्य वधो भवति ॥ 28 ॥ अथ केवलं यायिस्थायिनो राज्ञोः शुभाशुभमाह । जन्माभिषेकेति । सुगमम् । विशिष्टादेवं विशिष्टो राजा परपुरं न गच्छेत् । पुरस्थोपि न युद्धं कुर्यात् ॥ 29 ॥ अथ वर्णाधिपमाह । सुरेज्येति । चातुरंगे वर्णाः । यद्वर्णजो राजा तस्य स्वामी गुरुः । यद्वर्णजा मंत्रिणस्तदधिपो रविः । सैन्यपतिः सोमः यद्वर्णकः सेनापतिस्तस्य सोमोऽधिपतिः । बुधः रात्रिनाथः कोटवार इति तस्य स्वामी बुधः ॥ 30 ॥ वर्णपे नीचराशिस्थेऽस्तंगते शत्रुवीक्षिते ॥ शत्रुहस्थिते कांते रणे मृत्युमवाप्नुयात् ॥ 31 ॥ भौमराहार्किकेतूनामेतेषामप्युपग्रहाः ॥ शूद्रादयस्थजातीनामधिपास्ते प्रकीर्तिताः ॥ 32 ॥ अवनीशो दिनमणिस्तपस्वी रोहिणीप्रियः ॥ स्वर्णकारस्तु भूपुत्रो ब्राह्मणो रोहिणीभवः ॥ 33 ॥ श्रेष्ठी गुरुः कविर्वैश्यो वृषलः सूर्यनंदनः ॥ सइंहिकेयो निषादश्च ध्वजिः केतुः स्मृतो बुधैः ॥ 34 ॥ रविजाः क्षत्रवर्णाः स्युः सोमजा वैश्यजातयः ॥ बुधजाता नष्टविप्रा भौमजा वह्निजीविनः ॥ 35 ॥ अत्र हेतुमाह । वर्णपे इति । सुगमम् ॥ 31 ॥ 32 ॥ 33 // ध्वजिर्मद्यकारः ॥ ॥ 34 ॥ रविजा इति । क्षत्रवर्णाः सूर्यादुत्पन्नाः वंश्यजातयश्चंद्रादुत्पन्नाः बुधान्नष्ट 13 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #203
--------------------------------------------------------------------------
________________ (194) __नरपतिजयचर्याविप्रा जाताः धर्महाः सीरभुक्तौ नागरा इति भौमजा वह्निजीविनः स्वर्णघटकाः लोहघटकादयः ॥ 35 ॥ बृहस्पत्युद्भवा विप्रा भृगुजाः कविगायकाः ॥ शूद्रादयः केतुजाता निषादा राहुसंभवाः ॥ अंत्यजाः शनिसंभूता मृतिं याण्त्य्धिपेऽस्त्गे॥36 ॥ शीघ्रगाश्चरराशिस्था आरोहंत्यग्रतो रिपुम् ॥ शीघ्रगाः स्थिरराशिस्थाः पश्चात्प्राप्तं प्रवर्तते ॥ मंदगाः स्थिरराशिस्थाः पालयंति निजां चमूम् ॥ 37 ॥ शनौ नीचगते पौरा रवौ नीचगतेध्वगाः ॥ बंधनं शत्रसंयुक्तं मृत्युः शत्रुनिरीक्षिते ॥ सक्षतौ शत्रुसंयुक्तौ परयुक्तौ भयं नहि ॥38॥shiighrgaa मित्रसंयुक्ताः शुक्रणालोकिता यदि ॥ तथा संधि विजानीयात्सेनयोरुभयोरपि ॥ 39 ॥ योषितांशगते चंद्रे योस्सिध्विलोकिते॥ योषिल्लग्नगते वापि तदा स्त्री सैन्यपालिका ॥ 40 ॥ बृहस्पतिजाता ब्राह्मणाः भृगुजा नटादयो गायकाश्च शूद्रादयः केतुजन्मिनः निषादा राहुजाः पर्वतवासिनः किरातादयःअंत्यजाश्चंडालादयः shnaishcraajjaataaH| प्रयोजनम् संग्रामे चतुर्विधे वर्णपे नीचराशिस्थे इत्यादिग्रहलक्षणस्थितम् । तद्गता मृतिं लभन्ते येषां राष्ट्रभंगो वा राष्ट्रात्पलायन्ते ॥ 36 ॥ अथान्यत् । शीघ्रगा इति । एवं विशिटस्य सेनांगरथादि प्रथमत एव तदंगं शत्रुप्रतिगच्छतीत्यर्थः ॥ एवं विशिष्टग्रहस्यांग पश्चात्प्राप्त प्रतिगच्छतीत्यर्थः ॥ 37 ॥ शनौ नीचगते इति। शनौ नीचगते अस्तंगते वा शत्रुसंयुक्त स्थायी नृपः पुरस्थो बंधनं प्राप्नोति शत्रुवीक्षिते मरणं युक्ते दृष्टे च बन्धनं मरणं च । एवं पौरा अपि जना रविजाः क्षत्रवर्णाः स्युरित्यायुक्ताः स्वस्वे ग्रहे शत्रुयुक्तेक्षिते तत्तस्य मरणं भवति । अथ रवौ नीचग इति । रखौ नीचगते शत्रुग्रहयुक्तेक्षिते परपुरगतो राजा यायी सबन्धनं मरणं प्राप्नोति युक्ते बन्धनं युक्तदृष्टे मरणम् । तथा दिग्विजयिनां कटके ये रविजादयस्तेषामधिपे नीचगे शत्रुयुक्तनिरीक्षिते तस्यापि बंधनं मरणं भाति । यायिस्थायिनौ द्वौ ग्रहौ शत्रुसंयुक्तौ रविसौरास्तदा द्वौ सक्षतौ वाच्यौ । परयुक्तौ शुभयुक्तौ तौ तदा अक्षतौ तिष्ठतः ॥ 38 ॥ शीघ्रगा इति । सर्वग्रहाःशीघ्रगा मित्रदृष्टयुक्ताः शुक्रणालोकिता वा तदा उभयोः संधि विजानीयात् ॥ 39 ॥ अथान्यत् । ज्ञानं वा कर्तव्यं तमाह । योषितांशगति । वृषादिसमराशिनवांशे चन्द्रे योषिद्ग्रहेण शुक्रेण विलोकिते अस्तियोगे prshnH। द्वयोः कटकयोर्मध्ये सैन्यपालिका स्त्री श्रूयते तदा.स्त्री वाच्या । अथवा यदि पुरुषग्रहस्य कस्यापि बलं न भवति ॥ सैन्यपतिकरणाय चन्द्रबलमधिकं भवति । योषितांगे गते दृष्टे सति तदा स्त्री सैन्यपालिका कर्तव्या ॥ 40 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #204
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 195) ग्रहश्चोपग्रहो वापि बलवाञ्शत्रुवीक्षितः ॥ सेनामुखे बली शूरो रेखाविद्धं हनिष्यति ॥ तस्यैव दापयेद्दीक्षां जयाख्यां जयवर्द्धिनीम् ॥ 41 ॥ वक्रगे मित्रसंदृष्टे वाममार्गान्निवर्तते ॥ अतिचारे मित्रदृष्टे मध्यमार्गान्निवर्तते ॥ 42 ॥ उच्चगो बलसंयुक्तः पुष्टो मित्रैर्विलोकितः ॥ आगच्छेदक्षतो युद्धे निकृत्य परसैनिकम् ॥ 43 ॥ अस्तगो दुर्बलः खेटः shtrugrhniriikssitH|| तद्गृहांगं समामोति शत्रुबंधनजं भयम् ॥ 44 ॥ भौमादिभिः खड्गपातः शुक्रेज्याद्यैस्तु kuNtjH॥ सोमसूर्यादिभिर्बाणान्मं दाद्यैर्मुद्गरोद्भवः ॥ 45 ॥ राह्वादिभिर्विषभयं केत्वाद्यैर्वचनाद्भयम् ॥ बुधायैः सर्वघातः स्यात्ततश्चोत्पात को बुधैः ॥ 46 ॥ ग्रहश्वपग्रह वापि यो बली तदंगे यो भटः सेनाग्रगः स रेखाविद्धं चातुरंगचके यं ग्रहं वेधयति एकरेखया तद् ग्रहांगाद्दिष्ट सेनामध्ये हनिष्यतीति ॥ 41 ॥ एवं विशिष्टग्रहसेनांग यद्द्वजादिग्रहजा वर्णा राजानौ वा परसैन्यं गत्वा वामेन मार्गेण निवर्तते प्रत्यागच्छति । एवं विशिष्टो निरूपितो यः स मध्यमार्गेणैव परावृत्तो भवति शत्रुतेनां विनिर्भिद्य आगच्छेत्पुनरक्षतः अतिचारमित्रदृष्ट्या एव ग्रहः पुरुषः ॥ 42 ॥ यो ग्रहः उच्चगः बलसंपत्रमित्रदृष्टः तस्य ग्रहस्य यदंगं याविस्थायिराशोमध्ये अश्ववाराधगं परं घातयित्वा अक्षत आगच्छति । यथाश्वाधिपौ शुक्रगुरू उच्चस्थौ मित्रदृष्टौ उभयोः सेनयोरप्यश्ववाराः परं घातयित्वा अक्षता निवर्तते ॥ 43 ॥ 44 ॥ अधुना चातुरंगचक्रविद्धनक्षत्रांगानां सेनानां घातमाह । भौमादिभिरिति । भौमादिभिर्भीमभौमोपग्रहैविद्धे खड्गपातः शुक्रबृहस्पत्यारुपग्रहवेधेन कुंतजो घातः एवमन्येषामपि । अयं सर्वघाताय उक्तः स उपपापवशात् ॥ 45 ॥ 46 ॥ गुरुशुक्र यत्र संस्थौ तत्र स्थाने पराजयः ॥ तस्मात्तत्र प्रकुर्वीत स्वरज्ञैर्दृढंरक्षणम् ॥ 47 ॥ चक्राण्युक्त्वा सर्वतोभद्रमुख्यान्युर्वीशानां भंगहेतूनि दुर्गे ॥ मुख्यं संख्ये दुर्गमध्येपि सैन्ये सेना - नाथं वच्मि तत्तगणांश्च ॥ 48 ॥ यो बली स्याद्दशबलः षड्वली चेंदुना बली ॥ सेनामुखे स कर्तव्यस्तद्बलादखिलं बलम् ॥ 49 ॥ यजन्मभे चंद्रदिवाकरौ स्तो यस्यास्तबालस्थविरा: सुराः स्युः ॥ स देवसेनाधिपविक्रमपि कार्यों न सेनाधिपतिस्तदानीम् ॥ 50 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #205
--------------------------------------------------------------------------
________________ (196) नरपतिजयचर्याअधुना स्थानस्थितयोधानां फलमाह । गुरुशुक्राविति । चातुरंगचके यन्नक्षत्रस्थी गुरुशुक्रौ तत्रस्था योधाः पलायंते अजयं प्राप्नुवंति ॥ 47 ॥ तत्करणाय निदर्शनं दर्शयित्वा विधानमाह । चक्राणीति ॥ 48 ॥ य इति । षड्वर्गवलम् उच्चस्वगृहमित्रगृहशुभगृहाणि एतानि दशबलानि षड्बली वा स्थानदिककालनिसर्गचेष्टा एतानि षड्बलानि पद्धतिकारोक्तानि चंद्रबलादली वा चंद्रबलेन यो ग्रहो यस्य राशिसंक्रमणकाले गोचरशुद्धो यातःस ग्रहो बली । यस्य वर्णस्याधिपः स बली निगादतः एवं लक्षणयुक्तग्रहजातवर्णः स सेनामुखे सेनाग्रे स्थापनीयः सेनापतिर्वा कार्यः । यतस्तदलानामखिलानां बलं भवति । यथा राज्ञो विजयिनः तस्य यथा यात्रागुणा भवंति । तत्फलं राजफलं सर्वबलानां भवति न सर्वाणि बलाआन यात्रां कुवैति ॥ 49 ॥ अथ सेनाधिपकर्तव्ये निषेधमाह । य्दिति|य्स्मिन्काले सेनाधिपे कर्तव्ये तस्मिन्काले चंद्रदिवाकरौ जन्मनक्षत्रगतौ जन्मराशिगतौ वा भवतः तौ सेनापती न कार्यों यस्य बालवृद्धमृत्युस्वरास्तत्काले भवंति सोपि न कार्यः यदि स देवसेनाधिपो भवति इंद्रोपि भवति तथापि न कार्यः ॥ 50 ॥ शिशुवरी रोगयुतः सुरापो भीरुस्तथा भीरुकुलोद्भवश्च ॥ गुर्वार्यदेवद्विजनिंदको यः कार्यों न सेनाधिपतिः स भूपः ॥ 51 ॥ सर्वतोभद्रचक्रादौ यस्य वेधो न विद्यते ॥ तं वीरं कल्पयेत्तत्र चातुरंगे महाहवे ॥ 52 ॥ क्षेत्रनामाधिको वीरो रिपुनामाधिकस्त यः ॥ तस्यैव दापयेदीक्षां जयाख्यां जयवद्धिनीम् ॥ 53 ॥ उच्चभूम्युत्तमं क्षेत्रं समभूमिस्तु मध्यमम् ॥ निम्नभरधर्म क्षेत्रं त्रयस्तत्राधिदेवताः ॥ 54 ॥ उच्चभूम्यधिपो राहुः समभूमेर्दिवाकरः ॥ निम्नभूमीश्वरश्चन्द्रो यथा क्षेत्रं तथा फलम् । आत्मसैन्यस्य देवेशि राहुक्षेत्रं प्रदापयेत् ॥ 55 ॥ अथान्यसेनाधिपकरणे निषेधमाह । शिशुरिति । एवं विशिष्टोपि न कार्यः ॥ 51 ॥ अथ चातुरंगसूचना । सर्वतोभद्रचकादाविति । सर्वतोभद्रचक्रे यस्य नक्षत्रवर्णराशिस्वरतिथिषु यस्य पापग्रहवेधो न भवति । तथांशचक्रेपिआसूर्यकालानले चक्रेयस्यानिष्टफलस्थाने नक्षत्रं पतितं न भवति यस्य बालवृद्धस्वरांकितवर्षमासदिनादिकं न भवति एवं विशिष्टं वारं कल्पयेत् । कोर्थः । सेनामुखे कर्त्तव्यः सेनापतिश्च पूर्वोक्तशिशुवरीत्यादिकं वर्जथित्वा ॥ 52 ॥ अन्यं निरूप्य सेनाधिपकरणे बलमाह । क्षेत्रनामाधिक इति । क्षेत्रनामगतो वीरोधिको भवति । क्षेत्रनाम्रो यो वर्गः तस्य यो भक्ष्यः स वीरो न कार्यः किंतु क्षेत्रवर्गस्य यो भक्षकः स क्षेत्रनामाधिकः । यथा अवर्गो गसडस्तस्य भक्ष्यो नागः तदर्गः गरुडवों वीरः kalpya Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #206
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (197) स्तस्मिन्क्षेत्रे । अथवा आयचक्रनिरूपितध्वजादिकवलं तत्र विचार्यम् । यत्राधिकवलो भवति स च वीरः कल्प्यः । यथा काकाली श्वा च भवेत्सारमेयाचरासभ इत्यादिना च क्षेत्रनामाधिकबली वीरः एवं प्रकारेण रिपुनामाधिकश्च कोटभञ्जनाधिकश्चापरसेनाभञ्जनाधिकं तं वीरं कल्पयेत् अन्यद्बलं स्वबुद्धिस्फुरणादन्यदपि बलाबलं विचारयेत् । तस्य रणदीक्षा देया जयाख्या जयवद्धिनी सा नोक्ता अनधिगतत्वात् ॥ 53 ॥ अथ कस्मिन्क्षेत्रे तस्य वीरस्थापनं कर्त्तव्यमिति चेत्तत्राह । उच्चभूम्युत्तममिति । सुगमौ श्लोकौ ॥ 54 ॥ 55 ॥ उभयोः सेनयोर्मध्ये यत्र रेखाऽरुणप्रभा ॥ दृश्यते तत्र भंगोस्ति सत्यमेतन्न चान्यथा ॥ 56 ॥ बलाकाहंससंकाशं यत्सैन्यमुपलक्षितम् ॥ तद्गच्छति यमस्यास्यं न भूयः संनिवर्तते ॥ 57 ॥ काककोकिलवर्णाभं सैन्यं स्यादतिदारुणम् ॥ अदृश्यविग्रहैयोधैः परसैन्यं निकृत्यते ॥ 58 ॥ वारा भीमोपमाः क्रुद्धा दृश्यन्ते नैव शत्रुभिः ॥ भंगं कृत्वा क्षयं यांति सिंहा इव यथा मृगान् ॥ 59 ॥ गुर्वार्यद्विजदेवपूजनरतिधर्मानुरक्तः शुचिः स्वस्वामिन्यनुकूलवर्तिहृदयः शूरोथवंशोद्भवः ॥ शूरः साहसिकोथ शस्त्रनिपुणः स्याच्छूरमान्यश्च यः स नानारण हस्तिनां निगदितो जेता रणे विद्विषाम् ॥ 6 ॥ अथोभयोः सेनयोः येन यस्य जयभंगौ तल्लक्षणमाह । उभयोरिति । हरिश्चन्द्रपुररेखावत्किंचिदरुणप्रभा रेखा यस्य व्यूहरचितायां सेनायां दृश्यते सा भज्यते हता वा भवति । अनुक्तमाप लिख्यते । यस्य सेनासंमुखं मांसाशिनो गृध्रादयो निपतन्ति तदभिमुखे आकाशे गच्छन्ति सेनोपरि मण्डलं कुर्वन्ति तस्याः सेनाया भंगादिकं भवति ॥ 56 ॥ अन्यत्सेनाक्षयमाह । बलाकेति । सुगमम् ॥ 57 ॥ अथ सेनाया जयलक्षणमाह । यथा काककोकिलवर्णा दृश्यन्ते यत्र तद्वीराः ॥ 58 ॥ 59 ॥ अथ वीरप्रशंसामाह । गुआयति ॥ 60 ॥ यायिनः स्थायिनः खेटा वेधरेखागता यदि ॥ समसप्तगता वापि जायते दारुणो रणः ॥ केतुर्यायी सभृगुजः सिंहिकानन्दनः । कुजः ॥ 61 ॥ परस्परं सप्तमगाः क्रूरसौम्या यथारयः ॥ वेधरेखागता वापि चन्द्रयोगतिलोहदाः ॥ 62 ॥ यदिशोभिमुखाः सर्वे शीघ्रगा यदि खेचराः ॥ विग्रहो जायते घोरस्तदिशास्थित Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #207
--------------------------------------------------------------------------
________________ (198) नरपतिजयचर्याभूभुजाम् ॥ 63 ॥ शीघ्राः सर्वे ग्रहा राज्ञां विरोधः स्याबुधं विना ॥ यदा सर्वे वक्रगतास्तदा युद्धं सुदारुणम् ॥ 64 ॥ यायिनः शीघ्रगाः सर्वे स्थायिनो वक्रगा यदि ॥ यायी विजयते तत्राऽन्यथा स्यात्स्थायिनो जयः ॥ 65 ॥ अधुना युद्धलक्षणमाह । यायिनः इति । केतुशुक्रराहुभौमा एते वेधरेखागता यायिनो ग्रहाः । स्थायिनश्च । जीवः सौरिस्तुहिनकिरणस्यात्मजश्चेति पौरा एते स्थायिन्ः। सप्तशलाकाचतुरंगचके परं वेधगता यदि तदा संग्रामो दारुणो भवति । परस्परं द्वादशारचक्रे सप्तमगा आपि यायिस्थायिनः तदापि जायते दारुणो रणः ॥ 61 ॥ अथापरयोगमाह । परस्परमिति । क्रूराः सौम्याश्च यस्य येऽरयः शत्रवः वेधरेखागता यदि भवंति एषां चंद्रयोगे सति जायते दारुणो रणः ॥ 62 ॥ अथान्यलक्षणमाह । यदिश इति । कृत्तिकादिसप्तसप्तपूर्वादिदिकचतुष्टये नक्षत्राणि । तेन कृत्तिकादिसप्तनक्षत्रस्थाः ग्रहाः शीघ्रगा भवंति । पश्चिमदिकसंस्थितानां राज्ञामभिमुखाभवंति । तेन किं स्वस्वाभिमुखाः शीघ्रग्रहा भवंति । तद्राज्ये संग्रामो जायते । दक्षिणोत्तरयो राज्ञोर्यस्य दक्षिणस्थास्तस्य तेऽभिमुखाः ॥ 63 ॥ अथ सामान्यमाह । शीघ्रा इति । शीघ्राः सर्वे यस्मिन्काले ग्रहा भवंति तस्मिन्कालेऽन्योन्यं भूपवैरं भवति । बुधोत्र शीघ्रो न गृह्यते । यस्मिन्काले सर्वे वक्रगतयो भौमाद्या भवंति तस्मिन्काले परस्परं दारुणं युद्धं भवति ॥ 64 ॥ यायिन इति । यायिनो यायिग्रहाः स्थायिनः स्थायिग्रहाः । अन्यथेति कोर्थः यायिग्रहा वक्रिणः स्थायिनो गुरुबुधशनयः शीघ्राःशीघ्रगतयः तस्मिन्काले यत्र युद्धं तत्र नागरस्य जयः ॥ 65 ॥ उत्तरस्थाः स्थायिनश्चेद्यायिनो दक्षिणस्थिताः ॥ यायिनो विज. यस्तत्र व्यस्ताः स्थायी जयप्रदाः ॥ 66 ॥ कृत्तिका भरणी स्वाती नागवीथी प्रकीर्तिता ॥ रोहिण्याद्याविभात्तिस्रो गजैरावतकर्षभाः ॥ 37 ॥ स्थायिनो मंदगा राज्ञां तदा युद्धं न जायते ॥ पापा वक्राः शुभाः शीघ्रास्तदा युद्धं सुदारुणम् ॥ 68 ॥ मन्दारेज्या वक्रगताः स्थायिनो विजयप्रदाः ॥ शुक्रो वक्रो गुरुः शीघ्रः स्थायिनां मृत्युकारकः ॥ विपरीतौ शुक्रगुरू यायिनांमृत्युकारको ॥ 69 ॥ दूरादागच्छतो राज्ञां धिष्ण्येधिष्ण्ये शतं वदेत् ॥ शतांतरे तु दशकं योजनं तु दशांतरे ॥ 70 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #208
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 199 ) उत्तरस्था इति । उत्तरस्था उत्तरवीथीगताः स्थायिग्रहाः दक्षिणस्थिताः कोर्थः दक्षिणवीथिगताः ॥ 66 ॥ तत्र कृत्तिकाभरणीति तेन किम् । कृत्तिकाभरणीस्वाती नागबीथी । रोहिणीमृगशिरआर्द्रा गजवीथी । पुनर्वसुपुष्याश्लेषा ऐरेवती एतास्तिस्रो वीथय उत्तरस्थिताः । तत्र स्थायिग्रहा यदा भवन्ति यायिग्रहा दक्षिणमार्गे भवन्ति । तत्र दक्षिणः पथाः । मैत्रात्रिभं मृगाख्या स्यादनुराधाज्येष्ठामूलानि हस्तचित्राविशाखके अजवीथी । दहना आषाढयुग्मं पूर्वाषाढोत्तराषाढे । एतास्तिस्रो वीथयो दक्षिणे दक्षिणमार्गे स्थिताः अस्मिन्दक्षिणमार्गे यदि ग्रहा भवन्ति तदा यायिनो विजयो ज्ञेयः । यायिस्थायिनौ विपरीतस्थौ स्थायिग्रहा दक्षिणमार्गे यायिग्रहा उत्तरमार्गे यदि तदा स्थायिनो नगरभूपतेर्जयः ॥ 67 ॥ अथान्यत् ॥ स्थायिनो ग्रहाः बुधगुरुशनयो मंदगतयो भवन्ति । कोर्थः । मन्दा भानौ चतुर्थगे इत्यादिदर्शनात् । तदा युद्धं तस्मिन्सये न ज्ञायते । अथान्यत् । पापा यदा । वक्रः पञ्चमषष्ठेर्के इत्यादिलक्षणेन वक्राः पापाः । शुभा बुधगुरुशुकाः शीघ्राः शीघ्राश्चार्के द्वितीयगे द्वादशैकादशे सूर्ये भजते शीघ्रतां पुनरित्याद्यर्थेन शुभाः शीघ्रगतयः तस्मिन्समये राज्ञामन्योन्यं दारुणं युद्धं जायते ॥ 68 ॥ अथान्यत् । मन्दारेज्योत । अथान्यत् । शुक्र इति । सुगमम् ॥ ॥ 69 ॥ अथ दिग्विजयिनां पथिकफलमाह । दूरादिति । यथा प्रत्यन्तस्था म्लेच्छा गुर्जरात्खुरसानतः दिल्लीपुराद्वा प्राचीदक्षिणां प्रति जेतुं प्रस्थितः तस्य दूराद्वा तत्र स्थानात्परं पुरं यदि शतं भवति पंथाः योजनं क्रोशो वा गव्यूतिर्वा तत्र कल्पना यदि शतद्वयं भवति गमनावधिः तदा यात्रानक्षत्रात् अग्रे यावत्संख्ये नक्षत्रे मार्गा धिपस्य शत्रुर्विद्यते । विजयिनो राज्यधिपस्य शत्रुर्वा पापाः तदानीं शतयोजने क्रांश गव्यूतौ वा शत्रुभिः सह युद्धं भवति । शुभग्रहश्चेत्तदा मार्गावरोधः । मित्रं वा सग्रह: तथा मित्रसमागमः । तत्र पुंसि विकल्पना । स्वग्रिहश्वत्तदा स्त्रिया योषिता सह संयोगो विरोधो वा । शतं चेत्पंथा न भवति । तदा दशयोजनाभ्यन्तरे विकल्पना । अथवा योजनावधिः पंथाः तदाभ्यन्तरे एव । अथवा यात्रानक्षत्रानन्तरनक्षत्रमतिक्रम्य शत्रुमित्रपापशुभानामेकतमस्तिष्ठति तदा शतयोजनादुपरि द्वितीये शतके दशयोजनादुपरि द्वितीयदशके क्रोशादुपरि द्वितीयक्रोशे । एवं नक्षत्रे शतदशकयोजनं वा विकल्पयेत् । अत्र विचारे आत्मबुद्धिरपि विचारविषयिणी बोद्धव्या ॥ 70 ॥ शत्रुपक्षस्थितैः सौम्यैर्मार्गरोधकरो भवेत् ॥ एकरेखागतौ शत्रुमृत्युदौ शत्रुतोऽध्वनि ॥ 71 ॥ यत्र रेखागते मित्रे मार्गे मित्रस्य संगमः ॥ मित्राभ्यंतरगे शत्रौ मित्रत्वमुपजायते ॥ शत्रुमध्यगते मित्रे शत्रुत्वमुपजायते ॥ 72 ॥ शत्रुवर्णाधिपे नीचे दुर्बलेऽस्तंगतेपि वा ॥ तथैव राष्ट्रपे नीचे राष्ट्रभंगो विचक्षणैः ॥ 73 ॥ प्रथमहतः पुरुषश्चेदधोमुखो हंतुरभिमुखः पतति ॥ हंतुः परा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #209
--------------------------------------------------------------------------
________________ (200) नरपतिजयचर्याजयः स्यादजयः पतिते तथोत्ताने ॥ 74 ॥ छत्रं ध्वजो नरः शस्त्रं गजो वाजी व यच्छिरानिपतेत्तत्र यत्सेना विजयं प्राप्नुयाद् ध्रुवम् ॥ 75 ॥ पौरः प्राक्परतो यायी रविरानंदसंज्ञकः ॥ मध्याहे रात्रिनाथश्च नित्यमानंदसंज्ञकः ॥ 76 ॥ इति श्रीनरपतिजयचर्यास्वरोदये चातुरंगम् ॥ मध्यगतत्वं ग्रहयोर्मध्ये ॥ 71 ॥ 72 ॥ अथ स्वस्थारिष्टमाह । अथ यस्य नगरदेशग्रहणेच्छा भवति तन्नगरस्य राज्ञो वा स्वस्थारिष्टमवाप्य परपुरविषयं गच्छेत् । तथा च । शत्रुवर्णाधिपे इति । वर्णाधिपाः पश्चादेवोक्ताः ॥ 73 ॥ अथान्यत्पराजयलक्षणमाह । प्रथमहत इति । प्रथमं यः कश्चित्संग्रामे हतः सन् हंतुरभिमुखः येन हतस्तस्यैवाभिमुखमधोमुखः पतति । अथवा यस्य योधस्तस्य राज्ञोभिमुखस्तदा तस्य योधस्य राज्ञो वा विजयो ज्ञातव्यः । कुत्रापि प्रथमहतो भवतु सेनयोर्मध्ये यस्यैव राज्ञः प्रथमहत पुरुषः गजादयो वा हता भ्व्ण्तु। यदभिमुखशिरा अधोमुखः पतति तस्यैव विज्य्ः। उत्तरे मुखं तस्य पराजयः । अयमेवार्थः ॥ 74 ॥ अमुमेवाथर्मग्रे फलयति । छत्रमिति । एतानि यदभिमुखे अधोमुखानि पतंति उभयोः सेनयोर्मध्ये ज्ञात्वा अपरसेनांत प्रतिगता जयं प्राप्नोति ॥ 79 ॥ पोर इति । परिसंज्ञपूर्वाहे रविः अपराहे यायी मध्याह्ने आक्रंदसंज्ञकः । नित्यं शीतांशुराकन्दः पौरा जीवार्कचन्द्रजाः । केत्वारभृगुराहवः यायिनो बलिनस्तेषां ज्य्दास्तेन्य्थान्य्था। बलिनस्तेषां तेषां जयदाः अबला अस्तगा अन्यथा भंगदाः ॥ 76 ॥ इति श्रीनरपतिजयचर्याटीकायां जयलक्ष्म्यां राजविजयोक्तचातुरंगव्याख्यानम् ॥ gajacakram ॥ atha gjckrm||ग्जाकार्ण् लिखे. चक्रं सर्वावयवसंयुतम् ॥ अष्टाविंशतिशक्षाणि देयानि सृष्टिमार्गतः ॥ 1 ॥ मुखे झुंडाग्रनेत्रे च कर्णशीर्षाधिपुच्छके ॥ द्विकं द्विकं र च दातव्यं पृष्ठोदरे चतुश्चतुः ॥ 2 ॥ गजनामादिभान्यादौ वदनाद्गण्यते बुधैः ॥ यत्र ऋक्षे स्थितः सौरियिं तत्र शुभाशुभम् ॥ 3 ॥ मुखे शुंडाग्रनेत्रे च सौरिभं "ltola 10 Producatta PANWAVEL MITrinimuuull BHIMedium Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #210
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 201 ) मस्तकोदरे ॥ युद्धकाले गजे यस्य जयस्तस्य न संशयः ॥ 4 ॥ पादे पृष्ठे च पुच्छे च कर्णस्थे च शनैश्वरे ॥ मृत्युभंगो रणे तस्य ऐरावतसमो यदि ॥ 5 ॥ एतेषु दुष्टगात्रेषु यत्काले संस्थितः शनिः ॥ तत्काले पट्टबन्धश्च वर्जनीयः प्रयत्नतः ॥ 6 ॥ पृथिव्या भूषणं मेरुः शर्वर्या भूषणं शशी ॥ नराणां भूषणं विद्या सैन्यानां भूषणं गजः ॥ 7 ॥ शरतोमरचक्राद्यैर्गजस्कन्धे हता नराः ॥ तत्क्षणात्स्वर्गमायांति तस्मात्स्वर्गोपमा गजाः ॥ 8 ॥ नास्ति हस्तिसमो योद्धा नास्ति हस्तिसमः सखा ॥ नास्ति हस्तिसमो बन्धुर्नास्ति हस्तिमो रिपुः ॥ 9 ॥ इति स्वरोदये गजचक्रम् ॥ अथ गजचक्रम् । गजाकारमिति ॥ 1 ॥ नक्षत्रन्यासक्रमः । मुखशुंडाग्रनेत्रकर्ण - शीर्षचरणपुच्छ एवं क्रमेण गजांगन्यासः पृष्ठउदरमुखशंडाग्रादिपुच्छांतांगविभागे गजस्य दशांगे द्वयंद्वयं कृत्वा । गजनामनक्षत्रादिन्यासः । पृष्ठे चतुः उदरे चतुः ॥ 2 ॥ गजनामादीति । सुगमम् ॥ 3 ॥ 4 ॥ पादे पृष्ठे चेति । चतुः पादौ शनौ पुच्छे पृष्ठे च कर्णे च शनौ यस्य गजस्यांगे ज्ञाते सति तं गजमारुह्य राजा संग्रामं न कुर्यात् । गजारोहणकांक्षयापि तुंगगजं नारोहेत ऐरावतसमोपि यदि । किं पुनः संग्रामं मुखादिषु शनौ यथेच्छया गजावरोहणं कुर्यात् ॥ 5 ॥ 6 ॥ गजप्रशंसामाह । पृथिव्या इति ॥ 7 ॥ 8 ॥ 9 // इति नरपतिजयचर्याटीकायां गजचक्रम् । अथाश्वचक्रम् ॥ 1 अथाश्वचक्रम् ॥ अश्वाकारं लिखेच्चक्रं अश्वधिष्ण्यादितारकाः ॥ वदनात्सृष्टिगा देया अष्टाविंशतिसंख्यया ॥ 1 ॥ मुखाक्षिकर्णशीर्षेषु पुच्छांत्रिषु युगं युगम् ॥ पंच पञ्चोदरे पृष्ठे सौरिर्यत्र फलं Shree Sudharmaswami Gyanbhandar-Umara, Surat P ततः ॥ 2 ॥ सुखाक्ष्युदरशीर्षस्थो यदा सौरिस्तुरंगमे ॥ तदारिभंगमायाति रणेन्यत्र पराजयः ॥ 3 ॥ कर्णान्निपुच्छपृष्टस्थो यदा www.umaragyanbhandar.com
Page #211
--------------------------------------------------------------------------
________________ (202) नरपतिजयचर्यायस्य हयस्य च ॥ विभ्रमं भंगहानी च करोत्यश्वो महाहवे ॥ 4 ॥ एतत्स्थानगतः सौरियंदा काले हयस्य च ॥ पट्टबन्धे गमे युद्धे वर्जयेत्तं हयं नृपः ॥ 5 ॥ देशांतरस्थितास्तस्य रिपवः संति शंकिताः ॥ तुरगा यस्य भूपस्य विचरंति महीतले ॥ 6 ॥ मेदिनी तस्य यस्याश्वा इति वाक्यं विपश्चिताम् ॥ सर्वाःश्रियो न राजन्ते विनाश्वेन महीभुजाम् ॥ 7 ॥ इति अश्वचक्रम् ॥ .. अथाश्वचक्रम् । अश्वाकारमिति ॥ 1 ॥ मुखाक्षीति । अश्वाकारं लिखित्वा नक्षवन्यासो मुखादितः । तत्राश्वस्य यन्नामनक्षत्रं मुखाद्गणनया यत्र शनिः पतति ततः फलम् । तत्र च क्रमः । मुखे द्वयं 2 अक्ष्णोईयं 2 कर्णयोदयं 2 शीर्षे द्वयं 2 पुच्छे द्वयं 2 अग्रिमदक्षिणांघ्रौ द्वयम् 2 पश्चाद्दक्षिणांघ्रौ द्वयं 2 पश्चाद्वामांघो द्वयं 2 ततोग्रिमवामचरणे द्वयं 2 पंचोदरे 5 पंच पृष्ठे 5 एवमष्टाविंशतिनक्षत्राणां न्यासः । उदाहरणम् । राजवाहन इति नाम तस्य चित्रानक्षत्रं तदारभ्य चित्रानक्षत्रादारभ्य द्वयं द्वयं कृत्वा उत्तराषाढास्थःशनिः राजवाहननानोश्वस्य शिरसि shniH॥2॥त्त्र् पृथगंगानां शनिफलमाह । मुखाक्ष्युदरेति । मुखद्वयनक्षत्रे अक्षिद्वयनक्षत्र उदर्खे च मस्तकः च यदि तुरगनामनक्षत्रादेतेष्वंगेषु सौरिः स्थितो भवति । तदा तमारुह्य राजा जयं लभते परान् जयति ॥ 3 ॥ कर्ण 2 पुच्छ 2 चतुश्चरणेषु 8 पृष्ठे च 5 एषु नक्षत्रेषु सप्तदशसु यदि शनिश्चरति तदा संग्रामे विभ्रमः विशेषेण भ्रमः भयमुद्देगश्च भंगश्च पलायनं तुरगः करोति तमश्वं नारोहेत् ॥ 4 ॥ 5 ॥ अथाश्वप्रशंसामाह । देशांतरस्थिता इति ॥ 6 ॥ 7 ॥ इति अश्वचक्रम् । अथ शुद्धमुहूर्तविषये अश्वचक्रम् ॥ अश्वानां कर्म कर्तव्यं स्वाती तिष्ये पुनर्वसौ ॥ धनिष्ठाद्वितये हस्ते रेवतीरोहिणीद्वये ॥ 1 ॥ सूर्यभात्स्थिरऋक्षेषु मुखे रामा यशस्तथा ॥ हृदये पञ्च लाभोयं पादे षष्ठश्च भंगदः ॥ 2 ॥ पुच्छे वेदा महाहानिः पृष्ठेब्धिर्मृत्युरादिशेत् ॥ अश्वाकारं लिखेच्चक्रं पूर्वग्रंथानुसारतः ॥ स्कंधारभ्य मुखस्यांतं सूर्यभात्साभिजिन्न्यसेत् ॥ 3 ॥ पञ्चदश्ययमैवैदबाणादभ्रकमेण च ॥ जन्मनक्षत्रमारभ्य गण्यते चन्द्रभे विधिः॥ नवभिस्तु हरेद्भागं शेषं वाहनमुच्यते ॥ 4 ॥ ग्रंथांतरे ॥ अश्वाकारं लिखेचक्र साभिजिद्भानि विन्यसेत् ॥ स्कन्धे च सूर्यभात् पञ्च पृष्ठे ca Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #212
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (203) दशभं न्यसेत् ॥ 5 ॥ पुच्छे द्वौ दीयते पाश्चतुष्पादे चतुष्टयम् ॥ उदरे पंच ऋक्षाणि मुखे द्वे तुरगस्य च ॥ 6 ॥ धनलाभौ मुखे सम्यक् वाजिनश्यति चोदरे ॥ चरणस्थे रणे भंगः पुच्छे पत्नी विनश्यति ॥ 7 ॥ अर्थलाभो भवत्पृष्ठे स्कंधे स्कंधपतिर्भवेत् ॥ रासभो रत्नहंता च वाजी रत्नप्रदो भवेत् ॥8॥ह्स्ते लक्ष्मीजयौ दद्यान्मेषे च मरणप्रदः ॥ जंबुकश्वायुषं हति सिंह वैरं च गर्जनम् ॥ 9 ॥ काके वार्ता कलिश्चैव शिखिहंसौ शुभावहौ ॥ 10 ॥ इति स्वरोदये अश्वचक्रम् ॥ अथ शुद्धमुहूर्तविषयेऽश्ववक्रम् । अश्वानामिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // // 7 // 8 // 9 // 10 // इत्यश्वचक्रम् । अथ र्थ्च्क्र्म्। अथ रथचक्रम् ॥ रथचक्रं लिखेच्चादौ शकटाकृतिशोभन m ॥ रथाग्रे त्रित्रिशूलं च चतुश्चक्रं त्रिनाडिकम् ॥ 1 ॥ भानुभं मध्यशूलाग्रे ततः सव्यगतानि तु ॥ त्रीणित्रीणि लिखेदेवं सप्तविंशतिसंख्यया ॥ 2 ॥ महारथिकभं यत्र तत्र वक्ष्ये शुभाशु. 26 2524 CEOGODOGo4500OLOROHOL 0 / 11 CEOmahAzayaka, संग Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #213
--------------------------------------------------------------------------
________________ (204) नरपतिजयचर्याभम् ॥ श्रृंगे मृत्युजयं चके रथे संधिस्त्रिदंडके ॥ 3 ॥ इति रथचक्रम् ॥ अथ रथचक्रम् । रथचक्रमिति ॥ 1 ॥ 2 ॥ 3 // इति रथचक्रम् । ॥ व्यूहचक्रम् ॥ के प्रवेश सभाशो अमृ सू निर्गमा IN हापू के अथ व्यूहचक्रम् ॥ व्यूहचकं तथाष्टारं वृत्ताकारं त्रिनाडिकम् ॥ दडं चतुष्टयं बाह्ये कर्तव्यं च चतुर्दिशि ॥ 1 ॥ पूर्वदंडापतो न्यस्य भानुभायं भमण्डलम् ॥ प्रवेशे निर्गमे चैव त्रीणित्रीणि प्रदक्षिणम् ॥ 2 ॥ शशिसंज्ञाष्टकं मध्ये तबाह्ये भानुसंज्ञकम् ॥ तृतीये राहुसंज्ञं च केतुर्दडचतुष्टये ॥ 3 ॥ चंद्रः विजयं लाभः सूर्यागे मध्यमं फलम् ॥ राहुक्षाष्टके विघ्नं मृत्युः केतुचतुष्टये ॥ 4 ॥ एवमुक्तचतुःस्थाने यहिने यस्य नामभम् ॥ तदिने तत्फलं तस्य सर्वकार्येषु सर्वदा ॥5॥इति यामलीयस्वरोदये व्यूहचक्रम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #214
--------------------------------------------------------------------------
________________ 1300 ज्य्ल्क्स्स्मीत्तीकास्मेता। (205) अथ व्यूहचक्रम् । व्यूहचक्रमिति । अस्मिन्व्यूहचके चतुःस्थानं प्रोक्तम् । मध्येऽष्टसु नक्षत्रेषु चंद्रस्थानम् । तदुपरि अष्टसु नक्षत्रेषु रविस्थानम् । तदुपरि अष्टसु नक्षत्रेषु राहोः स्थानम् । तदुपरि चतुर्दैडेषु चतुर्दिक्षु चतुषु नक्षत्रेषु केतुस्थानम् । एतेषु चतुर्दा स्थानेषु यद्दिने यस्य नामभं पतति तद्दिने तत्स्थानफलं भवति । चंदः विजयं लाभमित्यादि ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // इति व्यूहचक्रम् ॥ ___कुंतचक्रम् । अथ कुंतचक्रम् ॥ कुंताकारं लिखे. | शिखा दंड मूल चक्र muuldNddshikhaanvitm|| दिन भादि समारभ्य कर्तव्यं नवकत्रयम् ॥ 1 ॥ नाम नवके यत्र तत्र ज्ञेयं शुभाशुभम् ॥ मूले मृत्युर्जयं दंडे शेषः तुल्यता र्न्ने॥साप्र्भ्भ्ण् यत्र नवके तत्र करैः फलं वदेत् ॥ मूले मृत्युर्जयो दंडे शिखायां संगरो भवेत् ॥ दंडयुद्धेषु सर्वेषु कुंततश्चिंतयेद्बुधः ॥ 3 ॥ इति कुंतचक्रम् ॥ अथ कुंतचक्रम् । कुंताकारमिति ॥ 1 ॥ 2 ॥ 3 // इति कुंतचक्रम् ॥ खर्3अचक्रम् । अथ खर्3अचक्रम् ॥ खड्गचक्र धारा 18 खड्ग 25 लिखेदादौ न्व्भेद्स्म्न्वित्म्॥ योधधिष्ण्यं समारभ्य त्रीणि तीक्ष्ण धारा 20 पालिका वज्र मठि त्रीणि लिखेबुधः ॥ 1 ॥ यवं 21 12 6 वजं तथा मष्ठिः पालिको बंधधारयोः ॥ख्णी तीक्ष्णं विजानीयान्नवांगानि विभेद्त्ः॥2॥ यवादौ यत्र बंधान्ता जायंते र्खेच्राः॥मृत्युभ्ण्गो भयं युद्धे सौम्यैलाभो जयस्तथा ॥3॥ख्द्द्ने धाराद्वये तीक्ष्णे करैर्जयति संगरे ॥ सौम्यैर्यत्र भवेद्भगो मिर्मिश्रफलं त्त्ः॥4॥ iti khddgckrm|| बंध 15 अथ खड्गचक्रम् । खड्गचक्रमिति ॥ 1 ॥ खड्गस्यांगविभागेन त्रिविनक्षत्रक्रमेण प्रत्यंगविभागः । तत्र योधनक्षत्रात् खड्गस्य यवाद्यंगविभागेषु पापशुभस्थेषु फलं वदेत् ॥ 2 ॥ फलमाह । यवादाविति । यपादिबंधांतपयतं यस्य योधमक्षघालूरा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #215
--------------------------------------------------------------------------
________________ | यव धारा (206) नरपतिजयचर्याभवंति तस्य योधस्य खड्नेन युद्धं कुर्वन्मृत्युर्भवति न वा भंगः । यदि आयुष्मान्भवति तदा तं खड्ग हस्तेनादाय युद्धाय न सज्जेत । तत्र शुभाश्चद्भवति तदा जयः जयलं क्ष्मीप्राप्तिः अन्यदा क्षेमलाभसुखानि च ॥3॥ख्द्द्ने धाराद्वयेति । यस्य योधनक्षत्रात् षोडशादिनक्षत्रात् खगाये धाराद्वयस्थपण्नक्षत्रे तीक्ष्णे च षोडशनक्षत्राद्वादशनक्षत्रेषु पापा जयदास्तेन खड्नेन जयो भवति । तत्र शुभा भंगकराः । तेन खड्नेन हता अपि भटाः कुशलिनो भवति ॥ 4 ॥ इति खड्गचक्रम् । छुरिकाचक्रम् । अथ छुरिकाचक्रम् ॥ यथा खड्गं तथा विद्याच्छुरिकां तीक्ष्ण तत्र निर्णयम् ॥ ऋरसौम्यवि भागेन योधधिष्ण्यानि विन्य____ वध सेत्॥1॥इति छुरिकाचक्रम् ॥ अथ छुरिका वक्रम् । यथा खड्गमिति ॥ 1 ॥ इति छुरिकाचक्रम् । चापचक्रम् । अथ चापचक्रम् ॥ चापचक्र समालिख्य गुणबाणसमन्वि...तम् ॥ शशिनक्षत्रतो भानि त्रीणित्रीणि स्मालिखेद्॥1॥ त्रीणि बाणस्य मूले तु मध्ये मूनि क्रमात्तथा ॥ चापस्य मूलमध्योर्वे त्रीणित्रीणि तथा पुन्ः॥ 2 ॥ गुणे तु त्रीणि 3 अ त्रीण्येव योधनक्षत्रतः फलम् ॥ शरमूले भवेन्मृत्युमध्ये व्याधिः फले जयः ॥ 3 ॥ गुणमध्ये भवेद्भगश्चापमध्ये ध्न्क्स्स्य्ः॥ चापोर्चे विजयो ज्ञेयों गुणोद्धे लाभ्स्ण्युत्ः॥ 4 ॥ चापाधोविग्रहो मृत्युर्मुणाधोपि तथा फलम् । पापग्रहयुते नेष्टं विशेषेण तु . नान्यथा ॥ 5 ॥ सौम्ययोगे जयं लाभं चापचके समादिशेत् । शुभपापसमायोगे बलाधिकफलं स्फुटम् ॥ 6 ॥ iti caapckrm| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #216
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (207) अथ चापचक्रम् । चापचक्रमिति ॥ 1 ॥ 2 ॥ गुणेत्विति । बाणस्य मूले धनुर्गुणयोगो यत्र कोटक इति प्रसिद्धः पक्षः पत्रं पक्षिपक्षः तत्रादौत्रीणि ततः शरमध्ये त्रीणि ततः फले त्रीणि च क्रमात् । धनुर्मूले त्रीणि मध्ये त्रीणि धनु:कोटौत्रीणि लिखेद्बुधः बाणकोदंडमौर्वीषु तत्रैव गुणे त्रीणि गुणमध्ये त्रीणि गुणमूले त्रीणि एवं सप्तविंशतिनक्षत्रन्यासः ॥ 3 ॥ तत्र पृथक्फलमाह । दिनःमिति |बान्न्कोद्ण्द्द्मौर्वीन्नां त्रयाणां मूलाल्लिखनम् । तत्र प्रथमतो बाणमूलाद्गणना बाणस्य मूले त्रीणि नक्षत्राणि मध्ये त्रीणि उपरि इति नव बाणे नक्षत्राणि । दिनक्षतो योधभं गणयेत् बाणस्यादौ दिनभात्रीणि तत्र योधनक्षत्रमवलोकयेदस्ति न वा। ततस्तदने त्रीणि मध्ये तत्र योधनक्षत्रं विद्यते न वा । ततोऽवसाने त्रीणि एवं नवभानि दिनक्षतः । ततो दशमनक्षत्रात्रीणि त्रीणि कृत्वा धनुर्मूले मध्ये कोटौ च तत्र योधनक्षत्रं विचार्येत्। तदुपरि एकोनविंशति 19 नक्षत्रान्मौवींमूले त्रीणि मध्ये च त्रीणि धनुःकोटिलग्नमौर्वीषु त्रीणि त्रीणि तत्र विचारयेत् । ततः फलम् । दिनक्षतस्त्रिषु नक्षत्रेषु जन्मभं यदि तदा धनुष्मतो युद्धतः मृत्युभूयात् । मध्ये त्रिनक्षत्रादुपरि षण्नक्षत्रमध्ये यदि च जन्मभं तदा धनुष्मान्व्याधिपीडितो भवति । संग्रामदिने व्याधिरुत्पद्यते धनुर्गुणमध्ये च जन्मभे पतिते यथाक्रमं संग्रामेभंगः चापमध्ये ध्न्क्स्स्य्ः॥ 4 ॥ तथा च । शरमध्ये इति व्याख्यातम् ॥ 5 ॥ चापगुणमूलयोर्जन्मभे मृत्युः गुणचापयोरुपरि जन्मभे क्रमेण तदिने लाभः विजयश्च । चापगुणमूलयोर्जन्मभे पापयुते विशेषात्तदवश्यं फलं नियतम् । शरमूलेऽपि ॥ 6 ॥ 7 ॥ इति चापचक्रम् । अग्निचक्रम् . अथाग्निचक्रम् ॥ a|लू ! | शु । श । चं । मंगु |रा के थातः संप्रवक्ष्यामि अग्निचक्रं वरानने ॥ होमे च शांतिके चैव चिंतनीयं प्रयत्नतः ॥ 1 ॥ सैका तिथिरियुता कृताप्ता शेषे गणेभ्रे भुवि वहिवासः ॥ सौख्याय होमे शशियुग्मशेष प्राणार्थनाशौ दिवि भूतले च ॥ 2 ॥ त्रीणित्रीणि भवेदृक्षे सूर्यऋक्षेष्वनुक्रमात् ॥ आदित्ये च भवेच्छोकं बुधे चैव श्रिया सुखम् ॥ 3 ॥ शुक्रे चैवा-. शोक. सुख. अर्थलाभ. पीडा. लाभ. निर्धन. अर्थलाभ. हानि. मृत्यु. 1. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #217
--------------------------------------------------------------------------
________________ , (208) नरपतिजयचर्याथलाभश्च शनौ पीडा न sNshyH॥च्ण्द्रे लाभं विजानीयाद्भौमे च निधनं भ्वेत्||||गुरौ चैवार्थलाभश्च राही हानिश्च निश्चितम् ॥ केतौ चैव भवेन्मृत्युरग्निचक्र वरानने ॥ 5 ॥ रविभं दीयते पूर्व गण्यते सृस्स्त्तिमार्ग्त्ः॥shubhaashubhphlN वक्ष्ये अग्निचक्रं सदा बुधैः ॥ 6 ॥ इत्यग्निचक्रम् ॥ अथाग्निचक्रम् । अथात इत्यादि सुगमम् ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // इत्यग्निचक्रम् । शनिचक्रम् ॥ शनिचक्रं नराकारं लिखित्वा सौरिभादितः ॥ नामऋक्षं भवेद्यत्र ज्ञेयं तत्र शुभाशुभम् ॥ 1 ॥ मुखैकं दक्षदोस्तुर्य षट्पादौ पंच हृत्क्रे॥वामे तुर्य त्रयं शीर्षे नेत्रे गुह्ये द्विकं द्विक्म्॥2॥मुखे हानिर्जयो दक्षे भ्रमः पादे श्रियो हृदि|वामे शीर्ष भयं राज्यं नेत्रे सौख्यं मृतिगेंदे ॥ 3 ॥ 3. तुर्याष्टद्वादशे पक्षे यदा विघ्नकरः शनिः ॥ तदा सौख्यं वपुस्थाने हृच्छीर्षे नेत्रदक्षयोः ॥ 4 ॥ तृतीयैकादशे षष्टे यदा सौख्यकरः शनिः ॥ तदा विघ्नं शररिस्थे मुख्गुह्याण्भिवाम्दो॥5॥य्स्य् पीडाकरः सौरिस्तस्य चक्रमिदं स्फुटम् ॥ लिखित्वा कृष्णद्रव्येण तैलमध्ये क्षिपेबुधः ॥ 6 ॥ निक्षिप्य भूमिमध्यस्थे कृष्णपुष्पैः प्रपूजयेदातुष्टिं याति न संदेहः पीडां मुक्त्वा शनैश्चरायथोक्तं यामले तंत्रे सूनोः सूर्यस्य पूज्ञ्म्॥ यथोक्तविधिना सर्व कर्तव्यं मंत्रपूजनम् ॥ 8 ॥ जपेत्प्रतिदिनं मंत्र संख्ययाष्टोत्तरं शतम् ॥ पूजयित्वा विधानेन ततः शांति prayacchati ॥ 9 // iti zanicakram // atha shnickrm|shnickmiti sugmm||1||mukhaikmitiaaekmityaadi नक्षत्रसंख्यान्यासक्रमेणैव शनिनक्षत्रानामनक्षत्रंगण्यतेशिन्यंगे यत्रपतति ततःशुभाशुभम् तत्रगणना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #218
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 209 ) क्रमः मुख 1 दक्षिणहस्त 4 दक्षिणपाद 3 वामपाद 3 हृदय 5 वामकर 4 शीर्ष 3 नेत्र 2 गुह्य 2 तं शनिचक्रम् एवं 27 ॥ 2 ॥ शनिमुखाद्यंगपतितनक्षत्रफलमाह । मुखे हानिरिति । फलमिदं मुखादिन्यासादेव बोद्धव्यम् ॥ 3 ॥ यस्य जन्मराशितः चतुर्थेऽष्टमे द्वादशे द्वितीये शनिर्भवति तदा तस्मिन्काले तस्य नामनक्षत्रं शनि स्थितनक्षत्राद्गणनया शनिः हृच्छीर्षनेत्रदक्षभुजस्थानेषु पतति तदा चतुर्थाष्टद्वादशद्वितीयस्य फलं बाधित्वा सौख्यफलदायको भवति ॥ 4 ॥ यदा पुनः तृतीयैकादशे षष्ठे जन्मराशिगतः शनिः सौख्यकरः तस्मिन्समये शनिचक्रे शनिनक्षत्राद्गणनया मुखादिक्रमेण मुखगुह्यवऋवामदोः षण्नक्षत्रं पतति तदा तृतीयैकादशादिफलं बाधित्वा विघ्नमेव सर्वत्र ददाति ॥ 5 ॥ अथाशुभे शनौ शांतिकमाह ॥ यस्य पीडाकर इति ॥ 6 ॥7॥ मंत्रपूजनम् OM श्रीश्रीश्रीसः शनैश्चराय स्वाहा इति मंत्रः ॥ 8 ॥ 9 ॥ इति जयलक्ष्म्यां शनिचक्रम् । कूपचक्रम् ॥ कटुजल bahujala Tlslmn खंडित शीघ्र स्वाद सजल निर्जल Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् क्षीरजल अथ कूपचक्रम् ॥ कूपचक्रं प्रवक्ष्या मि विज्ञेयं तद्यथा बुधैः ॥ गणयेद्रो हिणीपूर्वं यावन्ति ष्ठति चंद्रमाः ॥ 1 ॥ मध्ये शीघ्रजलं स्वादु पूर्वे भूमिस्तु खंडितम् ॥ आग्नेय्यां सजलं प्रोक्तं याम्यायां निर्जलं उत्तमजल भवेत् ॥ 2 ॥ नैरृत्यां हि क्षारजलं वारुण्यामुत्तमं जलम् ॥ वायौ पाषाणभेदश्चोत्तरे दीर्घजलं भवेत् ॥ 3 ॥ ईशान्यां कटुकं क्षारं कूपचक्रे विधीयते ॥ 4 ॥ इति कूपचक्रम् ॥ अथ कूपचक्रम् । कूपचक्रमिति ॥ 1 ॥ 2 ॥ 3 // 4 // इति कूपचक्रम् । 14 www.umaragyanbhandar.com
Page #219
--------------------------------------------------------------------------
________________ .. AIR | ओऔ (210) नरपतिजयचर्याअथ कूर्मचक्रम् ॥ अथ कूर्मचक्रम् ॥ वर्तुलं नवकोष्ठं च कूर्माकारं कृती लिखेत् ॥ स्वरयुग्मं in aM aH aA iI . मध्यस्थलाधिपनामकादि क्रमेणैव इंद्राद्यष्टसु दिक्षु च ॥ 1 ॥ वर्णान् वर्तुलेम्यसेत् कादिवर्णान् क्षमीशानं यथा मध्ये ऐएल्लक स्थ्लाधिप्ः॥ तन्नामाद्यक्षरं तत्र कू. मस्थं तच्च दीपकम् ॥ 2 ॥ तत्पार्श्व. कोष्ठे dvau hastau dvividhau dvau ca kukssitH||ttpaashvoN द्वौ च पादौ च कोष्ठे पुच्छे च शेषकः ॥ 3 ॥ सुखमग्रिमगः कोष्ठे मुखे सिद्धिरनु. त्मा॥ करस्थाने महाक्लेशं कुक्षौ दुःखमवाप्नुयात् ॥ 4॥पादे हानिस्तथा पुच्छे पीडा स्याइंधनादिभिः ॥ मोक्षार्थी वंदनं कुर्यात् दक्षिणे त्वाभिचारके ॥ 5 ॥ श्रीकामः पश्चिमे भूत्वा उत्तरे शांतिदं भवेत् ॥ ईशान्ये शत्रुनाशः स्यादाग्नेये शत्रुदायकः ॥ 6 ॥ नैरृत्ये शत्रुभीतिः स्याद्वायव्यां तु पलायनम् ॥ ग्रामे वापि वने वापि यत्र कुत्रावलोकयेत् ॥ 7 ॥ दीपस्थाने जपं कुर्यात् सर्वकार्यमभीप्सितम् ॥ कूर्मचक्रमिति ज्ञेयं यः कुर्याज्जपयज्ञकम् ॥ 8॥त्स्य् जपफलं नास्ति सर्वोनर्थोपि लभ्यते ॥ 9 ॥ इति कर्मचक्रम् ॥ अथ कूर्मचक्रम् ॥ वर्तुलमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // 8 // // 9 // इति कूर्मचक्रम् । अथ सेवाचक्रम् ॥ अथ सेवाचक्रम् ॥ सेवाचक्रे सप्तशीर्षे सप्तपृष्ठे तथोदरे ॥ पादयोः सप्त ऋक्षाणि साभिजितत्र विन्यसेत् ॥ 1 ॥ स्वामिभाभृत्यभं गण्य भृत्यभात् स्वामिभं ततः ॥ निष्फलं पादपृष्ठस्थे सफलं म्स्त्कोद्रे॥ 2 ॥ इति सेवा2. cakram ॥ E Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #220
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (211) अथ सेवाचक्रम् । सेवाचक्रे इति । सेव्यसेवकयोर्लाभार्थं सेवाचक्रम् ॥ 1 ॥ सेवकस्य सेव्यालाभो भविष्यति निष्फलं वा सेव्यस्य सेवकात्सेवालाभोऽलाभो वा फलाफलं विचार्यते । स्वामिभादिति । सेव्यसेवकयोनक्षत्रमन्योन्यं शिरसि दत्त्वा गणयेत् । स्वामिभाद्गणनया सेवकस्य नक्षत्रं सेव्यस्य शिरसि पतति तदा सेवकस्य स्वामिनो लाभः । तेन किम् । प्रथमतः शिरसि सप्त तदनन्तरं सप्त पृष्ठे तत उदरे सप्त ततः पादयोः सप्त दद्यात् गणनापि तथैव ॥ 2 ॥ इति सेवाचक्रम् । अथ घातनरचक्रम् ॥ अथ घातनरचक्रम् ॥ नरचक्रं नराकारमष्टावयवसंयुतम् ॥ येन विज्ञानमात्रेण क्रियते घात्निर्न्न्य्ः॥1॥ मुखैकं मस्तके त्रीणि हस्ते पादे ctushctuH॥ हृदि पञ्च त्रिकं कण्ठे साभिजिद्भानि विन्यसेत् ॥ 2 ॥ कृत्वा योधभमा दौ तु मुखे मस्तकवामके ॥ हस्तपादोदरग्री4 4 वादक्षहस्तांनि गण्यते ॥ 3 ॥ यत्रांगे भानुभौमार्किराहवो धिस्स्न्न्य्स्ण्स्थिताः॥ तत्र घातं विजानीयाञ्चन्द्रयोगे vishesstH॥4॥ अथ घातनरचक्रम् । नरचक्रमिति ॥ 1 ॥ 2 ॥ न्यासनक्षत्रे नरावयवक्रमेण फलयति । कृत्वा योधमेति । योधनामनक्षत्रं मुखे दत्त्वा गण्यते । कोर्थः एक मुखे त्रीणि शीर्षमित्यादिनक्षत्रं दत्त्वा यत्र क्रूरास्तत्र घातफलं वदेत् ॥ 3 ॥ यत्रांगे इति । चंद्रपापयोगे अवश्यमेव धातं वदेत् । इदं तु सामान्यं द्वंद्वयुद्धे देववित् स्वयोद्धाऽवयवं प्रति भटांगेषु यत्र यत्र पापा भवन्ति तदंगं तस्य वदेत् । अमुकांगे पापो विद्यते तत्र घातं कारयेत् । अथोपदेशगणनायां दक्षहस्तांघ्रिषु गण्यत इति । अत्र updeshH। योधनक्षत्रं दक्षिणकरे दत्त्वा गणयेत् यत्र पापस्तत्र घातं वदेत् । कृत्वा योधभमादौ तु मुखाद्गण्यते upadezena dkssinnhstnystctunksstraadgnnyte| tato mukhe zirasi त्यादिग्न्न्नाक्र्म्ः॥4॥ ग्रहभुक्तिप्रमाणेन नवांशकक्रमेण च ॥ प्रहारो जायते तत्र वक्र द्विगुणसंख्यया ॥ 5 ॥ ग्रहमुक्तिप्रमाणेनेति । यन्नक्षत्रे पापः तेन पापन नक्षत्रोद्दिष्टराशौ यावंतो नवांशा मुक्तास्तन्नवांशप्रमाणं घातं च दिशेत् । ग्रहदृष्टया च ऊर्ध्वदृष्टिग्रहे ऊर्ध्वघातं अधो. दृष्टिग्रहे अधोघातम् ॥ 5 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #221
--------------------------------------------------------------------------
________________ (212) नरपतिजयचर्यानिजभे त्वद्धघातं च पादोनं मित्रभे ग्रहे ॥ उदासीने भवेत्सर्व द्विगुणं zatruge grhe॥6||dviaadshe भानुचन्द्रौ त्रिरुद्रे shnimNglau॥ शुक्रंदुजे वेददृशौ पञ्चांके राहुवाक्पती ॥ 7 ॥ षष्ठाष्टके केतुशुक्रौ सप्ताधे क्ण्त्त्तीक्स्स्न्न्गू॥ नृराशेर्लग्नतश्चैते ग्रहा नंति रिपुं महत् ॥ 8 ॥ नाभिश्रोत्रमुखे चंद्रः पृष्ठकोष्ठे बुधस्तनौ ॥ भौमाकों दंडहृद्धे गुरूदरे गुदे भृगुः ॥ 9 ॥ बाहुकणे तथास्ये च स्वर्भानुः स्कन्धकर्णयोः ॥ कालः करतले यस्य बाहुकक्षांधराभवः ॥ 10 ॥ केतुर्दडे त्रिधा हंति मुखे शीर्षोंदरे रविः ॥ क्षितिवर्णैर्युता वेधा ग्रहा घातस्य लक्षणम् ॥ 11 ॥ शत्रुभे मित्रघातेपि रिपुणा तस्य होरया । म्रियतेऽरिः स्वके लग्ने शत्रुघातेपि हन्यते ॥ 12 ॥ पुनर्घात निर्णयति । निजभे त्वयातं चेति॥6॥7॥8॥9॥10||11||12|| एकोऽप्यनेकघातांश्च करोति भूबलोज्झितः ॥ भूबलस्थे भटे खेटाः स्थिता घातं न कुर्वते ॥ 13 ॥ यत्रयत्र स्थितो घातो यत्रयत्र स्थितो न हि ॥ तत्फलं कथयिष्यामि ग्रहभूमिबलात्पुनः ॥ 14 ॥ करा घातं न कुर्वति दक्षपृष्ठगता रणे ॥ संमुखा वामगा एते योधांगे क्षतकारकाः ॥ 15 ॥ दक्षिणांगगताः क्रूराः सौम्या वामांगसंस्थिताः ॥ शिरश्छेदे समुत्पन्ने भटो धावति सम्मुखम् ॥ 16 ॥ यस्य वामांगगाः ऋराः सौम्या यस्य च दक्षिणे ॥ तस्य भंगो रणे नूनं यदि शरो महाभटः ॥ 17 ॥ इति घातनरचक्रम् ॥ एकोपीति । यः पापो घातकारी स खेटो योधस्य भूवलस्थो भवति तदा घातं न करोति । भूबलोज्झितखेटः एकोपि अनेकघातं करोति ॥ 13 ॥ तेन यत्रयत्र भूबलं तंतं कथयति । यत्र यत्रेति । सुगमम् ॥ 14 ॥ क्रूराघातमिति । ग्रहो यदि कृत्तिकादिसप्तनक्षत्रव्यवस्थया यन्नक्षत्रे पापः शुभा वा तत्र तत्र ग्रहभूमिः । तत्रतत्र ग्रहबलं किं तदाह यः पापो घाताय व्यवस्थितः स चेद्योधस्य दक्षिणस्थः पृष्ठस्थितो वा भवति संग्रामकाले तदा स घात na karoti sa eva Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #222
--------------------------------------------------------------------------
________________ स ज्य्ल्क्स्स्मीत्तीकास्मेता। (213) चत्संमुखो वामगो वा भवति तदा एकोपि अनेकघातं करोति । मुद्गरैः कुतैः पाशैः खङ्गैरेतैः घातं करोति । अथवा अनकैर्भमिलितैर्हन्यते । तदा कृत्तिकादिसप्तस्थे पापे पश्चिमोत्तरमुखस्थितस्य योधस्य पृष्ठदक्षिणस्थो भवति । दक्षिणपूर्वमुखस्थो वा संमुखः अतो वामसंमुख एकोपि अनेकघातं करोति । एवमन्यासु दिक्षु योधस्य संमुखपृष्ठदक्षिणगा ग्राह्याः ॥ 15 ॥ अथान्यभूवलमाह । दक्षिणांगगता इति। अस्मिन्भूबलाश्रिते योधशिरश्छेदेपि सति संमुख एवहंतुं धावति किं पुनः शस्त्रधारी, जीवति । ग्रहबलं प्राप्य न धावति संमुखे हेतुमिति ॥ 16 ॥ अथान्यत् । यस्यति । सुगमम् ॥ ॥ 17 ॥ इति नरपतिजयचर्यास्वरोदयटीकायां जयलक्ष्म्यां नरघातचक्रम् ॥ अथ डिभचक्रम् ॥ अथ डिंभचक्रम् ॥ डिंभचक्रे न्यसेद्भानि भानुभावित्रि मस्तके ॥ मुखे त्रीणि द्वयं स्कंधे एकैकं बाहुहस्तयोः ॥ 1 ॥ पंच हृन्नाभिगुह्येषु एकैकं षट् च जानुनि ॥ चरणाभ्यां तथैकैकं जन्मभं यत्र तत्फलम् ॥ 2 ॥ शीर्षस्थ छत्र लाभश्च वक्रे मिष्टान्नभोजनम् ॥ स्कंधे धनी bp ca बाहुभ्यां स्थानभ्रष्टो भवेन्नरः ॥ 3 ॥ पाणिभ्यां तस्करो लक्ष्मीहृद्यल्पायुश्च नाभिभे ॥ गुह्ये कामी भ्रमो जानौ स्तोकजीवी च पाद्योः॥4॥इति डिंभचक्रम् ॥ अथ डिंभचक्रम् । डिभचके न्यसेदिति ॥ 1 ॥ 2 ॥ 3 // 4 // सुगमम् । इति डिंभचक्रम् । अथ पक्षिचक्रम् ॥ अथ पक्षिचक्रम् ॥ चंचुमस्तककंठेषु हृदयोदरपत्सु च ॥ पक्षयोश्च त्रिकं चैव शशिभादि न्यसेबुधः ॥ 1 ॥ चंचुस्थे नामभे मृत्युःशीर्षे कंठोदरे हृदि॥vijyHkssemlaabhshc भंगदं पादपक्षयोः ॥ 2 ॥ इति पक्षिचक्रम् ॥ अथ पक्षिचक्रम् । चंचुमस्तककंठेष्विति ॥ 1 ॥ 2 ॥ इति पक्षिचक्रम् । % 3D o nlin ww Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #223
--------------------------------------------------------------------------
________________ 1. a. ga. U.AN (214) nrptijycryaa|| vargacakram // atha vargacakram // अगरुडः कमार्जारश्वः ध्याक्ष ध्वज 8 धूम 5| सिंहष्टः shuniisutH|त्ःस्र्पो मूषकः पश्च यो मृगः शाजात्मजः ॥ 1 ॥ वसु 8 भूत 5 गज3 सिं.6] रसा 6 वेदा 4 मुनि 7 चंद्रा 1ग्नि 3 य.मृग . बाहवः 2 ॥ पूर्वादि क्रमतो ज्ञेया वर्गोरासभ: वृष 7 | वा. 4 | परि दिगष्टके ॥ 2 ॥ नाम्नि वर्गादिवर्णाप. म. स. सर्प ट. वा. | नामंकाः कार्याः पृथक्पृथक् ॥ पिडिता वसुभिभक्ता शेषमायोध्वजादिकः ॥ 3 ॥ शेषसंख्या ध्वजो धूमः सिंहश्वावृषरासभा|गजध्वांक्षौ क्रमेणैव आया अष्टौ भवंति ते॥4॥ अथ वर्गचक्रम् । अगरुड इति । पूर्व अवर्गो गरुडः । आग्नेये कवर्गो विडालः । दक्षिणे चवर्गः सिहः । नैऋत्ये टवर्गः श्वा । पश्चिमे तवर्गों नागः । वायव्ये पवगों मूस्स्क्ः। उत्तरे यवों ग्ज्ः। ईशान्यां शवर्गश्छागः । एषां वर्गोपरि । अवगइ अष्टौ 8 कवर्गे पंच 5 चवर्गे 6 टवर्गे 4 तवर्गे 7 पवर्गे 1 यवर्गे 3 शवगइ 2 द्वयम् ॥ 1 ॥ ॥ 2 ॥ अथ कृत्यमाह । नाम्नि वर्गादीति । नाम्नि यस्य वर्गस्य वर्णा भवति तस्य वर्णस्य येका नाम्नि यावंतो वर्णस्वरास्तावत्संख्या अंकाः पृथकार्याः पिंडिता एकत्र कार्याः । अष्टभिर्भक्ताः । शेषांकसंख्यया ध्वजादिको ग्राह्यः । यथोदाहरणम् । यथा रामभद्रो राजा महादेवनामा सेव्क्ः। रामभद्रनाम्नि रेफस्य त्रीणि 3 मकारस्यकै 1 भस्य सप्त 7 रस्यापि त्रीणि 3 चत्वारः 4 स्वराः तत्संख्या 32 सर्वसंख्या 46 वसुभिभक्ते शेषं 6 सप्त 7 महादेवनानि । मकारस्यैकं 1 हस्य द्वयं 2 दस्य सप्त 7 वस्य त्रीणि 3 स्वरसंख्या 32 सर्वसंख्या 45॥vmushesse 5 उभाभ्यां बलाबलं रामभद्रो राजा आयाधिकः महादेव आयोनारामभद्रराजतो न लाभः तथा किंचिल्लाभकरः गजा महादेवात्सेवां प्राप्नोति । सेवाधिको राजा गजः सेवको वृषभः ॥ 3 ॥ 4 ॥ स्वाक्षश्वारासभवृषगजसिंहध्वजा न्लाः॥ यथोत्तरबलाः सर्वे ज्ञातव्याः स्व्र्पार्गैः॥5॥ प्रभौ योधे पुरे देशे मित्रनारीगृहेषु च ॥ आयाधिके भवेल्लाभो न लाभो बलवर्जिते ॥ 6 ॥ इति व्र्ग्च्क्र्म्॥ ध्वांक्षात् श्वा बलवान् शुनो धूमः धूमाद् वृषः वृषभाद्गजः गजात् सिंहः सिंहाद्धजः ध्वजात् खरःखरात् श्वा सौरभेयाद्गजो बली यथोत्तरबला एते इति व्याख्यात्म्॥5॥ अयं विचारः सर्वत्र देशे पुरे वैरिणि नायकामित्रे गृहे कलत्रे । यत्रायाधिकः स लभते हीनात् न्यूनाधिकतो यथोत्तरक्रमेण । यथा ध्वांक्षः धूमश्च अनयोरंतरे किंचिन्यूनध्वांक्षाद्गजश्चतुर्थे ब्ली। पादैकेन फलम् । ध्वांक्षस्य तदने हीनफलमेव । एवं हीनाधिकविचारः ॥ 6 ॥ iti vargacakram // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #224
--------------------------------------------------------------------------
________________ gaja 7 / 15 khara jylkssmiittiikaasmetaa| (215) ||aayckrm // dhvajo dhamotha सिंहः श्वा सौरभेयः खरो ध्वांक्ष । धूम । गजः ॥ ध्वांक्षश्चेति क्रमेणैव आया अष्टौ 8 / 30 / 9 / 2010 दिगष्टके ॥ 1 ॥ प्रतिपदाद्यदीयंते तिथिम सिंह क्तिप्रमाणतः ॥ अहोरात्रे पुनः सर्वे याम 3 / 11 भुक्त्या भ्रमंति च ॥ 2 ॥ आया वर्गावृष । श्वा ष्टके ज्ञेया दिगष्टकक्रमेण च ॥ स्वोदये 6 / 14 | 5 / 13 / 4 / 12 | मृत्युदं ज्ञेयं सर्वकार्येषु सर्वदा ॥ 3 ॥ इति आयचक्रम् ॥ अथायचक्रम् । ध्वज इति । ध्वजादयोष्टावायाः पूर्वाद्यष्टसु दिक्षु ज्ञेयाः । एतेऽष्टौ प्रतिपदादिषु उदीयंते । प्रहरक्रमेणाष्टसु भ्रमंति ॥ 1 ॥ 2 ॥ 3 // इत्यायचक्रम् । अथ ग्रामचक्रम् ॥ अथ ग्रामचक्रम् ॥ ग्रामनक्षत्रमारभ्य कर्तुनक्षत्रगण्यते ॥ शिरः पंचार्थलाभं च मुखे त्रीण्यर्थनाशनम् ॥ 1 ॥ बाणा हृदि धनं धान्यं द्वौ पादौ षट् दरिद्रता ॥द्वौ गुह्ये भयपीडा च नाभौ चत्वारिसंपदम् ॥ 2 ॥ पृष्ठैकं प्राणसं. देहो हस्ते चैकैकलाभदम् ॥ जन्मराशिस्थितो " ...... ग्रामस्त्रिषट्सप्तमगोपि वा ॥ 3 ॥ सिद्धार्थाश्च विनश्यति आपत्यं च दिनेदिने ॥ 4 ॥ चतुर्थश्चाष्टमो यश्च द्वितीयो वा यदा भवेत् ॥ तत्र चोत्पद्यते द्रव्यं यत्र चैवं विनिर्दिशेत् ॥ 5 ॥ पंचमो नवमो ग्रामो द्वादशैकादशे दशे ॥ महालाभो भवेत्तस्य प्रभवेञ्च चिरायुषम् ॥ 6 ॥ अन्यच्च ॥ पंचमो नवमो ग्रामो दशमैकादशस्थितः ॥ द्वितीये वसते नित्यं धनधान्यसमन्वितम् ॥ 7 ॥ चतुर्थश्चाष्टमो ग्रामो द्वादशेपि यदा भवेत् ॥ तत्र चोपार्जितं द्रव्यं तत्रैवापि विनश्यति ॥ 8॥इति ग्रामचक्रम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #225
--------------------------------------------------------------------------
________________ (216) नरपतिजयचर्या । अथ ग्रामचक्रम् । ग्रामनक्षत्रमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // 8 // इति ग्रामचक्रम् । ॥ पट्टचक्रम् ॥ अथ पट्टचक्रम् ॥ | कृ । आ । श्ले । उ स्वा । ज्ये । उ । शर! अथातः संप्रव|रो । पु । मह । विमू । पू। अ । क्ष्यामि विवाहे शो। म पु । | चि । अ ॥ध । उ |भ । ध्येद्बुध्ः॥ रवितारादिगण्यते चंद्रभादि च यो न्यसेत् ॥ 1 ॥ त्रीणित्रीणि क्रमे. णैव फलं तस्य शुभाशुभम् ॥ मध्ये मृत्युस्तथा लक्ष्मीराग्निविघ्नं तथैव च ॥ सौभाग्यं विधवा वंध्या धनं पुत्रः क्रमेण ca ॥2॥triRkssmrkaadikulkssyN ca पूर्वाधलक्ष्मीर्मृतिदुर्बलत्वम् ॥ सौभाग्यवंध्या विधवा च नारी पुत्रप्रसृतिर्धनपट्टकाले ॥ 3 ॥ इति विवाहपट्टचक्रम् ॥ अथ पट्टचक्रम् ॥ 1 ॥ 2 ॥ 3 // इति पट्टचक्रम् । अथ विरंचिचक्रम् ॥ जन्म संपत विपत् क्षेम प्रत्यरि साधक वधः मैत्र अतिमैत्र. कृ रो म आ पु स्वा वि अ ध श पू उ भ भ अथ विरंचिचक्रम् ॥ अथातः संप्रवक्ष्यामि सद्यः प्रत्ययकारकम् ॥ विरंचिनाम विख्यातं यत्सुरैरपि दुर्लभम् ॥ 1 ॥ कृत्तिका चोत्तराफाल्गुन्युत्तराषाढपूर्वकम् ॥ पंक्तियुक्त्या likhe Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #226
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (217) दानि क्रमेण नवकत्रये ॥ 2 ॥ वेधोपि कर्णगस्तत्र कर्तव्यो नवकत्रये ॥ क्रूरसौम्यग्रहैर्विद्धं ज्ञेयं तस्य शुभाशुभम् ॥ 3 ॥ जन्म संपद्विपत्क्षेमप्रत्यरिः साधको व्ध्ः॥ मैत्रातिमैत्रगास्तारा नवभेदा भवन्ति च ॥ 4 ॥ अथ विरंचिचक्रम् । अथात इति । कृत्तिकादिन्यासे चक्रलिखनक्रमो दर्शितः । क्रमोत्क्रमलिखनं चापि निरस्तम् । तत्र जन्मनक्षत्रात् नवकत्रयं लिखित्वा ग्रह दत्त्वा विलोकयेत् । निर्वेधफलं वेधफलम् ॥ 1 ॥ 2 ॥ 3 // 4 // जन्मत्रयस्य वेधेन मृत्युः क्रूरग्रहेण च ॥ जयं लाभं शुभैस्तत्र मिर्मिश्रफलं विदुः॥5॥ जन्मत्रये स्थितः सौरिः क्षेमभे राहुभूमिजौ ॥ मित्रातिमित्रगे सूर्ये जायते वधबन्धनम् ॥ 6 ॥ जन्मत्रये यदा जीवः क्षेमभे बुधभार्गवौ ॥ मित्रातिमित्रगे चंद्रे जयं लाभं सुखानि च ॥ 7 ॥ त्रिपञ्चसप्ततारासु रोगोत्पत्तिर्यदा तदा ॥ चिररोगो मृतिस्तासु क्रूरविद्धासु जायते ॥ 8 ॥ इति विरञ्चिचक्रम् ॥ जन्मत्रयस्यति । जन्मत्रयबै जन्मभं दशमभमेकोनविंशभम् एतजन्मत्रयं पापेन यदि विद्धं भवति तदा मृत्युवत्कष्टम् । सौम्यवेधेन शुभम् । पापशुभैविद्धं मिश्रं फलम् । क्रमोत्क्रमलिखनेन जन्मत्रयं पृथक् पंक्तिवेधमपि पृथग्भवति तेन हेतुना कृत्तिकादि. लिखनक्रमेण जन्मनक्षत्रक्रमणैतच्चकं यदि लिख्यते तदा जन्मसंपद्विपत्क्षेमादि त्रित्रितारकं पापशुभाभ्यां जन्मादित्रयं त्रयं विद्धं भवति तत्फलं भवति ॥ 5 ॥ अमुमर्थ कविरेव फलयति |ज्ञ्म्त्र्ये स्थितः सौरिरिति । यस्य कृत्तिकानक्षत्रं जन्मभं तत्र कृत्तिकास्थशनौ जन्मत्रये वेधः । उत्तराफाल्गुन्यां स्थिते जन्मद्वये वेधः । उत्तराषाढास्थितेन किमुपरिस्थितेन शनौ उत्तराषाढायामेव वेधः । विरिचिचक्रे सम्मुखः एव वेधः । अत्र यदि संमुखवेधो न स्यात् तदा सर्वतोभद्रचक्रवेधमेव दर्शयेत्कविः । तेन किम् । उपरिस्थितेन अधोद्वयं विद्धं भवति ॥ 6 ॥ तथा च पुनः फलयति । जन्मत्रये यदा जीव इति । सुगमम् ॥ 7 ॥ यस्य पुनरुत्तराषाढानक्षत्रं जन्मनक्षत्रं तस्मान्मासे चक्रे. 'स्मिन् जन्मत्रयं विद्धं विद्यते । यस्य चित्रानक्षत्रं जन्मभं तस्य जन्मभत्रये गुरुः स्थित एव विद्यते वेधेन सर्वत्रोहयेत् ॥ 8 ॥ इति जयलक्ष्म्यां विरंचिचक्रम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #227
--------------------------------------------------------------------------
________________ ( 218 ) 10. नरपतिजयचर्या ॥ भास्वच्चक्रम् ॥ 11 12 13 14 15 16 17 18 19 .20 - 21 23 Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् -26 27 अथ भास्वच्चक्रम् ॥ रेखात्रयं त्रिशूला भं तिर्यग्रेखासम न्वितम् ॥ एकैका कोणगा तत्र मध्या धो भानुभादितः ॥ ॥ 1 ॥ लिखेत्स - व्यक्रमेणैव चक्रे भास्वति तारकाः ॥ अधस्त्रये भवेन्मृ त्युश्चतुर्भिः कोणगैः 28 शुभम् ॥ द्वादशा मध्यमाः प्रोक्ता ऊर्ध्वगा भस्मकारकाः ॥ 2 ॥ इति भास्वच्चक्रम् ॥ भास्वचक्रम् रेखायमिति ॥ 1 ॥ 2 ॥ इति भास्वच्चक्रम् । अथ श्येनचक्रम् ॥ अथ श्येनचक्रम् ॥ श्येनचक्रं समालिख्य पक्षिरूपं सुशोभनम् ॥ चंच्वग्रे भानुभ कृत्वा अष्टाविंशति विन्यसेत् ॥ 1 ॥ ऋक्षैकं चंचुकोटिस्थं शीर्षे ग्रीवे त्रिकं त्रिकम् ॥ पादपृष्ठे चतुष्कं च उदरे नव भानि च ॥ 2 ॥ नामऋक्षं स्थितं यस्य चंच्त्रग्रे वधबन्धनम् ॥ लाभो हृच्छीर्षग्रीवासु विरुद्धं पादपृष्ठयोः ॥ 3 ॥ इति श्येनचक्रम् ॥ अथ श्येनचक्रम् । इयेनचक्रमिति ॥ 1 ॥ 2 ॥ 3 // इति श्येनचक्रम् । www.umaragyanbhandar.com
Page #228
--------------------------------------------------------------------------
________________ (219) ज्य्ल्क्स्स्मीत्तीकास्मेता। ॥ सम्वत्सरचक्रम् ॥ राक्षस क्षयकृत सौम्यकृत् नल खर क्रोधी आनन्द । नन्दन प्रमाथी जन शुभकृत् विकृत विक्रम क्रोधन प्रमाथी प्रभव विरोधी दिन प्लवंग पिङ्गल विश्वावसु विजय रक्ताक्षी परिधावी शर्वरी सर्वधारी धाता सम्वत्सरचक्रम्. 64 प्रमोद जय पराभव काल चित्रभानु । सुभानु मन्मथ विकारी तके बिक् प्लवङ्ग AUR । विरोधकृत । रुधिरोद्गारी सिद्धार्थ मि ___ / / / अथ संवत्सरचक्रम् ॥ चक्र सांवत्सरं वक्ष्ये यदुक्तं कोशलागमे ॥ येन विज्ञायते सम्यग्वर्षेवर्षे शुभाशुभम् ॥ 1 ॥ द्वादशारं लिखेच्चक्रं तत्र messaadiraashyH|| संस्थाप्याः क्रमयोगेन मीनांताः सव्यमागंगाः ॥ 2 ॥ तत्र चक्रे समालेख्यं मेषादिराशिमार्गतः ॥ प्रभवाद्यब्दमेकैकं षष्टिः पंचप्रवर्तनैः ॥ 3 ॥ एवं राशौ स्थितं यत्र वत्सरं वर्तमानजम् ॥ तद्राशिस्थं फलं वीक्ष्य यत्किंचिद्वार्षिक मतम् ॥ 4 ॥ चैत्रे या प्रतिपच्छुक्ला तस्याः काले प्रवेशजे ॥ एतद्विलोकयेच्चकं कालज्ञानविनिश्चितम् ॥ 5 ॥ तत्र सर्वान् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #229
--------------------------------------------------------------------------
________________ (220) नरपतिजयचर्याग्रहान्न्यस्य राशौ ये यत्र संस्थिताः ॥ वर्षराशेविचिंत्यास्ते रेखास्थानगता ग्रहाः ॥ 6 ॥ वर्षोपचयगाः क्रूराः सौम्याश्छिद्रांत्यवर्जिताः ॥ ग्रहा रेखाप्रदा ज्ञेया मितमध्यग्रहे स्थिताः ॥ 7 ॥ स्वः द्विघ्नं फलं दत्ते स्वोच्चे त्रिनं तथैव च ॥फ्लार्ध्ण् शत्रगेहस्थो नीचस्थो निष्फलो ग्रहः ॥ 8 ॥ एवं रेखाप्रमाणेन वर्षविंशोपका मताः ॥ज्ञ्यात्व्या दैशिकेंद्रेण वर्षमध्ये प्रयत्नतः ॥ 9 ॥ एवं वर्ष. फलं प्रोक्तं चैत्रमासाद्यवासरात् ॥ आषाढे कार्तिकेप्येवं जलं धान्यं विचिंतयेत् ॥ 10 ॥ तत्र देशे पुरे ग्रामे फलं भिन्नं प्रहश्यते ॥ तस्मात्तत्कारणं वच्मि येन जानाति साधकः ॥ 11 ॥ देशादिराशिनाथस्य यो रेखादायको ग्रहः ॥ मित्रोदासीनशत्रत्वे फलं भिन्नं करोति स्ः॥ 12 ॥ मित्रं द्विघ्नं फलं दत्ते समः सौम्यं करोति स्ः॥ शत्रुः सर्वहरो ज्ञेयः सर्वदा कालचिंतकैः ॥ 13 ॥ एवं विचार्य कर्तव्या कालविंशोपका बुधैः॥ यथा जलं यथा । धान्यं स्वस्वकाले विचिंतयेत् ॥ 14 ॥ इति संवत्सरचक्रम् ॥ अथ संवत्सरचक्रम् । चक्रमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // 8 // // 9 // 10 // 11 // 12 // 13 // 14 // इति संवत्सरचक्रम् । ॥ स्थानबलचक्रम् ॥ अथ स्थानबलचक्रम् ॥ स्थानचक्र प्रवक्ष्यामि यदुक्तं लंपटागमे ॥ येन विज्ञायते सम्यक् स्थानस्थाने शुभाशुभम् ॥ 1 ॥ स्थानपीडाप्रभावण राज्ञः पीडा प्रजायते ॥ तस्मादपी. डिते स्थाने स्थातव्यं सर्वदा नृपैः ॥2॥स्थान्नामोद्भ्व्ण् राशिं कृत्वा दौ द्वादशारके ॥ राशिमंडलकं न्यस्य वाममार्गेण संस्थितम् ॥ 3 ॥ नव तत्र ग्रहाः स्थाप्या मासचंद्रश्च राशिगः ॥ तेषां विलोकनं वीक्ष्य स्थानराशिगतं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #230
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (221) तथा ॥ 4 ॥ तृतीयैकादशे पादं द्विपादे व्योमबंधुगे ॥ त्रिकोणे व्यघि मूर्त्यस्ते पूर्ण पश्यंति खेचराः ॥ 5 ॥ शन्यर्कराहुकेत्वाराः पंच करग्रहा म्ताः॥shess चतुष्टयं सौम्यं मासेंदुश्चापि प्ण्च्म्ः॥ एवं पंच ग्रहाः क्रूराः पंच सौम्यास्तथैव चातेषां शुभाशुभां दृष्टिं कृत्वा स्थानबलं वदेत् ॥ 7 ॥ एकैकग्रहजा दृष्टिः पूर्णपादचतुष्टयम् ॥ पंचमे नवमे तेषां पादोना विंशतिर्भवेत् ॥ 8 ॥ तत्र विंशोपका ज्ञेयाः सौम्यक्रूरग्रहोद्भवाः ॥ एवं प्रसाधयेदृष्टिं युग्मखेटः शुभाशुभम् ॥ 9 ॥ बह्वी स्तोकोनिता शेषा जायंते दृक्शुभाशुभाः ॥ ते च विंशोपकास्तस्य स्थानस्य ब्ल्निर्न्न्ये॥10॥ एवं देशे पुरे ग्रामे बलं यत्र शुभाधिकम् ॥ तत्र स्थाने स्थितो राजा दुष्टारिष्टैन पीडयते ॥ 11 ॥ स्थानबलप्रभावेण स्वबलस्य ब्लोद्य्ः॥shtrusainyN क्षयं याति यावत्स्थाने शुभे स्थितेः ॥ 12 ॥ इति स्थानबलचक्रम् ॥ अथ स्थानबलचक्रम् । स्थानचक्रमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // // 8 // 9 // 10 // 11 // 12 // इति स्थानबलचक्रम् । ॥cNdrshRNgonntickrm // अथ चंद्रशृंगोन्नति चक्रम् ॥ मीनमेषोदये चंद्रः सततं दक्षिणोन्नतः ॥ उदगुनतशेषे स्यात् समस्तु वृस्स्कुण्भ्योः॥1॥ विड्वरं स्यात्समे चंद्रे दर्भिक्षं द्क्स्सिन्नोन्न्ते॥ ईतिरोगभयं शूले सुभिक्षं चोत्तरोन्नते ॥ 2 ॥ नारदीयसंहितायाम् ॥ याम्य,गोन्नतश्चंद्रः शुभदो मीन्मेस्स्योः॥ सौम्यश्रृंगोन्नतः श्रेष्ठो नृयुग्मकरयोस्सदा ॥ 3 ॥ समोक्षघटयोः कर्किचा1विग्रहः स्यात इति पाठः । 44 - vam - - - - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #231
--------------------------------------------------------------------------
________________ (222) नरपतिजयचर्यापयोः शरसंनिभः ॥ चापवत् कीटहर्योस्तु शुलवत् तौलिकन्ययोः ॥ 4 ॥ विपरीतोदितश्चेदुर्दुर्भिक्षकलहप्रदः ॥ यथोक्तोभ्युदितश्चंद्रः प्रतिमासं सुभिक्षकृत् ॥ 5 ॥ आषाढद्वयमूलेंद्रधिष्ण्यानां याम्यगः शशी ॥ अग्निप्रदग्धोपचरवनसर्पविनाशकृत् ॥ 6 ॥ विशाखामैत्रयोर्याम्यपार्श्वगः पापकृच्छशी ॥ मध्यमः पितृदेवत्यो द्विदैवतं शुभोत्तरे ॥ 7 ॥ अप्राप्य पौष्णभान्भुक्तषडक्षाणि शशी शुभः ॥ मध्यगो द्वादशाआयामतीत्य नववासरान् ॥ 8 ॥ यमेंद्रोहीशतोयेशमरुतश्चार्यतारकाः ॥ ध्रुवादितिद्विदैवत्यमध्यमाश्च पराः समाः ॥ 9 ॥ याम्यश्रृंगोन्नतः श्रेष्ठः सौम्य,गोन्नतः शुभः ॥ शुक्ले पिपीलिकाकारे हानिर्वृद्धिर्यथार्थकृत् ॥ 10 ॥ सुभिक्षकृतिशालेंदुरविशालार्थनाशनः ॥ अधोमुखः शस्त्रभयं कलहो द्ण्द्द्स्न्निभे॥11॥ कुजायैनिहते शृंगे मंडले वा यथाक्रमात् ॥ आयार्घवृष्टिनृपतिजनानां नाशकृच्छशी ॥ 12 ॥ इति शृंगोन्नतिचक्रम् ॥ अथ चंद्र,गोन्नतिः । मीनेति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // 8 // // 9 // 10 // 11 // 12 // एतानि सर्वचक्राणि ज्ञात्वा युद्धं स्माच्रेत्॥ज्येदिः न संदेहः शकतुल्यपि वैरिणि ॥ 1 ॥ इति चक्राध्याये चतुरशीतिचक्राणि समाप्तानि ॥ पंचावस्थास्वरूपं स्वरबलविमलं देहतत्त्वं प्रधानं राशी भे वेधहृद्यं ग्रहवशफलदं स्थायियायिप्रधानम् ॥ वर्गाद्यायैश्च वर्णइबलविधिसहितं मातृकाभेदरम्यं भुपादीनां जयार्थे नरपतिरकरोच्चक्रबंधप्रबंधम् ॥ 2 ॥ इति श्रीनरपतिजयचर्यायां यामलीयस्वरोदये चक्र वंधाख्यस्तृतीयोऽध्यायः ॥ 3 ॥ एतांनीति ॥ 1 ॥ पंचावस्थास्वरूपमिति ॥ 2 ॥ इति नरपतिजयचर्यास्वरोदयटीकायां तृतीयोऽध्यायः । / 3 / / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #232
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (223) चतुष्कोणं चतुरिं वीरभूमिं लिखेबुधः ॥ वायव्याग्नेयकोणे तु रेखाया द्विदलान्वितम् ॥ 1 ॥ बहुना वीक्ष्यमाणेन नात्र तेषां प्रयोजनम् ॥ कृत्तिकादि लिखेद्भानि सप्तसप्तक्रमेण c॥2॥ चतुर्दिकमध्यनक्षत्रं द्वारं तत्र नियोज्येत्॥कोन्ने त्रयं त्रयं विद्यादेया ऋक्षगता ग्रहाः ॥ 3 ॥ विचिंत्य केतवः पञ्च यत्र यत्र व्य्व्स्थिताः॥ पूर्वहारि शिवो याम्ये हस्तः पश्चाच्च वारुणम् ॥ 4 ॥ उत्तरदायहिर्बुध्न्यो mdhystNbhctussttym||puurvaadidlmdhysthe messaadraashiinnysetkrmaat||5||vrgaassttke क्रमादेयं न्ण्दाद्यास्तिथ्य्स्त्था। सिंहादिषट्कके क्षेत्रे भानोः कुंभादिषविधौ ॥ 6 ॥ सूर्याचंद्रमसोर्मध्ये कालसूत्रमुदाहृतम् ॥ आग्नेयाद्वातपर्यंत परिघाख्यं सदा भ्वेत्॥7॥ शनिसूर्यदिने मध्ये कालः पूर्वदिशि स्थितः ॥ शुक्रंदुबाह्यतो याम्ये मध्ये जीवारपश्चिमे ॥ 8 ॥बुधे बाह्योत्तर कालः कालभेद उदाहृतः ॥ यामार्द्ध सूर्यदिवसे पूर्व पश्चात्तु वायुगः ॥ 9 ॥ ततो दक्षिणमायाति ऐशान्यात्पश्चिमे त्त्ः॥आग्नेय्यामुत्त्रे भागे ततो नैरृत्यगो रवेः ॥ 10 ॥ चन्द्रे वाते कुजे याम्ये बुधे रौद्रे गुरौ परे ॥ दहने भार्गवे देयं शनिवारे तथोत्तरे ॥ 11 ॥ स्वान्हि यामार्द्धया भुक्त्या स्व्स्थानाद्विव्द्र्म्ः॥ कालकेतुश्च कालाग्निर्धर्मकेतुः शिखी तथा ॥ 12 ॥ विनाशकश्च पञ्चैते विषमा ब्रह्मणः सुताः ॥ तिथिभे नवमे चैव तृतीये कृत्तिभे तथा ॥ त्रयोविंशतिभे चैव सूर्यभारक्रमशः स्थित्ः॥13॥ इति वीर्भूमिः॥ एतावत्पर्यंत सर्वतोभद्रादीनि चक्राणि लिखित्वा भूबलानि लिख्यन्ते । भूबलप्रकरणे । अथ वीर्भूमिः। चतुष्कोणमिति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // 6 // 7 // 8 // // 9 // 10 // 11 // 12 // 13 // इति वीर्भूमिः॥ ॥ व्योमरामहता नाड्यो रामाष्टिविहृता तिथिः ॥ तिथिस्तात्कालिकी ज्ञेया वर्तमानतिथिक्रमात् ॥ 1 ॥ udite Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #233
--------------------------------------------------------------------------
________________ 224) नरपतिजयचर्यास्वल्पलाभः स्याद्रमिते बहुलाभकृत् ॥ भ्रामिते जयमाप्नोति संध्याहानिरस्तेक्षयः ॥ 2 ॥ तात्कालिकी तिथिर्यत्र तत्रोदयति योगिनी ॥ सा सदा शुभदा वामे यात्रायूते रणांगणे ॥ 3 ॥ इंद्रा 1 ग्नि 2 रंतको 3 रक्षो4'm5मरुद्धिनद7शूलिनी ॥ 8 दिक्षु भ्रमति तत्काले गिरिजास्वाष्टसु तिथौ ॥ 4 ॥ रविः कुजो गुरुश्चांद्रिः शुक्रसौरीदुराहवः ॥ पूर्वाद्याः प्रहरार्धेन तुर्यतुर्ये दिशि भ्रमः ॥ 5 ॥ शुक्रवारक्रमादति रात्रौ व्यत्ययतो भ्र्म्ः॥ कृष्णपक्षे गतिर्वामा जयदः पृस्स्त्थ्द्क्स्सिन्ने॥6॥ यस्यैवं राहुमाप्नोति जयं विषमसंगरे ॥ नैवात्र बलवान्कालो भूबलोनात्र योगिनी ॥ 7 ॥ एतस्य बलमाश्रित्य दुर्गभंगस्य वांछया ॥प्र्स्थित्ःक्स्स्न्न्मात्रेन्न् दुर्गं गृह्णाति दुर्जयम् ॥ दुर्गस्था दुर्जया ये च न ते स्युः सम्मुखास्तदा ॥ 8 ॥ कालःतिथिभिर्घातो यत्र योधस्य व्र्त्ते॥ प्रवेशं कारयेत्तत्र दिशि यस्यां शुभग्रहाः ॥ 9 ॥ दक्षपृष्ठगताः पापा क्षतदा न भवंति हिआसम्मुखा वामभागस्था भवंति क्षतदायकाः ॥ 10 ॥ क्रूरास्तु दक्षिणे यस्य शोभना वाम्भाग्गाः॥ तदा शूरो भवेद्योधो विपरीते तु भंगदाः ॥ 11 ॥ स्वमित्रसमशश्रूणां गृहे पापास्तु घात्दाः॥ अर्ध 2 पादोन 3 संपूर्ण 4 द्विगुणं 8 त्रिन्न 12 वक्रिभे ॥ 12 ॥ द्वितीयश्चलक्षेत्रम् । अथ वीरभूम्यंगी तात्कालिकी तिथिः । व्योमेति ॥ 1 ॥ 2 ॥ ॥ 3 // 4 // 5 // 6 // 7 // 8 // 9 // 10 // 11 // 12 // चैत्रादयस्त्रिगुणिता मासास्त्त्तिथिस्ण्युताः॥न्व्भ्क्ताःक्र्माज्ज्ञ्येया शेषा यात्रा नवैव तु॥13॥निस्स्फ्ला? राक्षसी2 चैव साधारणी3 च हारिणी ॥ तारणी 5 कालयुक्ता 6 च महाबलवती 7तथा ॥ 14 ॥ ऐंद्री 8 ऐरावती 9 चेति क्रमात्तत्फलमुच्यते ॥ निष्फला कार्यहरिणी राक्षसी व्याधिदायिनी॥ साधारणी सत्फलदा हारिणी मृत्युदायिनी ॥ 15 ॥ तारण्यां सफलं कार्य कालयुक्ता ca Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #234
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 225 ) कालदा ॥ महाबलायां लभते राज्य मैंद्री च हानिदा ॥ ऐरावती च सफला गतस्य सफला क्रिया ॥ 16 ॥ इति यात्रा ॥ उ अथ यात्रा ॥ चैत्रादय इति ॥ 13 ॥ 14 ॥ 15 // 16 // इति यात्राफलानि । अथातः संप्रवक्ष्यामि भबलानि समासतः ॥ चतुर्विधेपि संग्रामे येन स्याद्वि ET ॥ओद्द्भूमी 1 ॥ आ मार्ग कार्तिक चैत्र पू आषाढ जयी नृपः ॥ 1 ॥ चैत्राद्या ईशवायश्रावण फाल्गुनव्ये रक्षोनींद्रधनाधिपे ॥ वारुण्यां दक्षिणे रुद्रवायुरक्षस्तथानिले ॥ 2 ॥ उड्रीभूमि - द रियं ख्याता प्रोक्ता या ब्रह्मयांमले ॥ चतुर्विधेपि संग्रामे जयदा पृष्ठदक्षिणे ॥ 3 ॥ इति ओड्रीभूमिः ॥ 1 ॥ वैशाख आश्विन ज्येष्ठ पौष माघ भाद्र पद उ अथ भूबलानि लिख्यंते । अथात इति । इयमोर्3I भूमिरोडदेशे बलवती अन्यदेशे निर्बला वाच्या ॥ अत्र देशे अन्याया अलाभे ग्राह्या । अथवा अनया सह सङ्गगरो भवति तदा न त्याज्या । सुगमा इयम् ॥ 1 ॥ 2 ॥ 3 // इति or3I भूमिः । जालंधरी 2 वैशाख पौष आश्विन वा चैत्र प माघ कार्तिक भाद्र प ज्येष्ठ मार्ग. श्रावण वायुरुद्राग्निनैरृत्ये याम्यतोयोत्तराआध्वजे ॥ पर्वदिशि ॥ अग्निरुद्रानिले रक्षे चैत्रादौ भ्रमणं भवेत् ॥ 1 ॥ एवं मासोदयो यत्र तत्रस्था पृष्ठदक्षिणे ॥ इयं जालंधरी भूमिः संग्रामे जयदा भवेत् ॥ 2 ॥ इति जालं धरी भूमिः ॥ 2 ॥ आषाढ फाल्गुन अथ जालंधरीभूमिः । वायुरुद्राग्नीति इयमपि चैत्रादौ मासभूमिः ॥ 1 ॥ जालंधरी जालंधरदेशे एकैव मचला जयदा । अन्यदेशे मिलिता अन्यया सह जयदा । चक्रे द्रष्टव्यम् ॥ 2 ॥ इति जालंधरी भूमिः । 15 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #235
--------------------------------------------------------------------------
________________ (226) नरपतिजयचर्यापूर्णा भूमिः 3 7- पूर्णाख्या कथयिष्यामि पूर्णपीठाद्विनिर्ग|16 ताम् ॥ द्वंद्वयुद्धथवा दुर्गे यामा भुक्तिरत्र च ॥ 1 ॥ पूर्वोत्तरे यमे शके तोयांतकोत्तरे जले ॥ यथा दिने तथा रात्रौ पृष्ठदक्षिणगो जयेत् ॥ 2 ॥ इति पूर्णा भूमिः ॥ 3 ॥ उ 8028 1224da 20133 पूर्णाख्यामिति ॥ 1 ॥ पूर्वोत्तर इति । पूउपदपूउपददिवारात्रौ च । अर्द्धप्रहर एव भ्रमति प्रथमं पूर्वत एव तिष्ठति तदनंतरं वामावर्तेन उत्तरपश्चिमदक्षिणेषु पुनः प्राक उत्तरादिक्रमेण भ्रमति । एवं रात्रौ एतावता यद्दिने यत्प्रहरप्रमाणं तदध प्राचि द्वितीयमुत्तरे एवं तृतीययामाई पश्चिमे चतुर्थदक्षिणे पंचमंपुनःप्राचिषष्ठमुत्तरे सप्तमं पश्चिमेअष्टम दक्षिणे । एवं दिनार्द्धप्रहरैः पूर्णाख्या नाम भ्रमति |अत् एवं सामान्याई प्रहरप्रमाणाई प्रथमं प्राचिद्वितीयमुत्तरदिशि अष्ट कृत्वा रात्रौ भ्रमति । पूर्णाख्या नाम पूर्णपीठादिनिर्गता अस्माकं मतम् । अर्द्धप्रहरमेव पूर्णाख्या ॥ 2 ॥ इति पूर्णाख्या भूमिः। कामाख्या 4 इंद्रे यमे जले सौम्ये मेषादिभ्रमणं आत्रयम् ॥ रविसंक्रांतितो मासा ज्ञार मे. सिं.ध. . . | तव्या यत्र संस्थिताः ॥ 1॥t स्थानाद्रमणं सव्यं चतुर्नाडीदि. गष्टके ॥ पृष्ठदक्षिणगा युद्धे कामा ख्यारिक्षयंकरी ॥ 2 ॥ इति kA24 मि. तु. कुं. माख्या भूमिः ॥ 4 ॥ इंद्रे इति॥1॥ त्त्स्थानादिति|मेस्सादिच्तुर्दिआ पूर्वदक्षिणपश्चिमोत्तरदिक्षु स्थितेस्सुभ्व्ति|मेस्स्ः पूर्वं वृषो दक्षिणे मिथुनं पश्चिमे कर्कट उत्तरे । अजवृषमिथुनकुलीराःपंचमनवमः सहेंद्राद्या इति याद्दिनेषु एषु राशिषु संक्रमः तदिनाच्चतुर्घटीप्रमाणेन वामावर्तः तव्यतिरिक्तो भ्रमतिकामाख्या नाम भूमिः|त्त्र् मेषे रविःप्रथमश्चतुर्नाडीपर्यंत प्राच्यां तिष्ठति तत ऐशान्यां चतुर्नाडीभिः एवम् उत्तरे वायव्ये पश्चिमेत्यादिक्रमेणाष्टदिक्षु दिवारात्रौ paribhramati । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #236
--------------------------------------------------------------------------
________________ - A. का. प ज्य्ल्क्स्स्मीत्तीकास्मेता। (227) तथा कर्क रविर्यदा तदिनाच्चतुर्नाडीभिरुत्तरे ततो वायव्ये ततः पश्चिमे नैरृत्ये दक्षिणे इत्यादि क्रमेण स्वदिशः सकाशात् सव्यं भ्रमणं कामाख्या भवति । इयं कामाख्या पृष्ठदक्षिणगा युद्धे कामाख्या विजयप्रदा ॥ 2 ॥ इति कामाख्या भूमिः। कोलापुरी 5 शक्रोत्तरेजले याम्ये चैत्रादौ भ्रमण त्रयम् ॥ मासोदयगता यत्र तस्माच घटिका क्रमात् ॥ 1 ॥ तत्राष्टंनाडिकाभुक्तिरुदयश्च पुनः पुनः ॥ इयं कोलापुरी भूमिः पृष्ठदक्षिणगा ज्ये. A. शुभा ॥ 2 ॥ इति कोलापुरी मा.24 + भूमिः ॥ 5 ॥ शक्रोत्तरेति । प्रागुत्तरपश्चिमयाम्यदिक्षु चैत्रादिमासानां भ्रमणत्रयेण त्रित्रिमासाश्चतुर्दिआ पतंति तत्र चैत्रः प्राग्दिशि वैशाख उत्तरे ज्येष्ठः पश्चिमे आषाढो दक्षिणे श्रावणः पुनः पूर्व भाद्र उत्तर इत्यादिक्रमेण चैत्रादिमासानां भ्रमणं भवति । तत्र यस्यां दिशि यस्य मासस्योदयस्तस्मात्स्थानात् घटिकाक्रमेण उदयः ॥ 1 ॥ कतिघटिकास्तानाह । तत्राष्टनाडिकोति । तत्र चैत्रे मासि चैत्रमासस्य प्राचि उदयः भूबलं तु तन्मासि अष्टघटीभिः प्राच्यां तदनन्तरं पुनरष्टघटीनामुपरि चैत्रमासस्य उत्तरे उदयः तदुपरि पश्चिमे उदयः तदुपरि दक्षिणे तदुपरि पुनः प्राचि एवं पुनः पुनः तस्याष्टौ उदया भवन्ति दिनेदिने मासं प्रति अष्टघटीभिरित्युपलक्षणं प्रहरप्रमाणेन भ्रमः । इयं कोलापुरे ख्याता ॥ 2 ॥ इति कोलापुरी भूमिः। एकवीरा 6 रुद्रे जलाग्नि सौम्ये च नैरृत्येंद्राहै । ज्ये. आ । निले यमे ॥ ईशेंबु पावके सौम्ये । भा. | मा. चैत्रादिभ्रमणं भवेत् ॥ 1 ॥ एक। A. वीरामहाभूमिः प्रोक्ता या चादियाका.द मिले ॥ पृष्ठदक्षिणगा युद्धे जयदा आश्वि . नात्र sNshyH॥2॥ इति एकवीरा भूमिः ॥ 6 ॥ रुद्रे जलाग्निरिति । रुद्र इति ईशानकोणादारभ्य चतुश्चतुर्विदिग्दिग्भ्यश्चैत्रादिमासरेकवीराया भूमेभ्रंमणं भवति । तत्र प्रथमः ईशान्यां विदिशि एकवीरा तिष्ठति । तत 1 तत्र द्विमाडिकाभुक्तिरिति-तथा च-उदयानाडिका क्तिरित्यपि पाठः । मार्ग का. | वंशा. . A. / पौष ! Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #237
--------------------------------------------------------------------------
________________ (228) नरपतिजयचर्याईशानादिशि पश्चिमायां वैशाखे तिष्ठति । ततो विदिशि आग्नेये ज्येष्ठे मासि तिष्ठति । ततो दिश्युत्तरस्यामाषाढे तिष्ठति । एवं विदिशि स्थित्वा दिशि गच्छति । एवं क्रमेण चैत्रादिद्वादशमासैरेकवीरा भूमिः ॥ 1 ॥ 2 ॥ इत्येकवीरा भूमिः। सिआलध्रा 7 चैत्रादि पर्वतो वामं भ्रमन काष्ठा चतुष्टये ॥ सिलिंधाख्या महाभूमिजयदा पृष्ठदक्षिणे ॥ 1 ॥ बुधश्च मंगलः सौरिविधुगुरुरिति क्मात्॥ सर्वे ग्रहा एवमेव रविशक्रौ च पश्चिमे आश्वि . ज्ये. मा. ॥2॥इति यामले सिलिंध्रा भूमिः7॥ चे. श्रा. मा. ASA. का. द चैत्रादीति । शिलींध्रा नाम भूमिः चैत्रे मासि पूर्वे तिष्ठति मासम् । ततो वामभ्रमेण वैशाखे मासि उत्तरे तिष्ठति । ज्येष्ठे पश्चिमे आषाढे दक्षिणे श्रावणे पुनः पूर्व एवं क्रमेण चैत्रादिभ्रमणं सिलींध्रायाभवति प्र्ह्र्स्थित्यामास्भ्र्मात्॥1॥2॥ इति सिलींध्रा भूमिः। महामारी 8 क्षेत्रपाली 9 मी 5 चै. श्रा. मे 2 ॥ मार्ग.5 7 ॥ वै. भा. A. |u पौष 4 / 8 घ 12 ॥ 17 ॥ का. फा. 3 6 / ज्ये, A. | मा 3 7प चके द्वादशपत्राख्ये मेषा वृ 15 द्या वाममार्गतः ॥ यत्रवा . स्थोर्कस्ततः सव्ये भुक्तिः सार्द्धघटीद्वयम् ॥ 1 ॥ महामारी समाख्याता भूबलानां बलोत्कटा ॥ समरे जयदा प्रोक्ता पृष्ठदक्षिणसस्थिता ॥ इति महामारी भूमिः ॥ 8 ॥ चक्रे द्वादशपत्राल्ये इति ॥ 1 ॥ 2 ॥ इति महामारी भूमिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #238
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (229) विलोमाः पूर्वतो मासाश्चैत्राद्या दिक्च्तुस्स्त्त्ये॥प्र्ह्राः संव्यमार्गण मासस्थानाद्धिगण्यते ॥1॥चातुर्ण्गे कवौ कोटे जयदा पृष्ठदक्षिणे ॥ क्षेत्रपाली महाभूमि बलानां बलोत्तमा ॥ 2 ॥ यहलाइलयुक्तानि भूबलान्यपराणि हि ॥ एतबलेन रहिता वृथा चतुरशीतयः ॥ 3 ॥ इति क्षेत्रपाली भमिः ॥ 9 ॥ विलोमा इति|puurvdishmaarbhy विलोमेन वामावर्तेन पूर्वोत्तरपश्चिमदक्षिणपूर्वोत्तरादिचतुष्टये क्षेत्रपाल्या भूमेभ्रमणत्रयं भवतिमासं तत्रैव तिष्ठति पुनर्दक्षिणक्रमेण मासस्थानाप्रहरक्रमेण दिशि दिशि यातिआउदयात्प्रहरं यावत् मासस्थाने तिष्ठति प्रहरादुपरि प्रहरं यावदक्षिणस्यां तिस्स्त्थ्ति|त्त्ःप्र्ह्र्ण् पश्चिमायां ततःप्रहरत्रयोपरि संध्यांतमुत्तरस्यां तिस्स्त्थ्ति। एवं सव्यमार्गेण क्स्सेत्र्पालीभ्र्म्ति॥1॥साम्र्थ्य्माहाचातुर्ण्गेति ॥2॥य्ह्लादितिआसिली. ध्राक्षत्रपालीतुल्यापिरंतु प्रहरं यावत् सूर्योदयात् क्षेत्रपाली सिलींध्रा एकत्रैव तिष्ठति द्विभूमेवलं प्राप्यते पुनःपंचमे प्रहरे प्रहरं यावत्क्षेत्रपाल्या सह संयोगाएतजातं क्षेत्रपालीप्रहर* बलाद्या यथा प्रहरेण जयं ददाति तथा मासस्थानम् इदं परिच्छिन्नम् ॥ 3 ॥ इति क्षेत्रपाली भूमिः। वंशजा 10 पू |चे आ पावके सौम्यनैऋत्य इन्द्रवायुयमे हरे ॥ जलाग्न्युत्तरनैऋत्ये पूर्वे चैत्रादिमासतः भा. द ॥ 1 ॥ वंशजेयं महाभूमिदैत्यवंशजयंकरी - ॥ दक्षपृष्ठगता युद्धे जयदा नात्र संशयः । माघ ॥ 2 ॥ इति स्वरोदये वंशजा भूमिः ॥ 10 ॥ पावकेति ॥ 1 ॥ वंशजेयमितिवंशजांतु पुरस्कृत्य वंशजैकवीराभूम्योर्बलं प्राप्यते । एकत्रतत्त्वैकवीरां पुरस्कृत्यातथा एकवीरा ईशानकोणे चेद्भवति वंशजा तु आग्नेयकोणात् चैत्रे मासि वंशजा आग्नेये एकवीरा ईशान्यां तत्रोभयोलमे करावंशजा आग्नेये पृष्ठस्था यदि क्रियते तत्रैकवीरा दक्षिणे पतति एकवीरा चेत्पृष्ठे क्रियते वंशजा वामे पततिअथ वैशाखे एकवीरा पश्चिमे वंशजा उत्तरे तथाप्येकवीरायां पृष्ठस्थायां वंशजा वामे. एव पततिआएवं वंशजायां पृष्ठस्थायामेकवीरा दक्षिणे प्त्ति|अतो वंशजाया एव पुरस्कारेण द्विभूमिवलं प्राप्यते एव्मूह्नीय्म्|vNshjaayaashckrmekviiraayaamev आग्नेयतो जानीयात् ॥ ॥ 2 ॥ इति वंशजा भूमिः। आश्वि माग A. ज्य । श्रा. | kA. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #239
--------------------------------------------------------------------------
________________ chor A. (230) नरपतिजयचर्या दानवानां वधार्थाय रुद्रो रुद्रेण ciNtitH॥ | pU । A तं रुद्रं च प्रवक्ष्यामि जयाय विजयार्थिनाभाषा. चै, मार्ग भा. नाम् ॥ 1 ॥ दशदोर्दडपश्चास्यं त्रिनेत्रं च ज्ये. पौ. जटाधरम् ॥ महाप्रेतासनारूढं त्रिशलायु धधारिणम् ॥ 2 ॥ ऐन्द्रे वायौ यमे रुद्रे । वैशा. श्रा. मा. का. वा पोष। प । नै वारुन्नेनीन्दुराक्स्स्से॥प्राच्य्न्त्के जले सौम्ये चैत्रमासाद्ययं क्रमः ॥ 3 ॥ दिनं दिनार्धयामं च प्रहराध तथाग्रतः ॥ एवं भुक्तिप्रमाणन पृष्ठदक्षिणगो जयी ॥4॥इति स्वरोदये रुद्रभूमिः ॥ 11 ॥ दानवानामिति ॥ 1 ॥ दशदोर्दैडोतोदशदोर्दैडदशबाहुयुक्तं पंचास्यं पंचवक्रमित्यादिलक्षणीयं रुद्रेण महादेवेन ciNtitH। ध्यानस्थितकृतः ॥ 2 ॥ स तु चैत्रमासक्रमेण ऐंद्रे प्राचि वायौवायव्यकोणे यमे दक्षिणेत्यादिश्लोकोक्तदिक्षु परिभ्रमःस्थितःजयार्थिनां जयं दातुं तत्र मासिमासि एवं क्र्मेन्न्॥3॥त्द्ग्र्त्ःमासोद्य्स्थानादिनान्ते द्वितीयदिशि रात्रौ याति पुनदिनार्ध तत्रैव तिष्ठति अपरार्धे द्वितीयदिशि यातिततःपूर्वरात्रे तृतीयदिशं अर्धरात्रोपरि चतुर्थदिशं दिनं दिनार्धं व्याख्यात्म्|याम्ण् चेति स एव रुद्रो मासोदयस्थानात्यहरं तत्रैव स्थित्वा द्वितीयमहरे द्वितीयदिशं याति तृतीयेन तृतीयां दिशं चतुर्थपहरेण चतुर्थदिशमित्यादिक्रमेण अष्टौ दिशो भुंक्ते । प्रहरार्धमिति । मासोदयस्थाने प्रहराधे स्थित्वा द्वितीयमहरार्धे द्वितीयदिशं यात तृतीयमहरार्धे तृतीयां दिशमित्यादिक्रमेण षोडशभिरर्धप्रहरैर्मासस्थानाच्चतुश्चतुःकृत्वा दिशिदिशि प्रिभ्र्म्ति|एताव्ता दिनं दिना. धमित्यादिस्थितिक्रमेण यथोत्तरबलः कालेन भवति । यथा दिनार्धन फलं ददाति । तथा सकलदिनेन । यथा दिना|परि तां त्यक्त्वा अन्यां दिशं गतः एवं दिनार्धात्महराख्या बलवान् प्रहराख्यादर्धप्रहराख्यो रुद्रो बलीमासरुद्रो दिनरुद्रः अर्धदिनरुद्रः यामरुद्रोधयाम रुद्रपंचानामधिकफलं ग्राह्यम् । रुद्रभूमि shresstthaabhuuH|अथान्य्त्। क्षेत्रपाली भूःरुद्र्भूः|अन्योरेक्स्थानाद्याम्ण् परिभ्रमः तृतीयपहरे वामदक्षिणभ्रमणाभ्यां पश्चिमायां स्थिते भ्व्त्ः। तद्बलेन जयी भवति । क्षेत्रपाली चतुर्थप्रहरेण उत्तरस्यां दिनाघरुद्रेण सह संगता भवति । तत्र उभयोर्बलं ग्राह्यम् । अथवा । चैत्रश्रावणमार्गमासेषु क्षेत्रपाली शिलीध्रां कोलाख्या रुद्रभूः एकत्र तिष्ठति । यत आश्विने रुद्रभूः ज्येष्ठाश्विनमासेषु क्षेत्रपाली शिलींध्रया कोलायचा च सह सा माघे ज्येष्ठे च रुद्रया । किंच पूर्णा च क्षेत्रपालीव तिष्ठति प्रहरार्धेन मिलात द्वितीयाधैन उत्तरे तृतीयेन पश्चिमे क्षेत्रपाल्याः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #240
--------------------------------------------------------------------------
________________ 27 36 / / / / ज्य्ल्क्स्स्मीत्तीकास्मेता। (231) प्रहरेण समं मिलति । क्षेत्रपाली प्रहरे दक्षिणावर्तेन भ्रमति एवं विचार्यमाणेन कामाख्या क्षेत्रपाली शिलींध्रा कोला रुद्रभूमिः आसां पंचानामेकत्र मिलनं भवति । मासस्थित्या प्रहरप्रहरार्धाभ्यां च । पंचानामासां च बलं प्राप्य युद्धाय तिष्ठेत् । इति रुद्रभूमिप्रसंगेन विचार्य लिखितम् ॥ 4 ॥ इति रुद्र्भूमिः। कालानलीभूमिः12 सप्तरेखांकिते चक्रे रुद्रादौ मास भादितः ॥ सव्यमार्गेण भं दत्त्वा चाष्टाविंशतिसंख्यया ॥ 1 ॥ मासादिनभं ज्ञात्वा तस्मात्तात्कालिकं च भम् ॥ रेखायामुद याद् भुक्तिः सपादघटिकाद्वयम् ॥ 23-- / / -13 // 2 // मासर्फ मासनामङ्क्ष दिने 22-- " दुर्दिनभं तथा ॥ नाडिकाभ्रमणा120 1918 17 16 15 यत्र तत्र तत्कालसंज्ञकः ॥ 3 ॥ मासेंदोर्मासभानुः स्यादिनेंदोदिनभास्करः ॥ घटिकेंदोघंटीभानुस्त्रिपञ्चझे सदा भवेत् ॥ 4 ॥ दक्षपृष्ठे रविं कुर्यात् वाममग्रे निशाकरम् ॥ जयेदिह न सन्देह एकोपि शतमाहवे ॥ 5 ॥ शक्तिरूपः स्थितश्चन्द्रः कालरूपी दिवाकरः ॥ चन्द्रसूर्यान्तराले च कालरेखाभिधीयते ॥ 6 ॥ कवौ कोटे तथा द्वंद्वे चातुरंगे महाहवे ॥ लंघनीया न सा योधैः कालरेखार्कसंमुखी ॥ 7 ॥ इति स्वरोदये कालानलभूमिः ॥ 12 ॥ सप्तरेखांकितेति । सप्तशलाकाचक्रे सप्तरेखाचक्रं लिखित्वा मासभं जानीयात् । रुद्रकोणे स्थित्वा सप्तसप्त कृत्वा नक्षत्राणि लिखेत में नक्षत्रमुच्यते । तत्र चित्रानक्षत्रं चैत्रस्य वैशाखस्य विशाखा नक्षत्रं ज्येष्ठस्य ज्येष्ठा आषाढस्य पूर्वाषाढा श्रावणस्य श्रवण इत्यादि ज्ञेयम् । एवं मासनक्षत्रं रुद्रकोणरेखायां दत्त्वा सप्तसप्त कृत्वा साभिजिंति लिखेत् । अथ कृत्तिकादि तत्र सप्तशलाकचक्रे किमिति न लिखितम् । तत्राह । आचार्येण रुद्राढ्यं मासभादितो लिखेत् ॥ 1 ॥ मासक्षादिति ॥ 2 ॥ 3 ॥ मासः सप्तशलाकाचक्रे दिनभं कस्यां दिशि वर्तते । दिनतोदयात्तात्कलिक नक्षत्र कस्यां दिशि एवं नक्षत्रत्रितयं ज्ञात्वा रविज्ञानमाह । मासेंदोरिति । मासः चेदीशाने तदा मासचंद्रात्पंचदशं नक्षत्रं रेखायां स्थितं जानीयात् । यथा चैत्रे मासि चित्रा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #241
--------------------------------------------------------------------------
________________ (232) नरपतिजयचर्यानक्षत्रात्पंचदशमं रेवती तत्र रविः । अनेन मासचन्द्रवी जातौ पूर्वपश्चिमे आवरेखायां प्राक् चंद्रः पश्चाद्रविः युद्धदिने कृत्तिका यदि सा कृत्तिका पश्चिमे चतुर्थनाड्यां स्थिता विघटेत । तत्र दिनचन्द्रः पश्चिमे कृत्तिकास्थानात्पंचदशनक्षत्रे अनुराधायां रविः दिनरविः प्राचि चतुर्थनाडयां कृत्तिकायां युद्धसमये गतघटिका दश तदा तदा सपादघटिका दश तदा सपादघटिकाद्वयविचारेण नवघटिकाभिः कृत्तिकातश्चत्वारि नक्षत्राणि भुक्तानि पंचमनक्षत्रे तत्कालचन्द्रः तत्कालचंद्राद्दक्षिण आद्यरेखायां रविः । अस्य व्याख्यानस्य चक्रमिदं सप्तमम् ॥ 4 ॥ अथ भूबलमाह । दक्षपृष्ठे रविं कुर्यादिति । श्लोकार्थेन चैत्रे मासि अस्मिन्सप्तशलाकाचके दिनचंद्रतत्कालचंद्राभ्यां दिनतत्कालरवी पूर्वदक्षिणे तेन किं आग्नेयदिशि पृष्ठस्थं रविं दक्षस्थं च प्राक रविवयं कृत्वा वामस्य चंद्रद्वयं भवति । अधिकबलं प्राप्य जयो भवति एकोपि शतमाहवैति वचनात् ॥ 5 ॥ रविचन्द्रयोलमाह । शक्तिरूप इति । अत्र चक्रे कालरेखापुष्ये अभिजिते च एवमिमां रेखां न लंघयेत् । कोर्थः एकसैन्यं दक्षिणपश्चिमे स्थितम् । अपरसैन्यं पूर्वोत्तरे अत्र युद्धे द्वयं याति.यमालयं न कस्यापि ज्य्ः॥ 6 ॥ कवौकोटति । कालरेखा अर्कसंमुखी यतः कालरूपी दिवाकरः ॥ एषा भूमिः पश्चादुक्तक्षेत्रपालीप्रभूतिषु मेलनीया यथा यस्याधिकफलं प्राप्यते ॥ 7 ॥ इति कालान्ल्भूमिः। निरामयाभूमिः 13 पावकावादशारे च घटी पञ्चक्रमोदयः ॥ उदयाद्वाममार्गेण भ्रमो ज्ञेयो निरामये ॥ 1 ॥ पावकाद्वादशानां तु चैत्रादीनां क्र्मोद्य्ः॥ अग्निप्रायद्रचंद्रेषु वायुवारुणनैरृते ॥ 2 ॥ यमेग्निपूर्वगादिक्षु मासे वाम्भ्र्मोद्य्ः॥प्ण्च् % 35/ 45 नै । पंच घटीमानमासस्थानक्रमोदयः ॥ 3 ॥ यत्रोदयगता भूमिः सा कार्या पृष्ठदक्षिणे ॥ ततो जयमवाप्नोति संग्रामेपि चतुर्विधे ॥ 4 ॥ ॥ इति निरामया भूमिः॥13॥ पावकादिति । पावकादग्निकोणतो मासाश्चैत्राया मासाः पंचघटीप्रमाणेनोदयेन अष्टदिक्षु क्रमेण परिभ्रमंति । केन क्रमण वाममार्गेण यथा चैत्रमासस्य आग्नेयकोणे उदयः तत्र उदयाच्चैत्रमासः पंचघटीप्रमाणकालपर्यंतमानेये एव तिष्ठति तदुपरि वामं पञ्चवटीयावत्तावत्पूर्वस्यां तिष्ठति तत ऐशान्यां तत उत्तरे एवं वामक्रमेण परिभ्रमः । चैत्रे व्यतीते वैशाखस्योदयः प्राचि ज्येष्ठस्येशानकोणे आषाढस्योत्तरस्यां श्रावणस्य वायौ भाद्रस्य पश्चिमे इत्यादि मासस्योदयः पंचघटीभिरपि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #242
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 233) स्वस्थानात्क्रमेण वामं परिभ्रमः । यथा श्रावणः पश्चिमोत्तरान्तराले उदयति तत उत्तरस्यामेवं क्रमेण वामं परिभ्रमणम्नैरृत्ये दक्षिण आग्रेय इत्यादिक्रमः अत्र यद्यपि सामान्येनोक्तं पावकाद्वादशमासा इति तथापि सर्वभूमयश्चेत्रादेवोक्ताः अतो व्याख्यातं चैत्रस्योदयोग्निकोणात् क्रमशब्देन दिशां भ्रमणं क्रमेणैवेति ॥ 1 ॥ 2 ॥ 3 // 4 // इति निरामया भूमिः । जयलक्ष्मीभूमिः 14 महालक्ष्मीभूमिः 15 चै. आ श्री. मार्ग. 1 वै 4 भा. पौ. उ ज्ये. मा. आवि. वा 3 प द A. का. फा. na chr u vA Shree Sudharmaswami Gyanbhandar-Umara, Surat 6 A. kA. फा. 7 8 पू । ज्ये. मा. आचि.5 चै. श्रा. मार्ग. यामार्द्ध 1 प A. 4 वै. पौ. भा. 3 नै वह्नधादिकोणगा वामा मासा यामास्तु सव्यगाः ॥ दक्षपृष्ठस्थिता युद्धे जयदा जयलक्ष्मिका ॥ 1 ॥ इति स्वरोदये जयलक्ष्मिका भूमिः ॥ 14 ॥ वचादीति ॥ 1 ॥ इति जयलक्ष्मिका भूमिः । वारुणाद्वामगा मासाश्चैत्रादिदिचतुष्टये ॥ उदयास्तेन मार्गेण प्रहरा दिगष्टके ॥ 1 ॥ महालक्ष्मीरियं ख्याता यथोक्ता ब्रह्मयामले ॥ दक्षपृष्ठगता युद्धे तस्य भंगो न विद्यते ॥ 2 ॥ इति महालक्ष्मीभूमिः ॥ 15 ॥ वारुणादिति । वारुणषश्चिम दिगष्टके वारुणपश्चिमादेगतो वामं पश्चिमदक्षिणपूर्वोत्तरक्रमेण चतुर्दिक्षु चैत्रादिमासानामुदयः । यथा चैत्रस्योदयः पश्चिमे वैशाखस्य दक्षिणे ज्येष्ठस्य पूर्वस्याम् आषाढस्योत्तरे श्रावणस्य पुनः पश्चिम इत्यादिपरिभ्रमः प्रहरेण तु क्रमेणाष्टदिक्षु परिभ्रमः यथा चैत्रोदयः पश्चिमे प्रहरपर्यंतं ततो नैरृत्ये प्रहरेण स्थितिः ततो दक्षिणे आये पूर्वे चेति प्रहरेण क्रमः ॥ 1 ॥ 2 ॥ इति महालक्ष्मी भूमिः www.umaragyanbhandar.com
Page #243
--------------------------------------------------------------------------
________________ (234) नरपतिजयचर्याजयाभूमिः 16 विजयाभूमिः 17 . A. 3 मार्ग.. पू. च. भा. मार्ग. वैशाख च. श्रा. मार्ग ASA. आश्वि . उ पौ. फा.का. - - - jye.A. ज्ये, अपसव्यगता मासाः पूर्वादिदिक्चतुष्टये ॥ दक्षपृष्ठे जयो युद्धे जयभूमिरियं मता ॥ 1 ॥ इति जयाभूमिः ॥ 16 ॥ अपसव्यगता इति ॥ 1 ॥ इति जयाभूमिः । इंद्रं वह्निजले सोम्ये नैरृत्येंद्रयमोत्तरे ॥ इंद्रघातांतके रुद्रे चैत्रमासाद्ययं क्रमः ॥ 1 ॥ एषा सा विजया भूमियुद्धे द्क्स्सिन्न्भाग्गा। जयदा नात्र संदेहश्चातुरंगे महाहवे ॥ 2 ॥ इति विज्याभूमिः॥17॥ इंद्रेति ॥ 1 ॥ 2 ॥ इति विजयाभूमिः । भैरवी 18 / भैरवी 18 7 / 16/ एसई षट्कोणमालिखेच्चक्र पूर्वापरसमन्वितम् ॥ षट् कर्कादिकं प्राच्यां मकरायं च पश्चिमे ॥ 1 ॥ पूर्वाग्निवायुरुद्रे च नैरृत्ये वरुणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #244
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (235 ) लये ॥ घटीपंचप्रमाणेन कर्कादौ भ्रमणं भवेत् ॥ 2 ॥ तोय. प्राताग्निनैरृत्ये शूलिनींद्रदिशि क्रमात् ॥ भ्रमो मृगादिगे षट्रे प्रोक्ता भूमिश्च भैरवी ॥ 3 ॥ जयदा दक्षिणे भागे मृत्युदा वामभागके ॥ सम्मुखे भंगदा युद्धे पृष्ठस्था संधिकारिका ॥ 4 ॥ इति यामले भैरवी भूमिः॥18॥ षट्कोणमालिखेदिति ॥ 1 ॥ 2 ॥ 3 // 4 // इति भैरवीभूमिः । वालाभूमिः 19 योगीश्वरभूमिः20 आ मि. 55 ! मे. 5 / | मी. क. 50 20 D । 20 / 24 सिं. 45 तु. 35 / ध. 25 क. 50 वा । प यत्रोदयंगता बाला विशेषात्पृष्ठतो रणे ॥nshyNti शत्रुसंघाताः सिंहादेव यथा मृगाः ॥ 1 ॥ अर्द्धयामोदया बाला सम्मुखी जयदा मता ॥ तदूर्ध्व वामगा श्रेष्ठा पृष्ठगा निश्चितं शुभा ॥ 2 ॥ इति स्वरोदये बालाभूमिः ॥ 19 ॥ यत्रोदयगता इति ॥ 1 ॥ 2 ॥ इति बालाभूमिः । मेषादि विन्यसेञ्चकं द्वादशारेऽपसव्यतः ॥ पूर्वाद्युदयतः सव्ये भ्रमः पंचघटीमितः ॥ 1 ॥ इयं योगीश्वरी भूमिर्जयदा पृष्ठदक्षिणे ॥ अहोरात्रेण सा सर्व चक्र कामति सर्वदा ॥ 2 ॥ इति योगीश्वरीभूमिः ॥ 20 ॥ मेषादि विन्यसदिति ॥ 1 ॥ 2 ॥ इति yogiishvriibhuumiH| 1 यत्रोदयगता दिवा बाला संमुखी जयदा मता ॥ सदू; वामगा श्रेष्ठा पृष्ठमा निशि साऽशुभा ॥ iti kvacitpustake // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #245
--------------------------------------------------------------------------
________________ ( 236 ) उ 6 व 12 उ 16 वा यामार्द्ध 4 8 चंडिभूमिः 21 12 घटी 2 10 प पू 32 नरपतिजयचर्या - 16 प 8 भा इंद्रनैऋत्यसोमाग्नितोय रुद्रांतकानिले ॥ घटीद्वयप्रमाणेन दिनार्थे भ्रमणं क्रमात् ॥ 1 ॥ एवमेवापराद्धेऽपि चंडी भ्राम्यति सर्वदा ॥ यस्य दक्षिणगा युद्धे तस्य भंगो न विद्यते ॥ 2 ॥ इति स्वरोदये चंडी भूमिः ॥ 21 ॥ इंद्रनैरृत्येति ॥ 1 ॥ 2 ॥ इति चंडीभूमिः । उदयात्पूर्वतः सव्ये यामे यामे दिगष्टके ॥ यामे भूमिश्रमत्येवं जयदा पृष्ठदक्षिणे ॥ 1 इति यामभूमिः ॥ 22 ॥ उदयादिति ॥ 1 ॥ इति यामभूमिः । भुंभुकाभूमिः 23 14 द 28 भा 24 द 20 उ Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् वा 6 -11 यामभूमिः 22 8 - 10 याम 1 कर्तरीभूमिः 24 12 2 4 0 क्ष. LU भा www.umaragyanbhandar.com
Page #246
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (237) ईशाद्या वामतो यांति यामाध ककुबष्टके ॥ भंभुकाख्या भ्रमत्येवं जयदा वामसम्मुखी ॥ 1 ॥ इति भुंभुका भूमिः ॥ 23 ॥ ईशाद्या इति ॥ 1 ॥ इति भुंभुका भूमिः । त्रिरेखा ऊर्ध्वगाः कृत्वा तिर्यग्गास्तु तथा पुन्ः॥ पूर्वरेखादितो न्यस्य मेषाद्याः सव्यमार्गगाः ॥ 1 ॥ यत्र राशौ स्थितश्चंद्रस्तैंडे क्रमतो र्विः॥र्विः पृष्ठेशशी चाग्रे जयदा कर्तरी स्मृता॥2॥ इति यामले कर्तरी भूमिः ॥ 24 ॥ त्रिरेखा इति ॥ 1 ॥ 2 ॥ इति कर्तरी भूमिः । शार्दूली भूमिः 29 सिंहली भूमिः26 यामाद्ध 15 A. 20 7T 30 A. उ 12 फा.. का. पोष मा ET वा चैत्रायुत्तरतो मासा द्वादशारे च सृष्टिगाः ॥ यत्रस्थास्तत्रतो यांति पंचपंच घटीः क्रमात् ॥ 1 ॥ भंगदा पृष्ठगा प्रोक्ता मृत्युदा वामतः स्थिता ॥ जयं ददाति दक्षाग्रे शार्दूली समरे स्थिता ॥ 2 ॥ इति स्वरोदये शार्दूली भूमिः ॥ 25 ॥ चैत्रादीति ॥ 1 ॥ 2 ॥ इति शार्दूली भूमिः। वाममार्गेण पूर्वादियामार्ध च दिगष्टके ॥ वामाग्रे जयदा प्रोक्ता सिंहली समरे स्दा॥1॥ इति यामले सिंहली भूमिः ॥ 26 ॥ वाममार्गेणेति ॥ 1 ॥ इति सिंहली भूमिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #247
--------------------------------------------------------------------------
________________ (238) तन्वीभूमिः 27 नरपतिजयचर्या महामायाभूमिः 28 .. भा भा चि . श्री. माग वै. भा. उ 34 A. / 12 दाउ का. फा. ज्ये. आ मा. श्वि तिथ्यादावुदयं याति नाडिका षट् प्रमाणतः ॥ पूर्वा याम्योदके सौम्ये ब्रह्मस्थाने तथैव च ॥ 1 ॥ तन्वी भूमिरियं ख्याता जयदा पृष्ठदक्षिणे ॥ ब्रह्मस्थानोदये मृत्युः सैन्ययोरुभयोरपि ॥ 2 ॥ इति त्न्वीभूमिः॥ 27 ॥ तिथ्यादाविति ॥ 1 ॥ 2 ॥ इति तन्वीभूमिः । चैत्रायाः पूर्वतो मासाः सव्यकोष्ठचतुष्टये ॥ पृष्ठदक्षिणगा भव्या महामाया त्वियं मता ॥ 1 ॥ इति महामायाभूमिः ॥ 28 ॥ चैत्राद्या इति ॥ 1 ॥ इति महामायाभूमिः । माहेश्वरीभमिः 29 देवकोटीभूमिः30 | भा...का याभार्द्ध का. वै.. भा. 20 पौष । 16 दक्षिणाद्युदयं याति चैत्रायं दिक्चतुष्टये ॥ जयदा पृष्ठदक्षस्था भूमिरेषा महेश्वरी ॥ 1 ॥ इति माहेश्वरीभूमिः ॥ 29 ॥ दक्षिणादीति ॥ 1 ॥ इति महेश्वरीभूमिः । (अग्रे भूमिप्रकरणे व्याख्या नास्ति) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #248
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (239) अर्धयामो भ्रमेत्सव्ये शक्रस्थानादिगष्टके ॥ पृष्ठस्था जयदा युद्धे देवकोटरियं मता ॥ 1 ॥ इति देवकोटिभूमिः ॥ 30 ॥ 1. शिवाभामिः 33 शक्तिभूमिः 32 AI तिथि तिथि 3 / 4 / पू । आ 12 युर्. ___hr । 10 इंद्रातिथियुगं भुक्तिः सव्यमार्गे दिगष्टके ॥ दक्षिणे जयदा प्रोक्ता शिवा भूमिर्महाहवे ॥ 1 ॥ इति शिवाभूमिः ॥ 31 ॥ आदौ तिथित्रयं रुद्रे त्रयं चैव जलोद्भवे ॥ ततश्चैका यमाशायामग्निभागे तिथिद्वयम् ॥ 1 ॥ वायौ सौम्ये तथैकैका पूर्वस्यां तु तिथित्रयम् ॥ नैरृत्यैका कृता पृष्ठे शक्तिभूमिर्जयप्रदा ॥ 2 ॥ इति स्वरोदये शक्तिभूमिः ॥ 32 ॥ धूम्राभूमिः 33 भा. भा. मा. श्रा. | चैत्रादिवायतो मासाः सहारेण दिगष्टके ॥ पुनः पश्चिमतः शेषाश्चतुर्दिक्षु क्रमेण च ॥ 1 ॥ पृष्ठदक्षिणगा श्रेष्ठा भंगदा वाम्स्ण्मुखी|iyN धूम्राभिधा भूमिः सर्वशत्रुभयंकरी ॥ ॥ 2 ॥ इति धूम्राभूमिः ॥ 33 ॥ -. -- -. ... मार्ग. छा '. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #249
--------------------------------------------------------------------------
________________ (240) नरपतिजयचर्यामानाभूमिः 34 वराटिकाभूमिः 35 - / तोर् I चैत्र । वैशाख आ वै. पौ. का. आषार्3ह । श्रावण ज्येष्ठ भाद्रपद उ ज्ये. आ वा मा. फा . मार्ग आश्विन । कार्तिक मार्गशीर्ष ने । पौष । माघ । फाल्गुन । वा प वह्निशनोत्तरे वायौ यमे रुद्रांबुयावके ॥ नैऋत्येंद्रयमे तोये चैत्रादिभ्रमणं त्त्ः॥ 1 ॥ पृष्ठस्था जयदा नित्यमन्यत्रैषा न शोभना ॥ इयं मानाह्वया भूमियुद्धकाले महाबला ॥ 2 ॥ इति माना भूमिः ॥ 34 ॥ चैत्रादिमासप तु पूर्वभागे कृतोदया ॥ शेषष तु वारुण्या पृष्ठे भव्या वराटिका ॥ 1॥इति वराटिका भूमिः ॥ 35 ॥ त्रिमुंडाभूमिः36 मत्सरी भूमिः 37 I आ । पू चै. भा का. फा. श्रा.मार्ग. ज्ये. A. मा. वै. भा. ॥ यामाई वा नै. वा वह्नितः सव्यमार्गेण मासाश्चैत्रादिकोणगाः ॥ पृष्ठदक्षिणगा युद्धे त्रिमुंडा जयदा मता ॥ 1 ॥ इति त्रिमंडाभूमिः ॥ 36 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #250
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (241) वायुतः सव्यमार्गेण यामार्धं ककुभं प्र्ति॥स्न्म्खी वरदा प्रोक्ता मत्सरीयं महाहवे ॥ 1 ॥ इति मत्सरीभूमिः ॥ 37 ॥ धर्माभूमिः 38 मृताभूमिः 39 | फा. 28 द उ पौ. 24 / 20 मार्ग आ वा । प का प । भा. पूर्वतः सृष्टिमार्गेण वेदसंख्या घटी क्रमात् ॥ दक्षपृष्ठे स्थिता श्रेष्ठा धर्माभूमिरियं मता ॥ 1 ॥ इति ध्र्माभ्मिः॥ 38 ॥ द्वादशारेंद्रतः सव्ये चैत्रादिभ्रमणं क्रमात् ॥ वामाग्रे संस्थिता युद्धे मृताख्या मृत्युदायिका ॥ 1 ॥ इति मृताभूमिः ॥ 39 ॥ सृष्टिभूमिः40 क्षयाक्षयाभू041 भाई वै। पू भा चे. मा. | का याम मा श्रा. मा. भो. 1 / | वा । इंद्रवायुयमे रुद्रे जलाग्निशाशिराक्षसे|यामोदयाद्भवेद्धमिः सृष्टि पृष्ठे जयप्रदा ॥ 1 ॥ इति सृष्टिभूमिः ॥ 40 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #251
--------------------------------------------------------------------------
________________ (242) narapatijayacaryAcaitrAdyAH pUrvato mAsA vaamhstdigssttke|punrmaaaadito मासाः शेषाः काष्ठाचतुष्टये ॥ 1 ॥ क्षयाभूमिर्जयादेवं दक्षिणेन तथा क्षया ॥ क्षया वामे क्षया दक्षे जयदा नात्र sNshyH॥2॥ इति यामले क्षयाक्षया च भूमिः॥41॥ दुर्मतीभूमिः 42 प्रहरा भूमिः 44 I A. पू मा फा, थे. मा. I आ 33 यामाज आश्वि - - वै. पौ. श्रा तुर्या तुर्या दिशं याति वामं चैत्रादिपूर्वतः ॥ समरे दक्षपृष्ठस्था दुर्मतीयं जयप्रदा ॥ 1 ॥ इति दुर्मतीभूमिः ॥ 42 ॥ पूर्वोत्तरग्निनैऋत्ये यमे तोयानिले शिवे ॥ प्रहराओदया सा तु पृष्ठस्था प्रहरा भुवि ॥ 1 ॥ इति प्र्ह्राभूमिः॥44॥ गौरीकाली भूमिः45 नारहरीभूमिः 46 शक्ले गौरी पू छर् शशा ॥ 5 ॥ 67 / 8 / 9 / 10 / 11 12 / 13 / 14/15 याम उ 6 2 द 22 / 3 / 05 / द। 67 / 8 / 9 / 10 / / 1112113:14 // 30 / कृष्णेकाली 1 तूर्यतूर्वदिशं याति । iti paa0| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #252
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (243) पूर्वोत्तरंदिशोः शुक्ले कृष्णे pshcimyaamyyoH॥ जयदा पृष्ठभागेन गौरी काली क्रमेण c॥अग्र्स्था शुभदा गौरी काली पृष्ठे शुभावहा ॥ 1 ॥ इति स्वरोदये गौरीकालीभूमिः ॥ 45 ॥ वह्नितः सव्यमार्गेण यामभोगो दिगष्टके ॥नार्ह्र्याख्य्का भूमिजयदा पृस्स्त्थ्द्क्स्सिन्ने॥ 1 ॥ इति नारहरीभूमिः ॥ 46 ॥ बलाभूमिः 47 भूचरी खेचरीभूमिः 48 ॥ 49 I भा । इन पौष श्रा ASA. माघ 10 आश्वि का को पूर्वोत्तरे जले याम्ये वहीशे वायुराक्षसे ॥ यमेंद्रे सौम्यतोये च चैत्रादिमासभोगगा ॥ 1 ॥ इयं भूमिबलाख्या सा सन्मुखी वामगा शुभा ॥ भंगदा दक्षपृष्ठे च युद्धकाले न संशयः ॥ 2 ॥ इति यामले बला भूमिः ॥ 47 ॥ मेषादिद्वादशारे च वाममार्गेण भूचरीखेचरी दक्षमार्गेण भ्रमो भवति स्र्व्दा॥1॥च्क्र्स्था भूचरे चक्रे शीघ्राः खेचरगा ग्र्हाः॥ भूचरा दक्षपृष्ठस्थाः खेचरा वाम्स्न्मुखाः॥ 2 ॥ भूचराः स्थायि जयदाः खेचराश्चैव यायिनः ॥ सौम्यासौम्यविभागेन विज्ञाय phlmaadishet॥3||इति यामले भूचरी खेचरी भूमिः॥48॥49॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #253
--------------------------------------------------------------------------
________________ (244) गुह्याभूमिः50 नरपतिजयचर्या द्वादशी भमिः 51 / 1 / पूर्वाहे गा OIN मा ASA अपराह मा/ आ वा 5 भा . पूर्वाह्ने पावके कोणे पराहे vaayugocrm॥iyN गुह्याभिधा भूमिर्जयदा पृष्ठदक्षिणे ॥ 1 ॥ इति गुह्या भूमिः॥ 50 ॥ पर्वतो निवहन्मासा द्वादशारे च सृष्टिगाः ॥ चैत्राद्या द्वादशी भूमिर्जयदा पृष्ठदक्षिणे ॥ इति द्वादशी भूमिः ॥ 51 ॥ विष्टिभूमिः 52 केवलाभूमिः 53 ii7|8 पू पू.3 आ ज्ये. 9 / 10 / 4 / 5 / 6 / 15 / 1 चै. भा. उ 10 ASA. आश्विन पौष 1 / 12 / 13 12 / 13 / 14 माघ 14 / 30 / u4|5 8 / 9 / 1 / 23 / 4 6 / 7 / / 10 / 1 वा पू प । | फा. का मार्ग वा आग्नेयकोणतो वामं पूर्न्निमादितिथिक्मात्॥सार्द्ध् दिनत्रयं भद्रा वायव्ये सार्द्ध्प्ण्च्क्म्॥1॥स्न्मुखी वामगा वा यात्रायां समरे तथा ॥ पुरग्रामगृहादीनां प्रवेशे शुभमिच्छता ॥ 2 ॥ इति विष्टिभूमिः ॥ 52 ॥ इंद्रवहीशसौम्ये च नैरृत्येंद्रयमे जले ॥ तोये याम्योत्तरे वायौ भ्रमश्चैत्रादिमासतः ॥ 1 ॥ जयदा पृष्ठदक्षस्था भंगदा वामस. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #254
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (245) न्मुखी ॥ केवलेयं महाभूमियुद्धे चैवं चतुर्विधे ॥ 2 ॥ इति केवला भूमिः ॥ 53 ॥ त्रैलोक्यविजया भूमिः 54 कालपाशाभूमिः 55 | पू । आ I उकालः rs - - - | zu vR vA pa | वाप इंद्रचंद्राग्निनैरृत्ययाम्योबुवायुरुद्रगाः ॥ नैऋत्यामनिले सौम्ये रुद्रेद्राग्नियमाधिपे ॥1॥प्र्तिप्दादिभ्र्म्त्येस्सा जयदा पृष्ठदक्षिणे ॥ त्रैलोक्यविजया भूमिभूबलानां बलोत्कटा ॥ इति त्रैलोक्यविजया भूमिः ॥ 54 ॥ वारेहः पूर्वदिग्भागे ततः सव्येन मंदगः ॥ यत्रस्थस्तत्र कालः स्यात् पाशस्तस्य तु संमुखः ॥ 1 ॥ दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रयः ॥ यात्रायां समरे श्रेष्ठस्ततोन्यत्र न शोभनः ॥ 2 ॥ इति कालपाशाभूमिः ॥ 55 ॥ क्रालिकाभूमिः। चैत्राद्याः पूर्वतो मासा वामगा दिक्चतुष्टये ॥ यत्रस्थास्तत्रतो यांति यामार्द्ध यामार्द्धन दिगष्टके ॥ 1 ॥ भंगदा वै. भा. उ पौष. पृष्ठदक्षे च जयदा वामसन्मुखी ॥ या 3 घ इयं करालिका भूमिः संग्रामे शत्रु4 ज्ये. A. नाशिनी ॥ 2 ॥ इति करालिका भूमिः ॥ 56 ॥ चै.श्रा.मार्ग. A. फा. 4 / 7 vA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #255
--------------------------------------------------------------------------
________________ (246) नरपतिजयचर्यावडवाभूः 57 वडवाद्रिभूमिः 58 | पू वा भाई 32 I वा आ मध्य 28 मध्य मध्य 6 वा 4 वा । मध्य प वा नै। वा 32 / मध्यबाह्यक्रमेणैव पूर्वतो वाममार्गगा ॥ वामार्द्धमुदयं याति सर्वकालं दिगष्टके ॥ 1 ॥ बाह्योदया तु बाह्यानां मध्यस्थानां तु मध्यगा ॥ यायिनां बाह्यगा देया स्थायिनां तु हि म्ध्य्गा। वडवेयं महाभूमिः शत्रूणां क्षयकारिणी ॥ 2 ॥ इति वडवा भूमिः ॥ 57 ॥ इति वडवाद्विभूमिः ॥ 58 ॥ अपराजिताभूमिः 59 रौद्रीभूमिः60 आ I श्रा. पू । आ वै.श्रा.मार्ग. Azvi. choo stom ASA. | jye. mA. | jve. mA. भा. चै. मार्ग, A. चैत्राद्याः पूर्वतो वामं भ्रमणं दिक्चतुष्टये ॥ संमुखी जयदा प्रोक्ता भूमिरेषाऽपराजिता ॥ 1 ॥ इति अपराजिताभूमिः ॥ 59 ॥ नैरृत्यादि भ्रमो वामे तुर्ये तुर्ये दिगष्टके ॥ चैत्रादिमासगा रौद्री जयदा पृष्ठदक्षिणे ॥ 1 ॥ इति रौद्रीभूमिः ॥ 6 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #256
--------------------------------------------------------------------------
________________ उ अपराह्न 15 चा वामलोचनाभूमिः 61 पू. उमि. 8 प वृ. 7 वा जयलक्ष्मीटीकासमेता । I कर्क 1 याम सिं. याम 1 क. म. 3 भा पूर्वाह्न द 15 प आ कुं. तु. 4 द ध. 6. मे. मी. वृ. 5 नै उदयद्युदलं यावद्दक्षिणस्थो जयी भवेत् ॥ तदूर्ध्वं चोत्तरस्यां तु भूरेषा वामलोचना ॥ 1 ॥ इति वामलोचना भूः ॥ 61 ॥ चैत्राया पूर्वतो वामं भ्रमणं दिक्चतुष्टये ॥ संमुखी जयदा प्रोक्ता शिशुभूमिरियं मता ॥ 1 ॥ इति शिशुभूमिः ॥ 62 ॥ मातंगीभूः 63 अभेद्या भूमिः 64 u Shree Sudharmaswami Gyanbhandar-Umara, Surat chor vai. भा. उ पौ. 10 15 55 20 शिशुभूः 62 पू चै. श्री. मार्ग. 50 वा 60 ज्ये. मा. आश्वि प पू 5/45 25 ( 247 ) प A. का. द फा. 40 आ 35 द 30 कर्कादिरुद्रविदिशो मकराद्यग्निकोणतः ॥ यामैकं सव्यमार्गेण मातंगी पृष्ठगा जयेत् ॥ 1 ॥ इति मातंगीभूमिः ॥ 63 ॥ पूर्वतो वाममार्गेण घटयः पंच दिगष्टके ॥ अभेद्या जयदा प्रोक्ता समुखी समरे सदा ॥ 1 ॥ इति अभेद्याभूमिः ॥ 64 ॥ www.umaragyanbhandar.com
Page #257
--------------------------------------------------------------------------
________________ ( 248 ) उ 35 फा. 10 दहनीभूमिः 65 पू 10 स्तो 20 30 वा म. 15 उ चै. 5 5 55 35 ज्ये. प वायुवभूः 67 60 पू पौष 20 50 ASA. 50 40 नरपतिजयचर्या - मा. 25 आ द्वादशारे घटी पंच पूर्वतो वाममार्गगा ॥ जयदा वामपृष्ठस्था दहनभूमिराहवे ॥ 1 ॥ इति दहनोभूमिः ॥ 65 ॥ वह्नयादिचैत्रतो मासाः सव्यमार्गेण कोन्न्गाः॥प्ण्च्नाद्दी भ्रमत्येवं जिता पृष्ठे जयप्रदा ॥ 1 ॥ इति जिताभूमिः ॥ 66 ॥ वर्गभूः 68 पू 55 45 h का. 30 आश्वि 65 द 40 भा. Shree Sudharmaswami Gyanbhandar-Umara, Surat I A. kA. pU फा. 5 4 जिताभूः 66 ये. मा. आश्वि वा I क 8 मार्जार उ सिंह च 7 1 वा 6 ट वा अ 1 गरुड भा *.*T. मार्ग. 5 सर्प त 5 प वै. भा. पौष 5. द य 3 श 2 मेष आ प : गज मूषक नै प श्री. 45 द्वादशारें तो वामं चैत्रादौ यत्र संस्थिताः ॥ तत्रतो घटिकाः पंच सव्यमार्गेण निर्मिताः ॥ 1 ॥ जयदा दक्षिणे भागे मृत्युदान्यत्र संस्थिता ॥ प्रोक्ता वायुबला भूमिः स्वरशास्त्र बलोत्कटा ॥ 2 ॥ इति वायुबला भूमिः ॥ 67 ॥ 1रेंद्रवो इति pA0 www.umaragyanbhandar.com
Page #258
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (249) अष्टारे काममार्गेण न्यसेद्वर्गाष्टकं क्रमात् ॥ भ्रमणं सृष्टिमार्गेण यामार्द्धमुदयो भवेत् ॥ 1 ॥ योधनामोदिते वर्गे पृष्ठदक्षिणतः कृते वर्गकालानली भूमिद्वंद्वयुद्धे जयावहा ॥ 2 ॥ इति वर्गकालानलीभूमिः ॥ 6 ॥ कपालिकाभूः 69 अनलानिलाभूः 70 पूर्वाह आ। म ध्या दि अपराह्न वा 15 दिनमध्यस्थनाड्येका कपालस्थे दिवाकरे ॥ नश्येद्यायी जये. स्थायी भूमिरेषा कपालिका ॥ 1 ॥ इति कपालिकाभूमिः ॥ 69 ॥ पूर्वाह्ने पावके कोणेऽपराह्ने वायुकोणगा ॥ जयदा दक्षपृष्ठस्था भूमिरेषानलानिला ॥ 1 ॥ इति अनलानिलाभूमिः ॥ 70 ॥ चंद्रसूर्यभूः 71 ग्रहभूः 72 - नो का उ श मं da |u za - - vA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #259
--------------------------------------------------------------------------
________________ (250 ) नरपतिजयचर्यादक्षपृष्ठ रवेबिवं लयाथ रणमूर्द्धनि ॥ चंद्रबिंब ततो रात्रौ पुरो वामे तु शोभनम् ॥ 1 ॥ इति चंद्रसूर्यभूमिः ॥ 71 ॥ दक्षपृष्ठस्थिताः क्रूराः सौम्या वामाग्रसंस्थितासंग्रामे जयदाः प्रोक्ता मिश्रामिश्रफलप्रदाः ॥ 1 ॥ इति ग्रहभूमिः ॥ 72 ॥ राशिभूमिः 73 लग्नभूः 74 पू । 12 आ वा 6 भास्करो यत्र संतिष्ठेद्वादशारेपसव्यतः ॥ राशिदक्षिणपृष्ठस्था संग्रामे जयदा मता ॥ 1 ॥ इति raashibhuumiH॥ 73 // सूर्यराश्यादितः सव्यलग्नं तत्कालसंभवम् ॥ पृष्ठदक्षिणगं कृत्वा जयेयुद्धे न संशयः ॥ 1 ॥ इति लग्नभूमिः ॥ 74 ॥ राहुकालानलभूः 75 स्वरभूः 76 A sh6|11 au 13 u 9 / 14 | 5 / 10 / 15 | 176 da / / / / u 38 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #260
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (251) राहुकालानले चक्र कृत्वा चंद्रदिवाकरौ ॥ वदनाथंगभेदेन कथयिष्यामि भबलम् ॥ 1 ॥ राहोर्मुखस्थितश्चंद्रः पृष्ठभागे जयप्रदः ॥ गुह्यसंपुटगो युद्धे वामाग्रे च जयावहः ॥ 2 ॥ कपालपुच्छयोश्चंद्रो वाममार्गे जयप्रदः ॥ भानुः सर्वत्र सर्वांगे जयदः पृष्ठदक्षिणे ॥ 3 ॥ इति राहुकालानलाभूमिः ॥ 75 ॥ आकाराद्याः स्वराः पंच नंदादितिथिषु क्रमात् ॥ सव्यमार्गोद. यास्ते च पंचस्थानेषु सर्वदा ॥ 1 ॥ ततस्तिथ्यादिता भक्तिः प्रत्येक रविनाडिका ॥ दक्षपृष्ठस्थिता शस्ता वामाग्रे मृत्युदायिका ॥ 2 ॥ मध्यभागोदये मृत्युः सैन्ययोरुभयोरपि ॥ किंचिस्थायी जयी युद्धे स्वरभूमिरियं मता ॥ 3 ॥ इति स्वरभूमिः ॥ 76 ॥ त्रिकालभूः 77 ऋक्षराहुभूः1 कृ रो मृ आ पु पु श्ले भा ASA. श्रा. द भा. __ 44. फा ! by way A. kA. मार्ग za___ ध .. / / / / / / / / / श्र अ उ मध्ये अ चैत्रादिपूर्वतः सव्ये चतुर्दिक्षु त्रयं त्रयम् ॥ त्रिकालरुद्रभूम्येषा जयदा पृष्ठदक्षिणे ॥ 1 ॥ इति त्रिकालरुद्रभूमिः ॥ 77 ॥ सप्तरेखांकिते चक्रे कृत्तिकादि न्यसेबुधः ॥ धिष्ण्ये यत्र स्थितो राहुऋक्षराहुः स उच्यत ॥ 1 ॥ इति ऋक्षराहुः ॥ 1 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #261
--------------------------------------------------------------------------
________________ (252 ) ज्ये. A. BIT. मासराहुः 2 10 11 12 13 14 30 चै. पूर्वाह्णे भा. A. नरपतिजयचर्या का. मा. पौ. मा. उ 3॥ शु दिनराहुः 4 7 65 4 3 2 1 द्वादशारेऽपसव्येन मासांचैत्रादिकान्न्यसेत् ॥ वहन्मासस्थितो राहुर्मासराहुः स उच्यते ॥ 1 ॥ यस्मिन् राशौ राहुरस्ति तत्संख्याके मासि स्थाप्या ॥ इति मासराहुः ॥ 2 ॥ पूर्वोत्तर गतः कृष्णे शुक्ले पश्चिमदक्षिणे ॥ पक्षभुक्तिप्रमाणेन पक्षराहुरयं मतः ॥ 1 ॥ इति पक्षराहुः ॥ 3 ॥ Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् 14 - 13 . 12 .11 .10 पक्षराहुः 3 पू 3 ॥ शु 3 ॥ कृ उ कृ. 7 वा कृ. 10 प कृ. 14 kR3|||| खंडराहुः 5, pU kR. 3 zu. 205 zra zu. 15 zu. 11 da zu. 8 sh 5 67 त्रिंशदंडांकिते चक्रे वह्नितः पूर्णिमादिकान् ॥ तिथीन् विन्यस्य स्यादेवं दिनराहुरिहोच्यते ॥ 1 ॥ सप्तरेखांकिते चक्रे कोणरेखा www.umaragyanbhandar.com
Page #262
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (253) द्वयांकिते ॥ कृत्वा विलोममार्गेण संस्थाप्यं तिथिमंडलम् ॥ 2 ॥ पूर्णिमाद्यग्निरेखातस्तिथिरखा क्रमेण च ॥ तिथिभोगभ्रमो राहुदिनराहुः स उच्यते ॥ 3 ॥ इति दिनराहुः ॥ 4 ॥ ऐयां कृष्णे तृतीयायां सप्तम्यां शूलिनो दिशि ॥ दशम्यां धनदाशायां वायव्यां भूतवासरे ॥ 1 ॥ शुक्लपक्षे तु वारुण्यां चतुर्थी समुदत्यसौ । नत्ये च तथाष्टम्यामेकादश्यां यमे दिशि ॥ 2 ॥ आग्नये पंचदश्यां च मासराहूदये सति ॥ खंडगत्या भ्रमत्येवं खंडराहुस्तथोच्यते ॥ 3 ॥ इति खंडराहुः ॥ 5 ॥ __ अद्ध्यामराहुः 6 गुढार्द्धयामराहुः 7 Che 4 / अद्रयाम इंद्रवायुयमे रुद्रे तोयाग्निशशिराक्षसे ॥ यामार्द्धमुदितो राहुर्धम- - त्येवं दिगष्टके ॥ 1 ॥ इति अर्द्धयामराहुः ॥ 6 ॥ ईशानयमवातेंद्ररक्षःसोमाग्निवारुणे ॥ पूर्वाह्नपि भ्रमत्येवमपराह्नेऽप्ययं क्रमात् ॥ जलाग्निसौम्यनैरृत्ये शकानिलयमे हरे ॥ इति गूढाधराहुः ॥ पूर्वरात्रौ भ्रमत्येवं अपराह्नेप्ययं क्रमात् ॥ 2 ॥ अहः पंचदशांशेन मुहूर्तः परिकीर्तितः ॥ एवं मुहूर्तको राहातव्यः स्वरवेदिभिः ॥ 3 ॥ इति मुहूतराहुः ॥ 7 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #263
--------------------------------------------------------------------------
________________ (254) नरपतिजयचर्या । मुहर्तराहः 7 कुलिकराहः 8 | आ ___32 पू । आ आ मुहर्त । ब । 3 / 6 / 118 | प ओए 4 ने वा रविः सोमः कुजः सौम्यो गुरुः शुक्रः शनिस्तमः ॥aiNdraadiishaanpytmrddhyaambhrmH स्मृतः ॥ 1 ॥ अर्द्धयामोदयः खेटः स्थाप्यः प्राच्यां ततः शनिः ॥ यत्रास्ते तदिशि ज्ञेयं बुधैः कुलिकजं तमः ॥2॥दिन्वारोद्याज्ज्ञ्येया तुर्यतुर्यादिशि क्रमात् ॥ ज्ञेयः कुलिकजो राहुः स्थाने यत्र shnaishcrH॥3॥ इति कुलिकराहुः ॥ 8 ॥ गहुमंडलीभूः8 राशिचंद्रः 1 | मे. सिं. हर् आ . उ मी. वृ म. क. द द । वा र वा संमुखी वामसंस्था वा यस्येयं राहुमंडली ॥ पराजयो भवेत्तस्य वादे द्यूते रणादिषु ॥ 1 ॥ यस्य दक्षिणपष्ठस्था ह्येषा राहुपरंपरा ॥ सहस्रं च शतेनापि परसैन्यं निकुंतति ॥ 2 ॥ इत्य्स्स्त्त्विध्राहुः॥ दिशि यस्यां स्थितश्चंद्रः सव्यमार्गेण राशिगः ॥ राशिचंद्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #264
--------------------------------------------------------------------------
________________ जयलक्ष्मीटीकासमेता । ( 255 ) स विज्ञेयः सर्वदा स्वरवेदिभिः ॥ 1 ॥ इति राशिचंद्रः ॥ 1 ॥ 24 अ 2 L भ भ रे उ पू. श ध उदयचंद्रः 2 कृरो mRA pu pu zle $12 th 10 11 14 15 d pU by he (Po t u ha ci svA bha a 44 (4 Shree Sudharmaswami Gyanbhandar-Umara, Surat u lho 7 27 zukla 876543 2 1 pU dha zra au pU मूज्ये अ अ औ पू मृज्ये अ समसप्तशलाकाख्ये कृत्तिकादिसमन्विते ॥ शुक्लपक्षे द्वितीयायां यत्र भेऽभ्युदितः शशी ॥ 1 ॥ इति उदयचंद्रभूमिः ॥ 2 ॥ चक्रे सप्तशलाकाख्ये वहन्मासक्षगः शशी ॥ मासचंद्रो भवेदेवं ज्ञातव्यः स्वरवेदिभिः ॥ 1 ॥ इति मासचंद्रभूमिः ॥ 3 ॥ पक्षचंद्रः 8 मासचंद्रः 3 कृ से mRA पु पु ले हो प 12345678 म कृष्ण btc to u Ying aa vi www.umaragyanbhandar.com
Page #265
--------------------------------------------------------------------------
________________ ( 256 ) नरपतिंजयचर्या पूर्वोत्तरगतः शुक्ले कृष्णे पश्चिमदक्षिणे ॥ पक्षभुक्तिप्रमाणेन पक्षचंद्र इहोच्यते ॥ 1 ॥ इति पक्षचंद्रभूमिः ॥ 4 ॥ दिनचंद्र: 5 4 3 2 1282726 10 11 schoo gwang caM0 u caM0 vA pU 6 0 0 pa 25 RRR -24 bha '23 -22 -21 20 19 Shree Sudharmaswami Gyanbhandar-Umara, Surat E bhA 5 to bo 12 13 14 15 16 17 18 zra au pU मृज्ये अ चक्रे सप्तशलाकाख्ये ऐंद्र्यां मध्येऽर्कभं न्यसेत् ॥ ततो वामेन चंद्रक्षं दिनचंद्र इहोच्यते ॥ 1 ॥ इति दिनचंद्रभूमिः ॥ 5 ॥ दिनऋक्षातं सव्येन सपादर्घाटिकाद्वयम् ॥ प्रतिनाडयां भवेद्भुक्तिरेष तात्कालिकः शशी ॥ 1 ॥ इति तात्कालिक चंद्रः ॥ 6 ॥ चन्द्रमंडलभूः 7 अयनभानुः 1 उ श ध तात्कालिकचंद्रः 6 कृ रो mRA पु पु ले उत्तरायण सूर्यः उ म khw पू उ ह - चि स्वा - वि नै सप्तमो बिंबरूपेण प्रत्यक्ष इह दृश्यते । वामाग्रे जयदश्चंद्र एवं सप्तविधः स्मृतः ॥ 1 ॥ इति सप्तविधचंद्रः ॥ 7 ॥ दक्षिणायनसूर्यः www.umaragyanbhandar.com
Page #266
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (257) दक्षिणायनगो भानुजयदो याम्यपश्चिमे ॥ उत्तरायणसंस्थोपि जयदः शक्रसोमयोः ॥1॥इति अयनभानुः ॥ 1 ॥ अयोव दिनभानः तत्कालभानुश्च 2 कृ रो मृ आ पु पु श्ले - तत्कालभानुश्च 2 सूर्यबिंबभूः 3 आ 4441 श्र अ उ पू मू ज्ये अ सप्तरेखांकिते चक्रे भानुभं यत्र स्ण्स्थित्म्॥दिन्भानुर्भ्वेदेव्ण् चंद्रवञ्चेष्टकालिकः ॥ 1 ॥ इति दिनभानुस्तात्कालिको भानुश्च ॥ प्रत्यक्षं दृश्यते यस्यां भानुबिंब दिशि स्थितम् ॥ दक्षपृष्ठस्थिता एते कर्तव्या ज्य्काण्क्स्सिभिः॥1॥2॥ इति यामले suurybiNbbhuuH॥ तिथियोगिनीचक्रम् 1 तत्कालयोगनी 2 आ |ई 3089 आ महालक्ष्मी ब्राह्मी 8330 कौमारी 3 / 11 यामार्द्ध 3112 5 / 13 माहेश्वरी उ 2010 वाराही 5 / 13 u18 चामुंडा । इंद्राणी । वैष्णवी 715 / 1416 4112 7115 | 6114 // 12 | वा 28 प 24 16 नै पूर्वस्यामुदये ब्राह्मी प्रथमे नवमे तिथौ॥ माहेश्वरी चोत्तरस्यां द्वितीयादशमीतिथौ ॥ 1 ॥ एकादश्यां तृतीयायां कौमारी vahniko. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #267
--------------------------------------------------------------------------
________________ (258) nrptijycryaanngaa|| चतुर्थी द्वादशी प्रोक्ता वैष्णवी नैरृती तथा ॥ 2 ॥ वाराही दक्षिण भागे पंचमी च त्रयोदशी ॥ षष्ठी चतुर्दशी चैव इंद्राणी पश्चिमे स्थिता ॥3॥पूर्न्निमायां च सप्तम्यां वायव्ये चंडिकोदयः ॥ नष्टचंद्रदिनाष्टम्यां महालक्ष्मीः शिवालये ॥ 4 ॥ इति तिथियोगिनी॥ यत्रोदयगता देवी ततो यामार्द्धभुक्तिदा ॥ भ्रमंती तेन मार्गेण भवेत्तत्कालयोगिनी ॥ 5 ॥ इति तत्कालयोगिनी ॥ वारयोगिनी 3 द्वितीयस्तिथिकालः 2 होर् . . इंद्रचंद्राग्निनैरृत्ये याम्ये तोयानिले ह्रे॥सूर्यादिस्सु च वारेषु वर्जयेद्वारयोगिनीम् ॥ 6 ॥ दिवस्थानां संमुखे दृष्टिविदिक्स्था वारुणे मता ॥ कोणस्थानां च कोणे च तिथिदिश्युदयः क्रमात् ॥ 7 ॥ जयदा पृष्ठदक्षस्था भंगदा वामसंमुखी ॥ त्रिविधं योगिनीचक्रमित्युक्तं ब्रह्मयामले ॥ 8 ॥ इति वारयोगिनीचक्रम् ॥ मध्यबाह्यक्रमेणैव वामं प्रतिपदादिषु ॥ वर्तमाने तिथौ कालं वर्जयेदाश्रयद्वये ॥ 1 ॥ 0 ॥ इति तिथिकालः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #268
--------------------------------------------------------------------------
________________ (259) ज्य्ल्क्स्स्मीत्तीकास्मेता। षत्रिंशत्कालः 3 वारकालः4 वाह्य मध्य मध्य मध्य शुक्र वाह्य । मध्य । वाह्य षट्त्रिंशध्रुवकं कृत्वा गताहानि च योजयेत् ॥ अष्टशेषे भवेत्कालो जयदः पृष्ठदक्षिणे ॥ 1 ॥ इति यामले sstttriNshtkaalH|| शन्यर्कभौमजीवेषु मध्ये कालः प्र्कीर्तित्ः॥ बाह्ये शुक्रंदुसौम्येषु वर्जनायः सदा रणे ॥ 1 ॥ ॥ इति वारकालचक्रम् ॥ वायूचक्रभूः 83 हंसचारभूः 84 दक्षे पृष्ठे स्थितो वायुर्जयदो भवति ध्रुवम् ॥ वामाग्रे भंगदः प्रोक्तः सर्वयुद्धेषु सर्वदा ॥ 1 ॥ इति वायुचक्रम् ॥ युद्धकाले यदा चंद्रः स्थायी जयति निश्चितम् ॥ यदा सूर्यप्रवाहस्तु यायी विजयते तदा ॥ 1 ॥ पार्थिवे सक्षतं युद्धं संधिर्भवति वारुणे ॥ विजयो वह्नितत्त्वेन वायौ भंगो मृतिस्तु khe ॥ 2 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #269
--------------------------------------------------------------------------
________________ za4 म 4 / (260) नरपतिजयचर्यापूर्णनाडीगतः पृष्ठे शून्यभंगं त्द्ग्र्त्ः॥ शून्यस्थाने गतः शत्रुम्रियते नात्र संशयः ॥ 3 ॥ पूर्वोत्तरदिशोश्चंद्रभानौ पश्चिमयाम्ययोः ॥ स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च ॥ 4 ॥ वामनाड्युदये चंद्रः कर्तव्यो वामसन्मखम् ॥ सूर्यवाहे तथा सूर्यः पृष्ठदक्षिणगो जयेत् ॥ 5 ॥ इति स्वरोदये shaariirbhuumiH|| रुद्रभूः मतांतर. अथ रुद्रकालः ॥ इंद्रो वायुयमेशकं ____ आ च हुतभुग यक्षेशदैत्येश्वरौ सूर्यादौ घटि काचतुष्कमुदये रौद्रो भ्रमन्सर्वदा ॥ ते कुक्कुटमेषहस्तिमाहिषी स्याद्वंद्वयुद्धे जयो मृच्छूखेचरबालवादविजयः पृष्ठे तु वामे जय ॥ 1 ॥ इति रुद्रभूमिः ॥ वा । प । एतानि भूबलान्यत्र ज्ञातव्यान्युदितः कमात् ॥ संनिपाते विशेषेणभूमिमेलापको बली ॥ 1 ॥ मासाख्या च तुरंगाख्ये दिनाख्या कविसंगरे ॥ यामाख्या कोटसंग्रामे सूक्ष्माख्या खलके रणे ॥ 2 ॥ मासे पक्षे दिने नाड्यां यदुक्तं भ्रमणं पुरा ॥ यथा दिने तथा रात्रौ ज्ञातव्यं स्वरवेदिभिः ॥ तस्माद्वीक्ष्य प्रयत्नेन बलं देयं स्वरोदये ॥ 3 ॥ युद्धस्य प्राग्दिने सायं व्रतस्थः स्वरपारगः ॥ भास्करस्य महामंत्र जपेदयुतसंख्यया ॥ 4 ॥ दशांशं होमयेकुंडे त्रिकोणे द्वादशांगुले ॥ अर्कस्य च shmiipusspairmdhvaajyaakNpriplutaiH||5|| " OM ह्रां ह्रीं हू~ सः सूर्याय नमः" इति मंत्रः स्वाहांतं होमयेत् ॥ युद्धारंभे हयारूढः स्वरज्ञो दृढमानसः ॥ पुनरेव जपेन्मंत्रंशतकै सूर्यसम्मुखम् ॥ 6 ॥ शुक्लवासोत्तरे कृत्वा ततः सूर्यं viloka Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #270
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (261) येत् ॥ यावच्च दृश्यते चिह्न शुभं वा यदि वाशुभम् ॥ 7 ॥ संपू तेजसा युक्ते व्यक्ते निक्त्त्व्र्तिनि॥shvete च कर्बुरे पीते सूर्ये यायी जयी भवेत् ॥ 8 ॥ खंडिते खंडसंयुक्त छिन्ने भिन्ने च वक्रिते ॥ धूने कृष्णेऽरुणे सूर्ये स्थायी जयति स्र्व्दा॥9॥भूब्लानि समाप्यंते चतुराशीतिसंख्यया ॥ यदाश्रयबलादाशु शत्रुश्रीः करगामिनी ॥ 10 ॥ अब्देप्यब्दार्द्धमासे निजदलसहिते वासरे चैव यामे यामस्यार्धे मुहूर्ते भ्रमाते च घटिका तद्वदाशाष्टकेऽपि ॥ संग्रामे चातुरंगे कविरणखलके कोटयुद्धे भटानां निःसंदेहं जयाथ नरपतिगदितं भूबलं तथ्यसारम् ॥ 11 ॥ इति श्रीनरपतिजयचोया~ स्वरोदय षडंगे सप्ताध्याय भूबलाध्यायश्चतुर्थः ॥ 4 ॥ अथ मृत्युण्ज्य्म्ण्त्र्ः। पुनरन्यत्प्रवक्ष्यामि मंत्रयंत्रादिकं बलम् ॥ यस्य प्रभावतो युद्धे दुर्बलस्य बलं भवेत् ॥ 1 ॥ चतुरस्र चतुरं त्रिरेखं pdmgaarbhtm॥hsttryprmaannNc तंडुलमंडलं लिखे. t ॥ 2 ॥ सर्वलक्षणसंपूर्ण सर्वावयवसंयुतम् ॥ मासभूमिप्रवेशे च गोमयेनोपलोपते ॥ पद्मपत्रे लिखेदेवांश्चतुःषष्टिप्रमाणतः ॥ एकैकपद्मपत्रेषु vssNkhyaadledle||3||bhairvii भैरवा सिद्धिर्ग्रहानागा उप्ग्र्हाः॥पीत्थोप्पीत्थ्स्ण्युक्ता दिक्पालैश्च समन्विताः ॥ 4 ॥ इति मृत्युंजययंत्रम् ॥ कर्णिकायां न्यसेदेवं शिवं सांग shsrkm॥prnnvaadinmtaishc नाममंत्रैस्ततोर्चयेत् ॥ 5 ॥ मंडलाये लिखेत्पद्मं वीरं तत्र निवेशयेत् ॥ तीर्थोदकान्वितैः कुंभैः सदूर्वाक्षतपल्लवैः ॥ 6 ॥ मृत्युजयेन मंत्रेण shtvaaraabhimNtritaiH||अभिस्सिचेत्त्तो वीरं शुभलग्ने स्वरोदयी ॥ 7 ॥ "OM जूसः" इति मृत्युंजयमंत्रः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #271
--------------------------------------------------------------------------
________________ पर (262) नरपतिजयचर्याअभिषेकमंडलम् ॥ अभिषिक्तस्ततो वीरः संग्रामे विजयी भवेत् ॥ शस्त्रैन भिद्यते तस्य शरीरं शत्रुचोदितैः ॥ 8 ॥ एतन्मंडलमध्यस्थोऽभिषिक्तः पुरुषो यदा ॥ ततः प्रभृतियुद्धेषु शत्रु जयति सर्वदा ॥ 9 ॥ राज्यभ्रष्टो लभेद्रा ज्यं क्षीणायुम्रियते न c॥ मुक्त्वा पीडां ग्रहाः सर्वे शांतिं कुर्वति सर्वदा ॥ 10 ॥ इति अभिषेकविधिः ॥ अभिषेकात्परं पूजा कर्तव्या पूर्वमंडले ॥मृत्युज्येन् मंत्रेण पूर्वोक्तविधिना ततः ॥ 11 ॥ "OM जूं सः" ॥ पश्चात्समर्पयेन्मंत्रं रणदीक्षा भवेदियम् ॥ तया समन्वितो वीरस्त्रिदशैरपि दुर्ज्य्ः॥ ॥ 12 ॥ इति रणदीक्षा ॥ पूर्वोक्तमंडलस्यांतर्योधशस्त्राणि विन्यसेत् ॥ पूजयेद्विधिवत्तानि ततो जागरणक्रिया ॥ 13 ॥ "OM खां खी खू बैं खौं खः रौद्रमूर्तये खगाय नमः" ॥ इति खड्गमंत्रः ॥ "OM क्रां क्रीं क्रू मैं क्रौं कः" OM भैरवरूपाय रक्षायुधाय फलकाय नमः ॥ इति फलकमंत्रः ॥ "OM ला लीं लूं लैं लौं लः इंद्रायुधाय धनुषे नमः ॥ " इति धनुमंत्रः ॥ "OM श्रीं श्रीं धूं मैं श्रौं श्रः" ब्रह्मादिपंचदेवतामूर्तये पंचबाणाय नमः ॥iti pNcbaannmNtrH|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #272
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (263) "OM क्रां क्रीं क्रू मैं क्रौं क्रः शूलिनो मूर्तये भैरवायुधाय कुंताय नमः" ॥ iti kuNtmNtrH|| "OM अघोरेश्वरीचामुंडे महाचामुंडे छूआं छी छं छइ छौं छ: भगवतीमूर्तये कात्यायनीछुरिकायै नमः" इति छुरिकामंत्रः ॥ इति र्न्नाण्ग्पूजाविधिः॥ छागौ मातुलभाग्नेयौ तद्रोमकृतडोरके ॥ मृत्युञ्जयेन मंत्रेण दातव्यं ग्रंथिसप्तकम् ॥ 1 ॥ एवं कृतविधानेन जायते रणकंकणम् ॥ दक्षहस्तप्रबद्धेन युद्धे च विजयी भवेत् ॥ 2 ॥ इति यामले रणकंकणम् ॥ कपूरं कुंकुमं चैव गोरोचनसमन्वितम् ॥ कोकिलाक्षस्य लेखिन्या श्वेतवस्त्रेतिशोभने ॥ 3 ॥ OMkAradvayamadhyasthaM साध्यनाम पटे लिखेत् ॥ तद्गर्भस्थं हकारं ca ttkaarprivssttitm||4|| पृथ्वीसंपुटमध्यस्थं वर्गाष्टकयुतं ततः ॥ प्रणवाद्यरिनामेह हुंफडतं दिगष्टके ॥ 5 ॥ मंत्रमेतं शतं जप्त्वा पर्ट तन्मनि बन्धयेत् ॥ भीलं नयति वीरत्वं समरे च जयप्रदम् ॥ 6 ॥ इति वीरपट्टविधिः ॥ पूर्वोक्तेन विधानेन रणपट्टमितो लिखेत् ॥ कृत्वा हनुमतो रूपं हृदि मंत्रममुं लिखेत्॥ OM ह्रां ह्रीं हूं हैं ह्रौं हःहनुमते न्म्ः॥" मंत्रमध्ये लिखेनाम निजयोधस्य संभवम् ॥ मूर्ध्नि बद्धेन तेनैव हनुमत्तुल्यविक्रमः ॥ 7 ॥ इति स्वरोदये रणपट्टविधिः ॥ त्रिशूलं दक्षिणे हस्ते कपालं वामके तथा ॥ भीषणं भैरवं रूपं पूर्वद्रव्यैः स्मालिखेत्॥त्रिपुराम्ण्त्र्नाम्भ्यां ग्रंथनेन तु वेष्टयेत् ॥ मूर्ध्नि बद्धेन तेनैव त्रैलोक्यं जयति ध्रुव्म्॥8॥ऐं क्लीं सौं त्रिपुरायै न्म्ः॥ इति त्रिपुरीमंत्रः ॥ इति जयपद्दविधिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #273
--------------------------------------------------------------------------
________________ ( 264 ) नरपतिजयचर्या कन्याकर्तितसूत्रेण अष्टोत्तरगुणेन च ॥ कर्तव्यो दोरकस्तेन स ग्रंथिः क्त्तिमान्त्ः॥मृत्युण्ज्येन् मंत्रेण ग्रंथयोऽष्टोत्तरं शतम् ॥ कृत्वैवं मेखला जाता कटिबद्धारिनाशिनी ॥ "OM जूं सः" इति मेखलामंत्रः ॥ ब्रह्माणीकवचं कृत्वा यो योधः प्रविशेद्रणम् ॥ प्रभवंति न तस्यांगे प्रहाराः शत्रुनोदिताः ॥ इति कवचम् ॥ अनुलोमविलोमेन मंत्रं मृत्युंजयं न्यसेत् ॥ रक्षांतं च षडंगेषु न्यासोऽयं शत्रुवाणः ॥ इति न्यासः ॥ रसना घटिका ग्रस्ता अंगुष्ठोनामिकातले ॥ एतन्मुद्राप्रभावेण संग्रामे विजयी भवेत् ॥ इति मुद्रा ॥ अष्टोत्तरसहस्रं च अघोरं मंत्रमुत्तमम् ॥ जपयित्वा ततो घोरं मंत्रराजमनुत्तमम् ॥ पूर्वोक्तैरेव च द्रव्येर्भूर्जपत्रे सुशोभने ॥ लिखेन्मृत्युंजयं मन्त्रं तन्मध्ये वीरनामकम् ॥ मृत्युञ्जयेन मंत्रेण ग्रथितं तच्च नाम्क्म्॥र्क्स्सां कृत्वा करे बद्धा संग्रामे विजयी भवेत् ॥ "OM जूं सः" इति रक्षा ॥ आरण्यफलकं मूलं पुष्यार्केण तु गृह्यते ॥ कन्याकर्तितसूत्रेण zataghnena tu dorkm|| ग्रंथयेन्मृत्युञ्जयेन प्रत्येकं च पृथक् पृथक् ॥ अष्टोत्तरशतेनैव जायते वीरकंकणम् ॥ 9 ॥ OM कुमारि अवतर 2 हर बाणावासिनी त्रिपुरुषं सत्येन सर्वायुधं भंजय 2 स्वाहा " इति मंत्रः ॥ अंकसंस्थेन तेनैव दुर्जयस्त्रिदशैरपि ॥ स्तंभयेत्सर्वशस्त्राणि सर्वशक्तिसमन्वितः ॥ 10 ॥ इति वीरकंकणम् ॥ अथौषधयः ॥ ईश्वरी ब्रह्मदंडी च कुमारी वैष्णवी तथा ॥ वाराही वज्रिणी चंडी तथा रुद्रजटाभिधा ॥ 11 ॥ लांगली सहदेवी ca Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #274
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (265) पाठाराजी पुनर्नवा ॥ मुद्गरी भूतकेशी च सोमराजी हनूजटा ॥ 12 ॥ श्वेतापराजिता गुंजा श्वेता च गिरिकर्णिका ॥ क्षुद्रिका शंखिनी चैव विडंगी शरपुंखिका ॥ 13 ॥ खर्जूरी केतकी ताडी पूगी स्यानारिकेलिका ॥ अंजनः कांचनारश्च चंपकाइमतकः कुहः ॥ 14 ॥ अपामार्गोऽर्क गौ च ब्रह्मवृक्षो वटस्तथा ॥ शतमूली बलायुग्मं गोजिहोपलसारिका ॥ 15 ॥ अष्टलोहा रसा वज्री हरिद्रा तालकं शिला ॥ एताश्चौषधयो दिव्या जयार्थं संग्रहेद्बुधः ॥ 16 ॥ सूर्येदुग्रहणे प्राप्ते दीपोत्सवदिनत्रये ॥ पुष्यमूलार्कयोगे च महानवमिवासरे ॥ 17 ॥ खादिरेण च कीलेन प्रोद्धरेत्ता महौषधीः ॥ बलिपूजाविधानेन सर्वकर्मसु सिद्धिदाः ॥ 18 ॥ तत्र मंत्रः ॥ येन त्वां खनते ब्रह्मा इंद्रो vissnnumheshvrH|| तेनाहं खनयिष्यामि तिष्ठ तिष्ठ महौषधि ॥ 19 ॥ तदोद्धता कटीसूत्रं शिरःप्रभृतिषु स्थिता ॥ त्रिदशैरप्यवध्योऽसौ युद्धे चैव चतुर्विधे ॥ ॥ 20 ॥ इति यामले औषधानि ॥ वज्री चंडी च चक्री च त्रिशूली मुद्गरी तथा ॥ देहस्था समरे पुंसां सर्वायुधनिवारिणी ॥ 21 ॥ गृहीतं पुष्यनक्षत्रे अपामार्गस्य मलकम् ॥ लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् ॥ 22 ॥ अंजनः कांचनारश्च चंपकोश्मंतकः कुहूः॥लेपेन् विजयी युद्धे वज्रदेहो भवेन्नरः ॥ 23 ॥ खजूरीमुखमध्यस्था कटिबद्धा च केतकी ॥ भुजदंडस्थितस्तालः सर्वशस्त्रनिवारणः ॥ 24 ॥ दक्षबाहुस्थितश्चार्को वामेंदुहृदये धरा ॥ रुद्रः पृष्ठस्थितो युद्धे वज्र. देहो भवेन्नरः ॥ 25 ॥ त्रिलोहवेष्टितं कृत्वा रसं वज्राभ्रसंयुतम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #275
--------------------------------------------------------------------------
________________ (266) नरपतिजयचर्यावत्रस्थं च करस्थं च सर्वायुधनिवारणम् ॥ 26 ॥ गिरिकर्णी शमी गुंजां श्वेतवर्णां स्माह्रेत्॥च्न्द्नेनान्विताः सर्वास्तिलकेन जयी र्न्ने॥27॥अध्ःपुस्स्पी शिखा चैव श्वेता च गिरिकर्णिका ॥ गोरोचनसमायुक्तं तिलकं शत्रुमोहनम् ॥ 28 ॥ कनकार्कवटो वह्निः षडिंदुः पंचमस्तथा ॥ करोति तिलकं यस्तु पश्येत्तं पंचधा रिपुः ॥ 29 ॥ कृष्णसर्पकपालं तु चितामृत्तिकयान्वितम् । / सितगुंजां वरेत्तत्र तस्या मूलं समाहरेत् ॥ 30 ॥ कृततिलकं भटं दृष्ट्वा पश्येत्स्वं श्वावृतं रिपुः ॥ श्वगणैर्भक्ष्यमाणं तु पतितं च ततो भुवि ॥31॥छाया यस्य जले याति संग्राह्यः काशमर्दकः ॥ अनेन तिलकेनारिः कूपं वापी प्रपश्यति ॥ 32 ॥ इति स्वरोदये तिलकम् ॥ ब्रह्मदंडी च कौमारी ईश्वरी वैष्णवी तथा ॥ वाराही वज्रिणी चंडी महालक्ष्मीस्तथैव च ॥ 33 ॥ एताश्चौषधयो दिव्यास्तथैता मातरः स्मृताः॥ हृदि गुल्फे करे बद्धाः सर्वशस्त्रनिवारिकाः ॥ 34 ॥ इति यामले द्ध्काः॥ वंगसीसकशुक्लाभ्रमतारसमन्वितैः ॥ वज्रायसादिभिर्युक्तः क्रियते पारदो रसः ॥ 35 ॥ वज्राणां द्रावणं वक्ष्ये पारदस्य च बंधनम् ॥ लघुद्रावं च लोहेषु संयोगार्थ परस्परम् ॥ 36 ॥ अस्थिश्रृंखलमध्यस्थं कृत्वा वज्रं निरुन्धितम् ॥ जलभांडे विनिक्षिप्य स्वेदयेदिनसप्तकम् ॥ 37 ॥ वंगिकारससंघृष्टं नष्टविष्टं तु पारदम् ॥ ठिकाकंदस्य मध्यस्थं बंधनार्थं ततः पटे ॥ 38 ॥ रेतितं लोहचूर्णं तु टंकणेन तु भावितम् ॥ लघुद्रावि भवेदेवं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #276
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (267 ) ताम्रपात्र न sNshyH॥ 39 ॥ सर्वांस्तानेकतः कृत्वा मुखमध्यस्थिता भवेत् ॥ गुटिका जायते रम्या नानी वांगसुंदरी ॥ 40 ॥ मुखस्था सिद्धिदा प्रोक्ता जरामृत्युविनाशिनी ॥ संग्रामे विजयी वीरो वज्रदेहो महाबलः ॥ 41 ॥ सर्वलोकप्रियो नित्यं नारीणां वल्लभस्तथा ॥ गुटिकेयं समाख्याता यथोक्ता ब्रह्मयामले ॥ 42 ॥ इति वनांगसुंदरी गुटिका ॥ सिंही व्याघी मृगी हंसी चतुर्धे कपर्दिका ॥ एतासां लक्षणं वक्ष्ये प्रभावं च यथाक्रमम् ॥ 1 ॥ सिंही सुवर्णवर्णा च व्याघी धूम्रा सरेखिका ॥ मृगी तत्र विजानीयात्पीतपृष्ठी सितोदरी ॥ 2 ॥ हंसी जलतरा श्वेता विदंता नातिदीर्घिका ॥ एवं विशेषान्विज्ञाय ततः कर्म समाचरेत् ॥ 3 ॥ औषधी सिंहिका नाम तस्य मूलस्य यो रसः ॥ सिंही कपर्दिका मध्ये क्षेप्यस्तन्मूलसंयुतः ॥ 4 ॥ पिधाय वदनं तस्याः सिक्थेन च समन्वितः ॥ अस्यां वक्र. स्थितायां तु सिंहवज्जायते नरः ॥ 5 ॥ मदोन्मत्ता गजास्तस्य दर्शनेन पराङ्मुखाः ॥र्न्ने राज ले द्यूते विवादे चापराजितः ॥ 6 ॥ इति सिण्ही॥ व्याघीरसेन संघृष्टः पारदो मूल्स्ण्युत्ः॥ पूर्ववत्साधयेद्वयानी फलं चैव तथाविधम् ॥ 7 ॥ इति व्याघ्री॥ मृगसूत्रेण संभिन्ना मृत्तिका रससंयुता ॥ मृगधिष्ण्ये क्षिपेन्मृग्यां तस्याः फलमतः शृणु ॥ 8 ॥ मुखमध्ये स्थितायां च वशी भवति मान्व्ः॥ रतिकाले मुखस्थायां बालाप्राणहरो न्र्ः॥9॥ इति मृगी॥ 1 मृगमूत्रेण iti paa। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #277
--------------------------------------------------------------------------
________________ ( 268 ) नरपतिजयचर्या - हंसपादीरसैर्धृष्टः पारदो मूलसंयुतः ॥ हंसीमध्ये क्षिपेद्धीमान् मुखस्था सर्वसिद्धिदा ॥ 10 ॥ ग्रहाः पीडां न कुर्वति दुष्टारिष्टं तथैव च ॥ स्थावरं जंगमं चैव विषं नश्यति तत्क्षणात् ॥ 11 ॥ इति हंसी ॥ इति यामलीये स्वरोदये कपर्दिका समाप्ता ॥ कृत्तिका च विशाखा च भौमवारेण संयुता ॥ तद्दिने घटितं शस्त्रं संग्रामे जयदायकम् ॥ 1 ॥ इति यामले योगघटित शस्त्राणि ॥ अपामार्गरसेनैव यानि शस्त्राणि लेपयेत् ॥ जायंते तानि संग्रामें वज्रसाराणि निश्चितम् ॥ 1 ॥ इति शस्त्ररक्षा ॥ विद्युत्पातमृतास्थीनि पेषयेत्करकांबुना ॥ अनेन लेपनं कुर्यात् सनाहफलकेपि वा ॥ 2 ॥ तत्र लग्नानि शस्त्राणि त्रुटंति च नमंति च ॥ न भिदंति शरीराणि पुष्पाणीव मृदूनि च ॥ 3 ॥ इति यामले शस्त्रमोटनम् ॥ कृष्णसर्पशिरांस्यष्टौ विषं पंचपलानि च ॥ छुछुदरीवसाष्टौ च तथाच गृहगोधिका ॥ 1 ॥ कृष्णस्य वृश्चिकस्याष्टौ कपिकच्छूः पलाष्टकम् ॥ द्वे पले हरितालस्य कृकलासरसः पलम् ॥ 2 ॥ लांगलीकरवीराभ्यां त्रीणि त्रीणि प्रकीर्तिताः ॥ एतेषां शोधितं कल्कं भल्लातकसमायुतम् ॥ 3 ॥ सर्वेषामेव शस्त्राणां लेपोयं स्मुदाहृत्ः॥ विद्धास्तु तैर्ये मनुजास्त्यजंते जीवितं ध्रुवम् ॥ 4 ॥ रक्तकंचुकया नारी रक्तप्रावरणा च या ॥ नटदारुसमायुक्ता पर्वतानपि साधयेत् ॥ 5 ॥ गृहीत्वा मक्षिकां नीलां षड्बिंदुकीटकान्विताम् ॥ शस्त्रलेपेन घाताद्धि जायंते कीटका बणे ॥ 6 ॥ इति स्वरोदये शस्त्रलेपः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #278
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। ( 269) षड्डिशत्या चतुःषष्टया शतेनाष्टोत्तरेण वा ॥ मयूरोलूकपक्षाणां तन्मानं ग्रंथिपिच्छिका ॥ 1 ॥ ग्रहणे मृतिपर्यंतं रक्तसूत्रेण वेष्टयेत् ॥ इष्टमंत्रं जपेत्सत्यं सिद्धं रणेऽरिनाशनम् ॥ 2 ॥ निसर्गमूलजातेन गच्छ गच्छ परं ध्रुव्म्॥स्र्वोच्च्स्थान्गो धीरःस्वसैन्यविजयावहः ॥ पैच्छिकस्य विधिश्चायं ब्रह्मयामलभाषितः ॥ 3 ॥ इति यामले पैच्छिकविधिः ॥ लांगली ब्रह्मदंडी च कृष्णोन्मत्तरसान्विता ॥ मर्दयित्वाविकं चर्म पश्चायंत्रं समालिखेत् ॥ 1 ॥ काकरक्तं तथा विष्ठा चितांगारहलाहलम् ॥ काकपिच्छस्य लेखिन्या लिखेयंत्रं य्मार्ग्ल्म्॥2॥ मध्यबीजस्य मध्यस्थं शत्रनाम ससैन्यकम् ॥ बाह्ये तु वायुबीजेन वेष्टयेत्रिगुणं पुन्ः॥3॥ वायुमंडलगं कृत्वा वायुबीजेन रंजिकाम् ॥ द्वादशस्वरसंयुक्तं वेष्टयेत्सव्यमार्गतः ॥ 4 ॥ ताम्रकस्यास्य नादेन व्याकुलीभूतमानसाः ॥ बलं मुका महावीराः पलायंते महारणात् ॥ 5 ॥ इति ताम्रकविधिः ॥ हेमायनपुरौप्याणां समैभीगैस्ततः पुनः ॥ द्वादशनेन ताम्रेण कारयेजयकाहलम् ॥ 1 ॥ kAhalIrasasa~lliptAM वादयेत्तां रणांगणे ॥ कृत्वा नादं प्रविश्यंति बलिष्ठा अतिशत्रवः ॥ 2 ॥ इति यामले काहलविधिः ॥ ताम्रकस्य विधानं तु ढकायामपि कारयेत् ॥ तेथैव फलमप्युक्तं समरांगणभूमिषु ॥ 1 ॥ इति यामले ढक्काविधिः ॥ तुंबिनी चित्रकं दंडी कृस्स्न्नोन्म्त्त्र्सान्विता॥मार्ज्येन्मौर्ज्ण् चर्म सप्तवारान्पुटद्वयम् ॥ 1 ॥ दंडी च चित्रका दंती लज्जालुरस 1 द्वादशांशेन iti paa0| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #279
--------------------------------------------------------------------------
________________ (270) नरपतिजयचर्यासंयुता ॥ मुखे विमर्दयेत्तेन जायते वाद्यभाजनम् ॥ 2 ॥ ब्राह्मी जाती कुमारी च विद्युद्भस्मोदकान्विता ॥ इष्टमंत्राभिजतं तु जयार्थं वाद्यभाजनम् ॥ 3 ॥ इति मुर्ज्विधिः॥ अग्निहोत्रश्मशानांत्यजातिगेहसमुद्भवम् ॥ भस्मत्रितयमादाय कर्तव्यं तस्य कुट्टनम् ॥ 1 ॥ इंद्रवृक्षमयं कार्य मुसलोलूखलादिकम् ॥ चतुरस्त्रे च पद्मे च द्वारहीने ca mNddle॥2॥sthaapitvolukhle tatra कुर्युस्तद्भस्मकुट्टनम् ॥ चतुर्वर्णोद्भवाः कन्याश्चतुःषष्टिप्रमाणतः ॥ 3 ॥ चतुर्विंशतिसंख्यानां रासगीतेन संयुतम् ॥ तं रासं संप्रवक्ष्यामि सर्वं मंत्रमयं शुभम् ॥4॥AUM कालकुकुरुरुडु सुसु. दुयंतदुदुसुत्तिडव भणुभल्लिकरं तडीकं एहाएहं किं पिछिएह मंसंड इसुग्जउसुग्रड इति रासगीतम् ॥ एतद्भस्मकृतां रेखां लंघयंतिन वैरिन्न्ः॥ क्षिप्यते च रिपोः सैन्यं भंगमायाति तत्क्षणात् ॥1॥इति भ्स्माधान्म्॥shrotriybrhmnnH कारुण्यं करोतिआकि स्नानैः किं प्रोक्षणैर्मलं गतं ग्त्मेव्॥मार्न्ने मोहने स्तंभे विद्वेषोच्चाटने वशे ॥एक्ण् यमार्गलं यंत्रभेदेन बहुधा स्थितम् ॥ द्वादशारचक्रम् ॥ द्वादशारं लिखेच्चकं वृत्तत्रयविभूषितम् ॥ उष्ट्रीमंत्रं च तद्वाह्ये यमश्लोकं ca mdhytH॥AUM ह्रीं ष्ट्रीविकटदंष्ट्रानन हुंफट् ॥ उष्ट्रीमंत्रमिम जाप्यं dshsaahsrsNkhyyaa|म्वाज्याक्तै रक्तपुष्पैः सहस्रं होमये फट ma : yo yame do | vi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #280
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (271) त्त्त्ः॥ 1 ॥ ततः सिद्धो भवेन्मंत्रो यथेप्सितफलप्रदः ॥ यस्य प्रभावमात्रेण शत्रवो यांति संक्षयम् ॥ 2 ॥ इत्युष्टी ॥ यमराजस्य पयं तु प्रोच्यमानं मया shRnnu॥ यमराजसदोमेययमेदोरुणयोदय ॥ यदयोनिरयक्षेययक्षेयंवनिरामय ॥ 3 ॥ इति ymshlokH॥ इमं यमश्लोकं द्वात्रिंशत्सहस्राणि ज्पेत्॥घृत्म्धुर्क्त्पुस्स्पैः सहस्रक होमयेत् ॥ ततः सिद्धो भवति ॥ मनसेप्सितानि कार्याणि करोति ॥ चितागारविषं रक्तं कृष्णोन्मत्तरसस्तथा ॥ एतैनरास्थिलेखिन्या यंत्रं प्रेतपटे लिखेत् ॥ 4 ॥ साध्यनाम च तन्मध्ये हूं च राजिकया कृताम् ॥ यमरूपमिदं साक्षान्महिषासनगं कुरु ॥ 5 ॥ कृष्णाष्टम्यां चतुर्दश्यां गंतव्यं पितृमंदिरे ॥ नग्नो मुक्तशिखो भूत्वा मद्यमांसैः प्रपूजयेत् ॥ 6 ॥ क्षिप्तोच्छिष्टशरावेषु कृष्णसूत्रेण वेस्स्त्त्येत्॥shmshaanbhuumimdhysthH सप्ताहान्मारयेद्रिपुम् ॥ 7 ॥ इति स्वरोदये मारणविधिः ॥ रोचनां कुंकुम चंद्रं कृस्स्न्नोन्म्त्त्र्सान्वित्म्|रोहितोद्भ्व्लेखिन्या भूर्जपत्रे लिखेदिदम् ॥ 1 ॥ साध्यनाम च तद्गर्भ बाह्ये चैकाररंजिका ॥ वह्निमंडलगं कृत्वा रक्तसूत्रेण वेष्टयेत् ॥ 2 ॥ सिक्थकेनावृतं कृत्वा सुराकुंभे विनिक्षिपेत् ॥ पूजयेद्रक्तपुष्पैश्च सप्ताहान्मोहयेध्रुवम् ॥ 3 ॥ इति स्वरोदये मोहनविधिः ॥ शिलातालहरिद्राश्च मेषमुत्रसमन्विताः ॥कोकिलाक्स्स्स्य् लेखिन्या नीलरक्तपटे लिखेत् ॥ 1 ॥ साध्यनाम च तन्मध्ये रंजिकाक्तं niveshyet॥prvtaakRtiyNtrN ca zilAtalanivezitam // 2 // pUja. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #281
--------------------------------------------------------------------------
________________ (272) नरपतिजयचर्यायेत्पीतपुष्पैस्तु कुंकुमेन च वा पुनः स्तंभन देहमनसोः सप्ताहा. जायते रिपोः ॥ 3 ॥ इति यामले स्तंभनम् ॥ निंबाक्षचित्रकैस्तुल्यैर्महिषीरुधिरान्वितैः ॥ प्रेतवस्त्रेर्कलेखिन्या लिखेयंत्रमिदं वरम् ॥ 1 ॥ साध्यसाधकयो म परस्परपराङ्मुखम् ॥ व्यतिक्रमाक्षरं चापि यंत्रमध्ये निवेशयेत् ॥ 2 ॥ रंजिकाफट्समायुक्तं महिषाश्वांतरे कृत्म्॥ निववृक्षतले न्यस्तं सप्ताहाद्वेषकारकम् ॥ 3 ॥ इति स्वरोदये विद्वेषणविधिः ॥ काकविविषरक्तेन शिवध्वजपुटे शुभे ॥ काकपक्षस्य लेखिन्या लिखेद्यंत्रं स्वरोदयी ॥ 1 ॥ साध्यनाम लिखेत्तत्र चतुष्कोणेषु मध्यगम् ॥ सविसर्गखकारेण त्रिरुचारेण रंजिका ॥ 2 ॥ उष्टीरूढं कृतंयंत्रं बद्धं काकगल त्त्ः|syNtre वायसे मुक्ते ततस्तच्चाटनं भवेत् ॥ 3 ॥ इति यामले उच्चाटनविधिः ॥ कालेयरोचनाचं लज्जालुगजवाआरीभः ॥ मदनोद्भवलेखिन्या यंत्रं भूर्जे लिखेदिदम् ॥ 1 ॥ साध्यनाम च तन्मध्ये क्लींकारं रंजिकान्वितम् ॥ नराकृतिकृतं यत्रं सिक्थकेन च वेस्स्त्त्येत्॥2॥ त्रिमधुरे स्थापितं च रक्तपुष्पैश्च पूजितम् ॥ सप्तरात्रेण तयंत्रं वशीकरणमुत्तमम् ॥ 3 ॥ इति स्वरोदये वशीकरणविधिः । / एवं सर्वेषु कार्येषु विधियुक्तं तु कारयेत् ॥ ततस्तु सिध्यते यंत्रं सत्यं सत्यं न संशयः ॥ 1 ॥ हनमंतं कालरात्रिं महामारी खगाधिपम् ॥ भैरवं क्षेत्रपालं च फणींद्र गणनायकम् ॥ 2 ॥ पताकायां लिखेदेतदष्टकं पूर्वसूचितम् ॥ ततः सारतरं ज्ञात्वा प्रथम विस्तराद्वदेत् ॥ 3 ॥ आरण्यपलहीतूलं संगृहीतं शुभे दिने । कन्याकर्तितसूत्रेण दिने वस्त्रं विनिर्मितम् ॥ 4 ॥ साधहस्तत्रयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #282
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (273) श्वेतं शेषं तत्र प्रदापयेत् ॥ हरिद्राहरितालेन शैलयसंयुतेन वा॥ ॥ 5 ॥ लिखेद्धनुमतो रूपं पंचद्वयंगुलमानकम् ॥ दीर्घदंतं करालांग दीर्घबाहुनखान्वितम् ॥ 6 ॥ वामहस्ते ध्वज कुर्यादक्षिणे मेरुपर्वतम् ॥ बद्धक्रम महारौद्रं जिह्वालांगूललोलितम् ॥ 7 ॥ रक्तवस्त्रं सकौपीनं शिखामुकुटधारिणम् ॥ हृत्पझे विन्यसेत्तस्य निजनाथस्य नामकम् ॥ 8 ॥ हनूमतो लिखेत्तत्र मूलमंत्रं दला के ॥ मालामंत्रेण तहाटे सव्यमार्गेण वेष्टयेत् ॥ 9 ॥ OM हां ही हूं हैं ह्रौं हः हनूमतायं मूलमंत्रः ॥ OM वज्रकाय वज्रतुंड कपिल पिंगल ऊर्ध्वकेश महाबलपराक्रम रक्तमुख तडिजित महादष्टोत्कट कटतीव्रकपालिन् महादृढप्रहार लंकेश्वर महासेनुबंधन शैलप्रवाह गमनवर एढेहि भगवशतसहस्त्रसूर्यसमानरूप भैरवाज्ञापयेति एह्येहि दीर्घलांगूलेन अमुकशत्रु वेष्टय वेष्ट्य भंजय 2 खं खं रे रे हुं फट् ॥ इति मालामंत्रा समालः ॥ गानेषु दापोद्रे फैश्चतुष्पष्टिप्रमाणकैः ॥ षड्वर्णान्विन्यसेत्रापि रखनाने द्विरेखया ॥ 1 ॥ स्तंभिनी मोहिनी चैव रोधिनी भंजिनी तथा ॥ गात्रेषु विन्यसेदेवीः प्र्न्न्वादिन्मात्गाः॥2॥ लकारं पर्वते दद्यात्युच्छदंडे बुकारकम् ॥ चुकारं मुखमध्यस्थं हुंकारं च त्द्प्र्त्ः॥3॥ वदने मस्तके गुह्ये मूलमंत्रं न्यसबुधः ॥ लांगूले मातृकां वापि क्षादिकान्प्रणवादिकम् ॥ 4 ॥ मस्तकोपरि कर्तव्या मातसे ग्रहसंमुताः ॥ अष्टम्यां च चतुर्दश्यां प्रतिष्ठां कास्येत्ततः ॥ 5 ॥ सुपर्वे चैव नक्षत्रे ताराचंद्रबलान्विते ॥ रक्तांबरधसे मंत्री रक्तगंधानुलेपनः ॥ 6 ॥ रक्तपुष्पकृताटोपः खपत्सनदविग्रहः ॥ उखरैदक्षतैः पद्ममष्टपत्रं सुशोभनम् ॥ 7 ॥स्त्ण्भिनी मोहनी चैव रोधिनी भंजिनी तथा ॥ पूर्वादितश्चतुर्विक्ष क्रमादेवीनिवेश 18 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #283
--------------------------------------------------------------------------
________________ (274) नरपतिजयचर्यायेत् ॥ 8 ॥ उड्डीयाणादिकान्पीठान्स्थापयेदीशकोणतः ॥ भैरवी भैरवां सिद्धिं ग्रहा नागा दिशाधिपाः ॥ 9 ॥ प्रत्येक क्रमयोगेन न्यसेत्पत्राष्टके बुधः ॥ पूजा चैव क्रमेणैव कर्तव्या स्वरमंडले ॥ .. 10 ॥ नानाप्रकारशोभाढये कर्पूरागरुवासिते ॥ चंद्रोदयकृताटोपे ध्वजाष्टकविभूषिते ॥ 11 ॥ मंडलस्यास्य मध्ये तु कुर्यादूर्ध्व ततः पटम् ॥ स्नापयेत्पंचगव्येन drpnnodrmdhygm॥ // 12 // आग्निमारुतबीजेन विदध्यादासनं ततः ॥ मूलमंत्रं न्यसेन्मूनि हनुदेवस्य मांत्रिकः ॥ 13 ॥ OM हां हूं हनुमते नमः ॥ इति मूल्म्ण्त्र्ः॥ अंगेषु विन्यसेदस्य षट्स्वरान् दीर्घसंज्ञकान् ॥ ककारादिक्षकारांतान् स्तंभिन्यादिषु विन्यसेत् ॥ 14 ॥ पंचोपचारमित्रैश्च mdymaaNsaashnaisttH|| पूजयेत्सकलान्देवान्प्रणवादिनमोंतकान् ॥ 15 ॥ पूजां कृत्वा विधानेन ध्यानं कृत्वा विचक्षणः ॥ सुशोभनप्रयोगेण सिद्धिर्भवति सर्वदा ॥ 16 ॥ विचित्रवस्त्रसंयुक्तं बाह्याभरणभूषितम् ॥ रक्तवस्त्रं महाभीमं सर्वलोकभयंकरम् ॥ 17 ॥ ध्यानं लक्षं जपेत्तस्य मूलमंत्रं नवाक्षरम् ॥ मध्वाज्यरक्तपुष्पैश्च होम कृत्वा दशांशतः ॥ 18॥कुमारी जयेत्तत्र च्तुस्स्प्स्स्त्तिप्र्मान्न्त्ः॥ आचार्य दक्षिणां दद्यान्नगरं ग्रामखेटकम् ॥ 19 ॥ काष्ठपाषाणधातूनां पूजा या निमितापि च ॥ प्रतिष्ठा क्रियते तत्र देशे ग्रामे पुरेऽपि वा ॥ 20 ॥ न दुर्भिक्षं भवेत्तत्र न च व्याधिभयं भवेत् ॥ परचक्रागमो नैव व्याधिभिश्च न पीडयते ॥ 21 ॥ न पतत्यशनिस्तत्र न च रोगभयं भवेत् ॥ डाकिनी भूतवेतालाः पिशाचोरगराक्षसाः ॥ 22 ॥ हनूमतः प्रभावेण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #284
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेताः। (275) विषपीडा न जायते ॥ हनमतः पताकयं गजाश्वोपरि संस्थिता ॥ 23 ॥ धारिता सा प्रयत्नेन रिपुसैन्यस्य सन्मुखी ॥ हनूमतः पताकेयं गजाश्वादीन् पराक्रमेत् ॥ 24 ॥ तस्या दर्शनमात्रेण. व्याकुलीभूतमानसाः ॥ नश्यति रिपवस्तस्य सिंहस्येव यथा मृगाः ॥ 25 ॥ इति स्वरोदये हनुमत्पताका ॥ अथ रक्षां प्रवक्ष्यामि सर्वसिद्धिप्रदायिकाम् ॥ स्तंभिनीं शत्रुसन्यस्य भूभुजादिवशंकरीम् ॥ 1 ॥ रोचनाकुंकुमाभ्यां च भूर्जपत्रे सुशोभने ॥ 2 ॥ सुवर्णमयलेखिन्या यंत्रमष्टदलं, लिखेत् ॥ साध्यनाम च तन्मध्ये मूलमंत्रं दलाष्टके ॥ 3 ॥ मालामंत्रश्चं तहाटे त्रिधा ह्रींकारवेष्टितम् ॥ त्रिलोहवेष्टितं कृत्वा कटिबाहुशिरस्थितम् ॥ 4 ॥ धारयेद्यस्त्विमा रक्षां तस्य विघ्नं न जायते रणे राजकुले द्यूते व्यवहारे पराजये ॥ 5 ॥ शस्त्रं नाक्रमते तस्य वज्रदेहो महाबलः ॥ उपसर्गादिदोषेषु विष स्थावरजंगमे ॥ 6 ॥ न भयं विद्यते तस्य स्त्रीणां चैवातिव्ल्ल्भ्ः। तस्य पीडां न कुर्वति ग्रहाश्चैव उप्ग्र्हाः॥7॥ न तेषां दुष्कृतं किंचिन्न भय तस्य विद्य्ते॥ज्ल्जाग्निभ्य्ण् नास्ति व्याघ्रतस्करजं भयम् ॥ 8 ॥ ज्वराः सर्वे प्रणश्यति व्याहिकाद्या vishesstH॥iyN hanumato रक्षा सर्वोपद्रवनाशिनी ॥ 9 ॥ इति स्वरोदये हनुमद्रक्षाविधिः ॥ पिच्छाकारं पटं कृत्वा पताकावद्विधानतः ॥ चंद्रार्कग्रहणे प्राप्ते हनुमंतं लिखेत्ततः ॥ 1 ॥ मातृकायां जपेत्तत्र यावन्मुक्तिः प्रजायते ॥ होमयेच्च दशांशेन तिलसर्षपकादिभिः ॥ 2 ॥ युद्धकाले च तत्पिच्छं गजाश्वोपरि संस्थितम् ॥ दर्शनं शत्रुसैन्यस्य भंगो भवति निश्चितम् ॥3॥इति स्वरोदये ह्नुम्त्पिच्छ्क्विधिः॥ मदनेन हनुं कृत्वा puurvlkssnnlkssitm|| वर्तितं चैव लांगूलं kaaryetsaadhkeshvrH||1||prckrsy ye mukhyA laaNguulsthaanukaarinnH|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #285
--------------------------------------------------------------------------
________________ (276) नरपतिजयचर्यागंजाश्वरथयानानि बहिःस्थानि तु कारयेत् ॥ 2 ॥ पूर्वमंत्राक्षरैयं लांगलेन तुवेस्स्त्त्येत्। वेष्टयेत्प्रतिमा स्र्वामापाद्त्ल्मूर्ध्जाम्॥3॥ स्थापयेत्पूर्वविधिना परचक्रस्य सन्मुखम् ॥ दर्शनात्परचक्रस्य भंगमायाति त्त्क्स्स्न्नात्॥4॥अथ्वा होमयेत्तत्र लांगलीलवणं विस्स्म्|राजिका तुषकेशास्थिन्यूषणं निंबमेव c॥5॥स्स्त्तोन्न्कुण्द्द्म्ध्ये तु निंबाक्षचित्रकोद्भवाः ॥ समिधो ज्वालवेत्तत्र नैरृत्याभिमुखे स्थितः ॥ 6 ॥ होमयेद्धनुमंत्रेण सहकं दिने दिने ॥ दिनसतकमध्ये तु शत्रौ पीडा ततो भवेत् ॥7॥अण्ग्दाहो महापीडा विस्फोटो गधलतिका ॥म्रिय्ते नात्र संदेहः संग्रामं कुरुते यदि ॥8॥इति स्वरोदये ह्नुम्न्म्ण्त्र्होम्विधिः॥ मालामंत्रं पठेद्यस्तु हनूमतो र्न्नाण्ग्न्ने॥ तस्यांगं वज्रवद्युद्धे हनूतुल्यपराक्रमम् ॥ 1 ॥ OM ह्रींहांहेलैह्रौंहः इति मालाम्न्त्र्ः॥ पुनरन्यत्प्रवक्ष्यामि वेद्यं परमदुर्लभम् ॥माण्द्दूक्ण् नाम विख्यातं सर्वशास्त्रेषु गोपितम् ॥ 1 ॥ आननिर्बणं शुद्धं भूर्जपत्रं सुशोभनम् ॥त्स्मिस्तु खररक्तन वामकर्णोद्भवेन तु॥2॥ चितांगारविषैर्युक्तं कृष्णोन्मत्तरसेन च ॥ कुलिके विलिखेद्यत्रं नैरृत्याभिमुखस्थितः ॥ 3 ॥ प्रेतवञ्चितयेत्साध्यं मुक्तकेशं विवस्त्रकम् ॥ युद्धायुधैः कृतं यंत्रं कृत्वा मध्येरिनामकम् ॥ 4 ॥ तन्नाम रेखया भिंद्यात्कोपाविष्ठस्तु साधकः ॥ पीडयित्वा तु यंत्रं तु शालूरस्य मुखे क्षिपेत् ॥ 5 ॥ कीलयेत्पुष्टलोहेन शल्यकांडमयेन वा ॥ आनयेदारनालं च सप्तगेहोद्भवं त्त्ः॥6॥ तन्मध्ये दरं क्षिप्त्वा तद्भांडं मुद्र्येत्त्त्ः|ताप्येद्युद्ध्कालेपि चितांगारानलीपरि ॥ 7 ॥ गात्रस्तंभो मनःस्तंभो वायुपीडा तथोदरे ॥ म्रियतेरिने संदेहा यदि शकसमोरणे ॥ 8 ॥ iti svarodaye mNdduukyNtrvissiH|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #286
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्थीकास्मेता। (277) शिलातालहरिद्रामिरर्कपत्रयुगे लिखेत् ॥ कोकिलाक्षस्य लेखिन्या स्तंभांतं रिपुमामकम् ॥ 9 ॥ विठकारैः समावेष्टय सबाले पार्षिवं पुरम् ॥ वज्राष्टकसमोपेतं रेखाषोडशोपितम् ॥ 2 ॥ मायावीजेन संवेष्टय विधांकुशनिरोधितम् ॥ तयंत्रं योजयित्वा तु केटकैः कीलयेत्ततः ॥ 3 ॥ क्षिपेद्वल्मीकमध्धे तु पाषास्तत्र पूरयेत् ॥ पश्चात्समारभेद्युद्धं विवाद साध्यसाधकः ॥ 4 ॥ गात्रस्तंभो भवेदेवं मनस्तंभस्तथैव च ॥ बिहास्तंभो विधाचेच साध्योऽसौ जायते ध्रुवम् ॥ 5 ॥ इति स्त्ण्भ्न्प्ण्प्र्विधिः। अर्कपत्रयुगे नाम चितांगारेण वेष्टयेत् ॥ पूर्ववत्कोलयेत्पश्चाच्छि लयाच्छादयेहृढम् ॥ 1 ॥ एतचंत्रप्रभावेण मनोभंगो भ्वेत्पुन्ः॥ अथ प्रविश्य संग्रामे म्रियतेऽरिन संशयः ॥ 2 ॥ इति shtrubhNgvidhiH|| रेफयुक्तं हकारं च वषट्स्बरविभूषितम् ॥ आर्तनामोदरे कृत्वा होकारं रेफसंयुतमानादबिंदुसमायुक्तमोंकारं संपुटे स्थितम् ॥ 1 ॥ दिक्षु वज्राष्टसंभिन्नं षोडशस्वरवेष्टितमावजाग्रेषु च सर्वेषु मलमंत्रं य्थेप्सित्म्॥ 2 ॥ आदिबीजोदरे नाम दत्त्वा तस्य परिस्फुटम् ॥ लिखित्वा वेष्टितं सर्वं मायया वेष्टितं त्रिधा ॥ 3 ॥ कलिमंडलदंडाख्यं यंत्रं विघ्नविनाशनम् ॥ श्वेतांबरधरो मंत्री shubhmyaanpraaynnH||4|| उत्तराभिमुखो भूत्वा लिखेद्यत्रं शुभोदये ॥ कांस्यभाजनमध्य तु चंदनेन सुगंधिना ॥ 5 ॥ लिखे. दर्भस्थ लेखिन्या मुष्टित्रयप्रमाणतः ॥ सुगंधिकुसुमैः देवैरटोतरसतेन च ॥ ॥ अर्चयेद्विधिवयंत्रं फलं यावदिने दिने॥लिखित्ण् पूजितं चैव प्रक्षालयेज्जलेन ता तज्जलं पीतमाचं तु परविद्याविनाशनम् ॥ शाकिनीभूतवेतालाः पिशाचोरमराक्षसाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #287
--------------------------------------------------------------------------
________________ (278) nrptijycryaa||8|| भवंति निष्प्रभाः सर्वे यंत्रस्यास्य प्र्भाव्त्ः॥ शूलं विष्टंभिकाजीर्णं लूताविस्फोटकादयः ॥ 9 ॥ अभिचारकृतो दोषो विषं स्थावरजंगमम् ॥ गर्भे च वेदना यस्या गूढगर्भस्तु यो भवेत् ॥ 10 ॥ एवं रोगैस्तु दुःखार्ताः स्वस्थाः स्युः सर्वजंतवः ॥ वंध्यापि लभते पुत्रं मृतवत्सा च जीव्स्ः॥ 11 ॥ दुर्भगा सुभगा चैव यंत्रस्यास्य प्रभावतः ॥ कृत्याः प्रशमनं यांति मारुतश्चेष्मपैत्तिकाः ॥ 12 ॥ जीणज्वराश्च विषमाः शीतदाहज्वरात्मकाः ॥ एवमप्यास्थितं यंत्रं करोति विपुलां श्रियम् ॥ 13 ॥ इति स्वरोदये कलिकुंडलयंत्रविधिः ॥ शांत्यर्थं निजनाथस्य जयाथ रणकांक्षिणाम् ॥ यंत्रं मृत्युंजयं नाम प्रवक्ष्यामि समासतः ॥ 1 ॥ हंसमध्यगतं नाम मृत्युण्ज्य्पुत्तीकृत्म्|rkssrkss समायुक्तं बाह्यरेखात्रयावृतम् ॥ 2 ॥ चवर्गस्य तृतीयो यो बिण्दुस्स्त्त्स्व्र्भूस्सित्ः॥haayNtHsvisrgshc मंत्रोयं प्र्न्न्वादिक्ः॥3॥pdmmssttdlN बाह्ये जंभाया दिग्दले स्थिताः ॥ विदिक्षु प्रणवं न्यस्य पत्रं षोडशकं भिः॥4॥svraaHssoddsh दातव्याःप्रत्येकं सर्वतो दिशिआद्वात्रिंशत्पत्रकं पद्मं तबाह्ये viniveshyet॥5॥ कादियुक्तौ हसौ वर्णी sthaapyetkrmshsttH|| चतुःषष्टिदलं बाह्ये भैरवाद्यांस्ततो लिखेत्॥6॥भैर्वी भैरवा सिद्धिग्रहा नागा दिशाधिपाः ॥ पीठोपपीठसंयुक्तं क्षेत्रपालादिरष्टकम् ॥ 7 ॥ आनयेनित्रणं भूर्ज ग्रंथिहीनं सुशोभनम् ॥व्र्न्न्भेदेन् संगृह्य ब्राह्मणादिक्रमेण च ॥ 8 ॥ ककारादित्रिद्रव्येण गोंकारस्य त्रयेण च ॥ षड्द्रव्ययंत्रमालिख्य साध्यनामसमन्वितम् ॥ 9 ॥ सवर्णमयलेखिन्या उत्तराभिमुखं निशि ॥ चंद्रवारे लिखेयंत्रं मृत्युण्ज्य्विधान्क्म्॥10॥ अनेन मदनस्थेन कृत्वा लिंगं सुशाभनम् ॥ पंचामृतेन दिव्येन स्नापयेत्सप्तवासरान् ॥ 11 ॥ पश्चाच्च भक्तकं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #288
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (279) देयं लक्षकमयुतं ततः ॥ साध्यनामयुतं मंत्रं रक्षार्थमुद्धरेत्ततः ॥ 12 ॥ पूजयेच्छेतपुष्पैश्च कर्पूरागरुचंदनैः ॥ छादयेत्पट्टवस्त्रेण सप्ताहाच्छांतिकं भवेत् ॥ 13 ॥ मध्वाज्यं गुग्गुलुं तालश्रीपर्णैः सप्तसर्षपैः ॥ पद्माकारेण कुंडेन होमं कुर्याद्दशांशतः ॥ 14 ॥ शमीदुर्वासमिद्भिश्च रुद्राशाभिमुखस्थितः ॥ मुद्रां च खेचरी बद्धा स्वाहांत होमयेत्ततः ॥ 15 ॥ मुच्यते रोगिणो रोगात्पापात्मा पापवर्जितः ॥ त्यक्त्वा पीडां ग्रहाः क्रराः सौम्यतां यांति नान्यथा ॥ 16 ॥ शाकिनीभूतवेतालाः पिशाचोरगराक्षसाः ॥ ज्वरास्तस्य प्रणश्यंति व्याहिकैकांतरादिकाः ॥ 17 ॥ विषं नाक्रमते देहे स्थावरं चाथ जंगमम् ॥उप्विस्सान्नि सर्वाणि निर्विषाणि भवंति च ॥ 18 ॥ अभिचारकृता दोषा ये कोचिद्यत्र भूतले ॥ ते सर्वेऽपि क्षयं यांति काष्ठं वह्निगतं यथा ॥ 19 ॥ वैरिणो मित्रतां यांति प्रसादं कुरुते प्रभुः ॥ अवश्या वश्यतां यांति राजस्त्रीक्षुद्रजंतवः ॥ 20 ॥ राज्याष्टो लभेद्राज्यं षण्मासस्य pryogtH॥aputro labhate putra दुर्भगः सुभगो भवेत् ॥ 21 ॥ युद्धकाले कृतं यत्रं विधिनानेन भूपतिः ॥ अर्चयित्वा विशेयुद्धे त्रिदशैरपि दुर्ज्य्ः॥ 22 / ग्रीवाबाहुशिरःकटयां धारयति च ये नराः ॥ कृत्वा रक्षामिदं यत्रं मृत्युस्तेषां न विद्यते ॥ 23 ॥ इदं मृत्युञ्जयं यंत्रं vinmRtyuvinaashnm|| अप्रकाश्यं मयाख्यातं लोकानां हितकाम्यया ॥ 24 ॥ किं पुनर्बहुनातन प्रभावेण प्रयोजनम् ॥ एतयंत्रकृता रक्षा त्रैलोक्यं वशमानयेत् ॥ 25 ॥ उद्याने च नदीतीरे शुभदेशे शुभे दिने । कृते शांत्युत्तरे काले तल्लिंगं निक्षिपेद्धवि ॥ 26 ॥ सर्वकामिकयंत्रेषु सिद्धिर्भवति नान्यथा ॥ .27 ॥ इति श्रीनरपतिजयचर्यायां यामलीयस्वरोदये मृत्युंजयनामयंत्राविधिः समाप्तः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #289
--------------------------------------------------------------------------
________________ (280) ब्र्प्तिज्य्च्र्या। अथार्घ्काण्द्द्म्॥अर्घ्काण्द्द् प्रवक्ष्यामि अन्नैः षटै रसैः क्र्मात्॥मासाक्स्स्र्ण् कालाक्षर प्रश्ने सर्व vimishryet॥hredaadshbhirbhaagN जानीयाच न संशषचैत्राचं गणयेद्विद्वान् विषमं हि समं त्था॥2॥ विषमे अर्घवृद्धिः स्वान्महर्ष च समे भवेत् ॥ अकचढतपयशश्चिपिटाक्षराः शालिगोधूमयुगंधराकला संमायते । आईख घढधफरषाः अपराः ॥ मुद्दा माषातिलाश्चैव अतसी बहु जायते ॥ ईउगडदबलसा उत्त्राः॥ मसूरास्तिलका ज्ञेया यवधाम्यादयः ॥ इएघढधभवाः वर्तुलाः ॥ आढकी लंकारवीलकंप्रवल्लरी ॥ ओ औ अं अः ङ अणनमा द्ग्धाः॥ दुर्मिक्षं जायते शीघ्रं नास्ति संदेहकारकम् ॥ 3 ॥ इत्यर्षकांडम् ॥ अथार्घकांडम् । अर्थकांडमिति ॥ 1 ॥ 2 ॥ 3 // इत्यर्घकांडम् । अथाघ संप्रवक्ष्यामि वर्षमासादिसंभवम् ॥ येन विज्ञानमात्रण वणिजां सिद्धिरुत्तमा ॥ 1 ॥ आश्लेषा स्वातिज्येष्ठा शततारा यमाह्वयम् ॥ दश पंच मुहूतानि षट् पंच भानि कीर्तयेत् ॥ 2 ॥ प्राजापत्योत्तरास्तिस्रो विशाखा च पुनर्वसुः ॥ पंचा नि मुहूतानि त्रिंशसंख्यापराणि च ॥ 3 ॥ ऋक्षभुक्तिप्रमाणेन मुहूतः स्वरसंख्यया ॥ संक्रमो वर्तते यत्र ज्ञेयश्चंद्रांशकस्तथा ॥ 4 ॥ इति द्वितीयाकांडम् ॥ अथामिति ॥ 1 ॥ 2 ॥ 3 // रव्यादीनां गुणा ashuddhtvaanoktaaH|| 4 // इति द्वितीयार्घ्काण्द्द्म्। अथातः संप्रवक्ष्यामि यदुक्तं ब्रह्मयामले ॥ सप्तांगराज्यलोकानां वृड्यर्थ ग्रहशांतिकम् ॥ 1 ॥ ग्रहपीडा गृहे यस्व युद्धकाले vishesstH॥ न युद्धं तेन कर्तव्यमित्युक्तं ब्रह्मयामले ॥ 2 ॥ पेशदुर्ग ग्रहाक्रांते स्मायातेऽरिस्ण्क्त्ते॥ अवश्यं यैन योव्वं तदधं शांति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #290
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (241) कं वदेत् ॥ 3 ॥ करग्रह समापीते छत्रसिंहासनादिषु ॥ देशाश्वकुंजरादीनां कर्तव्यं ग्रहशांतिकम् ॥ 4 ॥ प्रहाः पुण्यं ग्रहाः पापं ग्रहा मृत्युपराजयौ । हानिर्मृत्युः सुखं दुःखं व्याधिरारोग्यमेव च ॥ 5 ॥ अथात इति ॥ 1 ॥ 2 ॥ 3 // 4 // 5 // नेरा अरातिरोगैश्च तथा शस्त्रप्रहारकैः ॥shaakiniibhuutvetaalaiH पीडते ग्रहपीडया ॥6॥ghaatpaataadidossaashc विकारा दिव्य्स्ण्भ्वाः॥raajmitrprkossaashc जायते ग्रहपीडया ॥ 7 ॥ गंडांतमूलजातानां लग्नादौ रिष्टयोगकै ॥ दुष्टदेशादिपीडायां गोचरे गोचरे व्यधे ॥ 8 ॥ दुष्टे रिष्टे समायाते कर्तव्यं ग्रहशांतिकम् ॥ ग्रहपूजा तथा होमं स्नानद्रव्याणि कल्पयेत ॥ 9 ॥ रव्यारौ ताम्रजौ कुर्याजीवज्ञौ स्व्र्न्न्स्त्रिभौ॥ रौप्यौ चंद्रसितौ कार्यों शेषा लोहमया ग्रहाः ॥ 10 ॥ नरा इति । अरांतिः पीडा ॥ 6 ॥ 7 ॥ 8 // 9 // 10 // अथवा स्वस्ववर्णाभैः पिष्टद्रव्यैश्च कारयेत् ॥ यज्ञोपवीतवस्त्रैश्च स्वग्रहाः परियाजयेत् ॥ 11 ॥ नवमृत्सुरूपां वेदी कृत्वा हस्तप्रमाणिकाम् ॥ तत्र ख्यादयः स्थाप्याः स्वस्वकृत्या यथोक्तया ॥ 12 ॥ मंडलं भास्करं मध्ये शशिनं पूर्वदक्षिणे ॥ त्रिकोणं दक्षिण भौमे रुद्रे धनुराकृतिम् ॥ 13 ॥ पद्माकारं गुरुं सौम्ये चतुरस्त्रं भूगुं न्यसेत् ॥ पूर्वस्यां पश्चिमे सौरिं दंडवत्परिकल्पयेत् ॥ 14 ॥ वायव्ये खड्गवत्केतुं राहुं च मकराकृतिम् ॥ एवं विचार्य विलिखेत्यूजयेद्विधिना त्त्ः॥ 15 ॥ स्ववर्णफलपुष्पाणि नैवेद्यं विविधानि च ॥ मवधा बलिमालाच वासांसि नवधा पुनः ॥ 16 ॥ अथवेति । स्वस्ववर्णाभैः रव्यादिग्रहवर्णामः ॥ 11 ॥ 12 ॥ 13 // 14 // 15 // 16 // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #291
--------------------------------------------------------------------------
________________ नरपतिजयचर्या ( 282 ) रंजितानि स्ववर्णैश्च ग्ण्ध्धूपादिभिस्त्था॥दीपाक्स्स्तादिभिः सम्यक् पश्चादावाहयेद्रहान् ॥ 17 ॥ रंजितानीति आवाहयेत् तत्तन्मंत्रैरित्यर्थः । तेषां म्ण्त्राः। OM आदित्याय काश्यपेयाय अदितिसूनवे दिव्यमूर्तये यज्ञोपवीतमाल्यधराय अणिमाद्यष्टगुणसंयुक्ताय धीमयाय जगच्चक्षुषे सर्वलोकपूजिताय इदमर्चनं गृहाण इत्यावाह्येति मंत्रेण पूजयेत् । इति सूर्य्म्ण्त्र्ः॥ OM सोमाय यज्ञोपवीतमाल्यधराय महेश्वरजटामुकुटवासिने ममाच गृहाण शांतिं कुरु स्वाहा ॥ iti cNdrmNtrH| OM अंगारकाय भूमिपुत्राय दिव्यमूर्त्तये रक्तवस्त्राभरणाय यज्ञोपवीतमाल्यधराय ममार्चनं गृहाण शांतिं कुरुकुरु स्वाहा इति कुजमंत्रः । OM बुधाय चंद्रपुत्राय दिव्यमूर्तये हेमाभरणाय यज्ञोपवीतमाल्यधराय ममा । इति बुधमंत्रः । OM बृहस्पतये दिव्यमूर्तये देवगुरवे पीतवस्त्राभरणधराय यज्ञोपवीतमाल्यधराय ममा0 / इति गुरुमंत्रः । OM शुक्राय धवलवस्त्राभरणाय यज्ञोपवीतमाल्यधराय ममा0 / इति शुक्रमंत्र: OM शनैश्वराय दिव्यमूर्तये महारौद्राय कृष्णवस्त्राभरणाय यज्ञोपवीतमाल्यधराय ममा0 / इति shnimNtrH। OM राहवे सइंहिकेयाय दिव्यमूर्तये विषदुष्टमुखाय रक्तदृष्टये सर्गग्रहाय कृष्णवर्णायाधऊर्द्धव्यापिने कृष्णवस्त्राभरणाय यज्ञोपवीतमाल्यधराय ममार्चनं0 इति राहुमंत्रः । OM केतुभ्यः एकोत्तरशतेभ्य आदित्यसम वर्णरूपवस्त्राभरणेभ्यो यज्ञोपवीतमाल्यधरेभ्यो ममार्चनं गृह्णीत शांतिं कुरुतकुरुत स्वाहा । इति केतुमंत्रः ॥ 17 ॥ अथ स्तोत्रम् ॥ बंधकपुष्पसंकाश रक्तोत्पलसम प्रभो ॥ लोकनाथ जगदीश शांतिं यच्छ प्रभाकर ॥ 18 ॥ शंखकुंदमणालाभ काशपुष्पसमद्युते ॥ शशांक रोहिणीभर्त्तः सदा शांतिं प्रयच्छ मे ॥ 19 ॥ पृथिवीगर्भसंभूत बंधुजीवसम प्रभो ॥ शांतिं ददातु मे नित्यं कुमारांगारक प्रभो ॥ 20 ॥ शिरीषपुष्पसंकाश पिपिलाशोथवा पुनः ॥ सोमपुत्रो बुधश्चैव सदा शांतिं प्रयच्छतु ॥ 21 ॥ सिंबलीकलिकाकारो भोगप्रकारकारकः ॥ केवलः कांचनाभासा आरोग्यायुःप्रदो बुधः ॥ देवमंत्री महातेजा गुरुः शांतिं प्रयच्छतु ॥ 22 ॥ सितकुंदेंदु संकाशः शुक्लवस्त्रविभूषितः ॥ शांतिं ददातु वो नित्यं दैत्यमंत्री स भार्गवः ॥ 23 ॥ नीलोत्पलदलश्यामः कृष्णांजननिभोपमः ॥ शनैश्चरग्रहः पुंसां सदा शांतिं प्रयच्छतु ॥ 24 ॥ अतसीपुष्पसंकाशो नीलांजनसमद्युतिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #292
--------------------------------------------------------------------------
________________ ज्य्ल्क्स्स्मीत्तीकास्मेता। (283) शांतिं ददातु वो नित्यं raahushcNdraarkmrdnH||25|| सिंदूररुधिराकारो रक्तपद्मनिभोपि वा ॥ केतुरारक्तवर्णागः सदा शांति प्रयच्छतु ॥ 26 ॥ इति स्तोत्रम् ॥ अथ स्तोत्रम् । बंधूकेति ॥ 18 ॥ 19 ॥ 20 // 21 // 22 // 23 // 24 // // 25 // 26 // इति स्तोत्रम् । अर्कः पलाशः खदिरो ह्यपामार्गोथ पिप्प्ल्ः॥ औदुंबरः शमी दूर्वा कुशश्च समिधः क्र्मात्॥27॥म्ध्वाज्य्गुग्गुलुण् रालं तिलाश्च सितसर्षपाः ॥ यवांश्च तैलसंयुक्ताव्रक्तपुष्पाणि होमयेत् ॥ 28 ॥ कृत्वा चाष्टदलं कुंडं मेखलात्रयसंयुतम् ॥ होमयेत्तत्र द्रव्याणि मिश्रितानि ग्रहं प्रति ॥ 29 ॥ सूर्यादिभिश्च मंत्रैश्च सम्यक * ध्यानसमन्वितः ॥ शतान्यथ सहस्राणि लक्षाणि नव होमयेत् ॥ 30 ॥ तत्र मंत्राः ॥ OM ह्रौं ह्रीं ह्रौं सः सूर्याय स्वाहा॥आऊंस्रौं स्त्री स्रौं सः सोमाय स्वाहा॥AUM क्रौं क्रीं क्रौं सः कुजाय स्वाहा॥ OMhrauM ह्रीं ह्रौंसःबुधाय svaahaa॥AUMauN ज्ञी ज्ञौं सः बृहस्पतये स्वाहा। OMhauM ही हौं सः शुक्राय स्वाहा ॥AUM षौं SI षौं सः शनैश्चराय स्वाहा ॥ OM छौं छी छौं सः राहवे स्वाहा ॥ OM फौं फी फौं सः केतुभ्यः स्वाहा ॥ इति ग्रहमंत्रेण होमः ॥ ग्रहार्थं मंडलं कुर्याच्छोभायं चक्रमादिकम् ॥srvlkssnnsNpuurnn srvaavyvsNyutm|| // 31 // susame भूप्रदेशे च गोमयेनोपलेपिते ॥ पुष्पप्रकरशोभाव्ये कर्पूरागरुवासिते ॥ 32 ॥ हस्तहस्तार्धमुष्टीनां प्रधानं नवसंख्यया ॥ ग्रहवर्णाक्षतैर्लेख्यं शांत्यर्थं ग्रहमंडलम् ॥ 33 ॥ चतुरस्त्रं चतुर्दारं नवद्रव्यसमन्वितम् ॥ नवपद्मान्वितं मध्ये कतव्यं ग्रहमंडलम् ॥ 34 ॥ दिगधीशाष्टकं बाह्ये तथा चैव ध्वजाष्टकम् ॥ मध्यमादिषु विन्यस्य दिनेशादिक्रमेण ca ॥ 35 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #293
--------------------------------------------------------------------------
________________ (284) नरपतिजयचर्या जयलक्ष्मीटीकासमेता । पद्ममध्ये स्थितं कुंभं पूरितं तीर्थवारिणा ॥ एलामनःशिलादारुपद्मकोशीरकुंकुमम् ॥ 36 ॥ यष्टीमधुशताहा च स्नानं भास्करशांतये ॥ कुमुदं कुंजरोन्मादं पंचगव्यसमन्वितम् ॥ 37 ॥ शुक्तिस्फटिकसंयुक्तं स्नानं चंद्रस्य शांतये ॥ फलिनी चंदनं बिल्वमेलाचंदनहिंगुलैः ॥ 38 ॥ मांसी रक्तानि पुष्पाणि स्नानं भौमातिशांतिकृत् ॥ हेमशक्तिभवं मूलं गोमयं मधु रोचना ॥ 39 ॥ फलाक्षतसमायुक्त स्त्राने बुधविकारमुख ॥ मयत्पल्ल वाजातीपुष्पाणि सितसर्पपाः ॥ मध्वाज्यमिश्चितं स्नाचं जीवस्य मुनिभाषितम् ॥ 40 ॥ इति नस्पत्तिजय स्वरोक्ये grhshaaNtydhyaayH|| अर्कः पलाश इति ॥ 27 ॥ 28 ॥ 29 // 30 // 31 // 32 // 33 // // 34 // 35 // 36 // 37 / / 34 // 39 // एवं सर्वेषां ज्ञेयम् ॥ 40 ॥ इति हरिवंशपाठकविरचिता जमलक्ष्मीस्वरोदयसका समासा । ॥ समाप्तोऽयं ग्रंथः ॥ पुस्तक मिलनेका ठिकाना खेमराज श्रीकृष्णदास, गङ्गाविष्णु श्रीकृष्णदास, "श्रीवेंकटेश्वर" सीम्-पेस, "लक्ष्मीवेंकटेश्वर" स्थीर मेस, खेलबाडी-चंबई. कल्याण-चंबई. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Page #294
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com