________________
जयलक्ष्मीटीकासमेता। (१३) अस्वरो मेषसिंहाली इः कन्यायुग्मकर्कटे ॥ उस्वरे तु धनुर्मीनावस्वरे तु तुलावृषौ ॥ २० ॥
द्वादशवार्षिकादिमात्रांतानामंतरभोगपलान्याह । शाक्रपुष्यति ॥ १६॥ सार्पपूर्णमिति ॥ १७ ॥ गजरूपमिति ॥ १८ ॥ ऋक्षवहीति । द्वादशवार्षिकांतरोदयप्रमाणपलानि १४ १३ ८१८ वार्षिकांतरोदयप्रमाणपलानि ११ ७ ८ १८ अयनांतरोदयप्रमाणपलानि ५८९०९ ऋत्वंतरोदयप्रमाणपलानि २३५६३ मासांतरोदयप्रमाणपलानि ९८१८ पक्षांतरोदयप्रमाणपलानि ४९०९ दिवांतरोदयप्रमाणपलानि ३२७ घट्यंतरोदयप्रमाणपलानि३०इति ॥१९॥ अथातो ग्रहस्वरमाचष्टे ॥ अस्वरे मेषति ॥ २० ॥
ओस्वरे मृगकुंभौ च राशीशाश्च ॥ग्रहस्वरचक्रम् ॥ गृहस्वराः ॥ स्वराधः स्थापयेत्खेटान् अ इ उ ए ओ} राशेर्यो यस्य नायकः ॥ २१॥ भौ- क | ध | तु म मशुक्रज्ञचंद्रार्कबधशुक्रारमंत्रिणः ॥
मि | मी वृ सौरिसौरी तथा जीवो मेषादीनामधीश्वराः ॥२२॥ इति ग्रहस्वरचक्रम् ॥
ओस्वरेति । स्वराधः स्थापयदिति ॥ २१॥ अस्वरोमेषसिंहालीति कोथः।मेषसिंहालिरूपः एव
| भ्रां| सं । अ
मं
| बु
|
श
भ्र
मेषसिंहवृश्चिकराशीनां रूपधरः । एवमिकारादयोप स्वरा राशिरूपधराः तत्र यः स्वरो यद्राशिरूपस्तस्य तस्य राशेर्योऽधिपतिःस स्वराश्यधिपः। यथा अः स्वरो मेषसिंहालिरूपातत्र मेषवृश्चिकयो मः स्वामी। सिंहस्य सूर्यः । भौमसूर्यों अस्वरस्वामिनौ । एवं कन्यामिथुनयोः स्वामी बुधःकर्कस्य चंद्रातेन बुधचंद्रौइकारस्वामिनौ॥धनुर्मीनस्वामी गुरुःतेन गुरुरुकाराधिपतिःशुक्रावृषतुलाधिपतिःसत्वेकारस्वामी।मकरकुंभयोरधिपःशनि शनिराकारस्वरस्वामी।अथोदाहरणम्।देदोचाचीचतुष्टयं रेवतीनक्षत्रस्य चरणाः। देकारवर्णे च रेवतीनक्षत्रं रेवतीनक्षत्रेण मीनराशिाउकारः मीनराशिप्रतिमः मीनस्वामी गुरुरुकारस्वामी।अतो देवदत्तस्य ग्रहस्वर उकारः। तथा यज्ञदत्तस्य नोयायीयूवर्णचतुष्टयं ज्येष्ठाचतुश्चरणाः तत्र यकारेण यज्ञदत्तस्य ज्येष्ठानक्षत्रम्।ज्येष्ठानक्षत्रेण वृश्चिकराशिः। अस्वरो वृश्चिकरूपः वृश्चिकस्वामी भौमातेन यज्ञदत्तस्य ग्रहस्वरोकारः ॥२२॥ इति ग्रहस्वर चक्रम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com