________________
130
ल१०१
अअः।
१५/१६
|| HAR
CI
यु
वृ
मृ
(१४)
नरपतिजयचर्याषोडशाक्षरवर्गः स्यात्कादिवर्गास्तु पं- वाकया। चकाः ॥चतुर्वर्णी यशौ वर्गों संख्यावर्गेषु कीर्तिताः ॥ १॥ अवर्गाद्यष्टवर्गाणां वर्णसंख्यास्तु नामतः ॥नान्नि वर्णस्वराग्राह्या वर्णानां वर्णसंख्यया॥ पिंडिताः पंचभिर्भक्ताः शेष जीवस्वरं विदुः॥२॥इति जीवस्वरचक्रम् ॥
षोडशाक्षरेति ॥१॥ अवर्गाद्यष्टवर्गाणामिति । देवदत्तनामतःउदाहरणम्।दकारस्य त्रिसंख्या दका रोपरि एकारस्यैकादशावकारांतर्भूताकारस्यैकासंख्या? वकारस्य चतुष्टयसंख्या४दकारांतर्भूताकारस्यैकसंख्या१दकारस्य त्रिसंख्या३संयोगितकारद्वयस्य द्विसंख्या २ अकारस्यापि एकसंख्या १ एवं पादिशतिः॥२६॥पंचभक्ते शेषमेकम् १तेन देवदत्तस्य जीवस्वरः अकारः॥२॥इति जीवस्वरचक्रम्॥ मेषवृषावकारे च मिथुनायाः षडंश- ॥राशिस्वरचक्रम् ॥ काः ॥ मिथुनांशत्रयं चैवमिकारे
नमक ९ ७६ म ३ सिंहकर्कटौ ॥१॥ कन्यातुला उकारे च वृश्चिकाद्यास्त्रयोंशकाः ॥ एकारे
भि ९ सिं ९) वृ३ म६ | वृश्चिकात्यांशाश्चापः षट् च मृगा- अंश अंश | अंश | अंश | दिमाः ॥२॥ अंशास्त्रयो मृगस्यांत्याः |वा | कु | यु | वृ मृ । कुंभमीनौ तथौस्वरे ॥ एवं राशिस्वरः प्रोक्तो नवांशकक्रमोदयः॥३॥ इति राशिस्वरचक्रम् ।।
अथ राशिस्वरचक्रम्।।मेषवृषौ इति मेषनवांशाः वृषनवांशाः९ मि.६एवं२४मिथुनांशत्रयमिति । मिथुनांशत्रयं ३ कर्क ९सिंह ९एवम्२१॥१॥कन्यातुलेति॥कन्यायाः९ तुलाया वृश्चिकस्य अंशाः३ एवं२१एकारे इति एकारे वृश्चिकस्यांत्यांशाः षट् ६धनस्य नव९मकरादिमाः षट् ६ एवम् २१॥२॥अंशास्त्रय इति।मृगस्य त्रयोंत्यांशाःकुंभमीनयोरष्टादश१८एवरे १अथ नक्षत्रचरणेनोदाहरणम् ॥अश्विन्यातषण्णक्षत्रपादानामस्वरः स्वामी। पुनर्वस्वादिपंचनक्षत्राणामुत्तराफाल्गुन्येकचरणसहितचरणानामिः स्वरः
कं९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com