________________
जयलक्ष्मीटीकासमेता। स्वामी उत्तराफाल्गुनीचरणत्रयसहितहस्तादिनक्षत्रचतुष्टयानुराधाचरणद्वयसाहतपादानामस्वरः स्वामी। अनुराधाचरणद्वयज्येष्ठादिनक्षत्रचतुष्टयश्रवणत्रयसहितकविंशतिचरणानामकारस्वरः स्वामी । श्रवणचरणकधनिष्ठादिरेवत्यंतचरणकविंशतिचरणानामोस्वरः स्वामी । अथोदाहरणम् ॥ देवदत्तस्य रेवतीचरणेन ओकारो राशिस्वरः ॥२६॥ इति राशिस्वरचक्रम् ॥
रे
।
पु
है
श
।
अकार सप्त ऋक्षाणि रवत्यादि ॥ नक्षत्रस्वरचक्रम् ॥ क्रमेण च ॥ पंच पंच रकारादावेवमृ.
|अ इ उ ए | ओ क्षखरोदयः ॥ १ ॥ इति नक्षत्रस्वरचक्रम् ॥
अकारे सप्त ऋक्षाणीतारेवतीअश्विनी भरणी भ | चि | कृत्तिका रोहिणी मृगशिर आर्द्रतानां सप्तानाम- रोम | स्वा| कारः स्वामी । पुनर्वस्वादि पुष्य आश्लेषा मघा पूर्वा फाल्गुनी पंचनक्षत्राणामिकारः स्वामी । उत्तराफाल्गुनीहस्तचित्रा स्वाती विशाखा पंचनक्षत्राणामेषामुकारः स्वामी । अनुराधादि ज्येष्ठामूलपूर्वाषाढोत्तराषाढा पंचनक्षत्राणामेकारस्वरः स्वामी । श्रवणाद्युत्तरभाद्रपदांतानां पंचानामोकारः स्वामी । अत्रोदाहरणम् । देवदत्तस्य रेवतीनक्षत्रेण नक्षत्रस्वरांकारस्वरः ॥ १॥ इति नक्षत्रस्वरचक्रम् ॥ १॥
व
द
त
वर्ण
नाम्नि वर्णस्वरात्संख्यासंख्या मात्रास्वरा ॥ पिण्डस्वरचक्रम् ॥ तथा ॥पिंडे शरहते शेषे पिंडस्वर इहो- अ च्यते॥१॥ इति पिंडस्वरचक्रम् ॥
नाम्नि वर्णेति । अत्रोदाहरणम्। देवदत्तस्य नाम्नि दकारस्य वर्णस्वरः ओकारस्तस्य संख्या५वर्णस्वरोऽ- | ४ | १ | १ | १ | पाश कारस्तस्य संख्या १ तस्यैव पुनःपंचसंख्या ५ तका-वाकु यु वृ ।। रस्य वर्णस्वर उकारस्तस्य संख्या त्रीणि ३ द्वितीयतकारस्य त्रीणि ३ मात्रास्वर एकारस्तस्य २६ देवदत्ते अकारास्त्रयः ३ त्रिसंख्या एवमेकत्र संख्या पिंडिता चतुर्विंशति अस्माच्छरहते शेषेसति शेषं चत्वारि तेनात्र पिंडस्वर एकारः ॥१॥ इति पिंडस्वरचक्रम् ॥१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com