________________
(११४)
नरपतिजयचर्या । कोष्ठकक्रमैः ॥ नाममात्राक्षरांकैक्यं सप्तशेषाधिके जयः ॥ २॥ इति तृतीयमातृकाचक्रम् ॥
॥चतुर्थ मातृकाचक्रम् ॥
अ | आ | इ क | ख ग उ | ड ढ
ई घ ण
उ ङ त
ऊ | ए | ए | ओ | ओ | अं । च छ ज झ ञ ट | थ । द ध न प फ ।
अथ चतुर्थमातृकाचक्रम् ॥ भुवनादित्यदोबीणतिथिवेदाश्वदिक् १० रसान् ॥ वसुनंदादिकान् लिख्य षडांत्योज्झितमातृ कान्॥१॥ पुंनामवर्णमात्राणां स्वांकयोगेष्टशेषिते ॥ मात्राधिको जयी युद्धे मात्राहीनः पराजयी ॥२॥ इति चतुर्थमातृकाचक्रम् ॥
द्वादशेति । ऊर्द्धगता द्वादश रेखाः कार्याः तथा तिर्यक् षट् एवं पंचपंचाशत्कोष्ठा भवति तत्र स्वरान् अन्तिमवर्जितान् लिखेत् । कादीन् सर्ववर्णान् ॥ १॥ कोष्ठकेति । कोष्ठाधोंकान् लिखेदकान् तानंकान्। “ पंचेंद्रियाग्निरामाग्निषट्ऋत्वहिगजाहयः। नवद्विमातृकाचके लिखेदंकान् क्रमादमून्"॥२॥नामवर्णोते । उभयो राज्ञोर्योधयोर्वा नामवर्णमात्रासंख्या अधास्थितांकैः पृथक् कार्या ।पूर्ववत् । यथा देवदत्तस्य दे ६ व ६८ ६ त्त ३ ए ६ अ १५ एवं ४२ नवशेषेवयज्ञदत्तस्य यज्ञ८द६त्त ३ अ २० एवं ४० नवशेषे ४ एतावता देवदत्तात् यज्ञदत्तस्य पराजयः ॥ ३ ॥ एवं द्वितीयमातृकाचक्रम् । अथ तृतीयमातृकाचक्रम् । मनुमार्तडेति ॥ १॥ङत्रणेति ॥२॥ इति नरपतिजयचस्विरोदये तृतीयमातृकाचक्रम् ॥ १॥२॥ इति चतुर्थमातृकाचक्रम् ॥ अथ आयचक्रम् ॥ आयचक्रे द्वादशोर्चा रेखाः षट् तिर्यगा.
। आयचक्रम् ।। २२/२७ | १ | १२ | १५ | ६ | ४ | ३ | १७ | ८ | ८ | अ आ इ ई उ ऊ ए ऐ ओ | औ | अ क ख ग घ ङ च छ ढ झ ञ ट ठ ड ढ ण त थ द ध न प फ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com