________________
(२२६)
नरपतिजयचर्यापूर्णा भूमिः ३
7- पूर्णाख्या कथयिष्यामि पूर्णपीठाद्विनिर्ग|१६ ताम् ॥ द्वंद्वयुद्धथवा दुर्गे यामा भुक्तिरत्र
च ॥१॥ पूर्वोत्तरे यमे शके तोयांतकोत्तरे जले ॥ यथा दिने तथा रात्रौ पृष्ठदक्षिणगो जयेत् ॥२॥ इति पूर्णा भूमिः ॥३॥
उ ८०२८
१२२४द
२०१३३
पूर्णाख्यामिति ॥ १॥ पूर्वोत्तर इति । पूउपदपूउपददिवारात्रौ च । अर्द्धप्रहर एव भ्रमति प्रथमं पूर्वत एव तिष्ठति तदनंतरं वामावर्तेन उत्तरपश्चिमदक्षिणेषु पुनः प्राक उत्तरादिक्रमेण भ्रमति । एवं रात्रौ एतावता यद्दिने यत्प्रहरप्रमाणं तदध प्राचि द्वितीयमुत्तरे एवं तृतीययामाई पश्चिमे चतुर्थदक्षिणे पंचमंपुनःप्राचिषष्ठमुत्तरे सप्तमं पश्चिमेअष्टम दक्षिणे । एवं दिनार्द्धप्रहरैः पूर्णाख्या नाम भ्रमति ।अत एवं सामान्याई प्रहरप्रमाणाई प्रथमं प्राचिद्वितीयमुत्तरदिशि अष्ट कृत्वा रात्रौ भ्रमति । पूर्णाख्या नाम पूर्णपीठादिनिर्गता अस्माकं मतम् । अर्द्धप्रहरमेव पूर्णाख्या ॥२॥ इति पूर्णाख्या भूमिः। कामाख्या ४ इंद्रे यमे जले सौम्ये मेषादिभ्रमणं
आत्रयम् ॥ रविसंक्रांतितो मासा ज्ञार मे. सिं.ध. . .
| तव्या यत्र संस्थिताः ॥ १॥त
स्थानाद्रमणं सव्यं चतुर्नाडीदि. गष्टके ॥ पृष्ठदक्षिणगा युद्धे कामा
ख्यारिक्षयंकरी ॥ २ ॥ इति का२४ मि. तु. कुं.
माख्या भूमिः ॥ ४॥ इंद्रे इति॥१॥ तत्स्थानादिति।मेषादिचतुर्दिा पूर्वदक्षिणपश्चिमोत्तरदिक्षु स्थितेषुभवति।मेषः पूर्वं वृषो दक्षिणे मिथुनं पश्चिमे कर्कट उत्तरे । अजवृषमिथुनकुलीराःपंचमनवमः सहेंद्राद्या इति याद्दिनेषु एषु राशिषु संक्रमः तदिनाच्चतुर्घटीप्रमाणेन वामावर्तः तव्यतिरिक्तो भ्रमतिकामाख्या नाम भूमिः।तत्र मेषे रविःप्रथमश्चतुर्नाडीपर्यंत प्राच्यां तिष्ठति तत ऐशान्यां चतुर्नाडीभिः एवम् उत्तरे वायव्ये पश्चिमेत्यादिक्रमेणाष्टदिक्षु दिवारात्रौ परिभ्रमति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com