SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ - आ. का. प जयलक्ष्मीटीकासमेता। (२२७) तथा कर्क रविर्यदा तदिनाच्चतुर्नाडीभिरुत्तरे ततो वायव्ये ततः पश्चिमे नैर्ऋत्ये दक्षिणे इत्यादि क्रमेण स्वदिशः सकाशात् सव्यं भ्रमणं कामाख्या भवति । इयं कामाख्या पृष्ठदक्षिणगा युद्धे कामाख्या विजयप्रदा ॥ २ ॥ इति कामाख्या भूमिः। कोलापुरी ५ शक्रोत्तरेजले याम्ये चैत्रादौ भ्रमण त्रयम् ॥ मासोदयगता यत्र तस्माच घटिका क्रमात् ॥१ ॥ तत्राष्टंनाडिकाभुक्तिरुदयश्च पुनः पुनः ॥ इयं कोलापुरी भूमिः पृष्ठदक्षिणगा ज्ये. आ. शुभा ॥ २ ॥ इति कोलापुरी मा.२४ + भूमिः ॥५॥ शक्रोत्तरेति । प्रागुत्तरपश्चिमयाम्यदिक्षु चैत्रादिमासानां भ्रमणत्रयेण त्रित्रिमासाश्चतुर्दिा पतंति तत्र चैत्रः प्राग्दिशि वैशाख उत्तरे ज्येष्ठः पश्चिमे आषाढो दक्षिणे श्रावणः पुनः पूर्व भाद्र उत्तर इत्यादिक्रमेण चैत्रादिमासानां भ्रमणं भवति । तत्र यस्यां दिशि यस्य मासस्योदयस्तस्मात्स्थानात् घटिकाक्रमेण उदयः ॥ १॥ कतिघटिकास्तानाह । तत्राष्टनाडिकोति । तत्र चैत्रे मासि चैत्रमासस्य प्राचि उदयः भूबलं तु तन्मासि अष्टघटीभिः प्राच्यां तदनन्तरं पुनरष्टघटीनामुपरि चैत्रमासस्य उत्तरे उदयः तदुपरि पश्चिमे उदयः तदुपरि दक्षिणे तदुपरि पुनः प्राचि एवं पुनः पुनः तस्याष्टौ उदया भवन्ति दिनेदिने मासं प्रति अष्टघटीभिरित्युपलक्षणं प्रहरप्रमाणेन भ्रमः । इयं कोलापुरे ख्याता ॥२॥ इति कोलापुरी भूमिः। एकवीरा ६ रुद्रे जलाग्नि सौम्ये च नैर्ऋत्येंद्राहै | ज्ये. आ | निले यमे ॥ ईशेंबु पावके सौम्ये | भा. | मा. चैत्रादिभ्रमणं भवेत् ॥१॥ एक| आ. वीरामहाभूमिः प्रोक्ता या चादियाका.द मिले ॥ पृष्ठदक्षिणगा युद्धे जयदा आश्वि . नात्र संशयः॥२॥ इति एकवीरा भूमिः ॥६॥ रुद्रे जलाग्निरिति । रुद्र इति ईशानकोणादारभ्य चतुश्चतुर्विदिग्दिग्भ्यश्चैत्रादिमासरेकवीराया भूमेभ्रंमणं भवति । तत्र प्रथमः ईशान्यां विदिशि एकवीरा तिष्ठति । तत १ तत्र द्विमाडिकाभुक्तिरिति-तथा च-उदयानाडिका क्तिरित्यपि पाठः । मार्ग का. | वंशा. . आ. । पौष ! Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy