SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ (२२८) नरपतिजयचर्याईशानादिशि पश्चिमायां वैशाखे तिष्ठति । ततो विदिशि आग्नेये ज्येष्ठे मासि तिष्ठति । ततो दिश्युत्तरस्यामाषाढे तिष्ठति । एवं विदिशि स्थित्वा दिशि गच्छति । एवं क्रमेण चैत्रादिद्वादशमासैरेकवीरा भूमिः ॥ १ ॥ २ ॥ इत्येकवीरा भूमिः। सिालध्रा ७ चैत्रादि पर्वतो वामं भ्रमन काष्ठा चतुष्टये ॥ सिलिंधाख्या महाभूमिजयदा पृष्ठदक्षिणे ॥ १॥ बुधश्च मंगलः सौरिविधुगुरुरिति कमात्॥ सर्वे ग्रहा एवमेव रविशक्रौ च पश्चिमे आश्वि . ज्ये. मा. ॥२॥इति यामले सिलिंध्रा भूमिः७॥ चे. श्रा. मा. आषा. का. द चैत्रादीति । शिलींध्रा नाम भूमिः चैत्रे मासि पूर्वे तिष्ठति मासम् । ततो वामभ्रमेण वैशाखे मासि उत्तरे तिष्ठति । ज्येष्ठे पश्चिमे आषाढे दक्षिणे श्रावणे पुनः पूर्व एवं क्रमेण चैत्रादिभ्रमणं सिलींध्रायाभवति प्रहरस्थित्यामासभ्रमात्॥१॥२॥ इति सिलींध्रा भूमिः। महामारी ८ क्षेत्रपाली ९ मी ५ चै. श्रा. मे २॥ मार्ग.५ ७॥ वै. भा. आ. |उ पौष ४।८ घ १२॥ १७॥ का. फा. ३ ६ । ज्ये, आ. | मा ३ ७प चके द्वादशपत्राख्ये मेषा वृ १५ द्या वाममार्गतः ॥ यत्रवा . स्थोर्कस्ततः सव्ये भुक्तिः सार्द्धघटीद्वयम् ॥ १ ॥ महामारी समाख्याता भूबलानां बलोत्कटा ॥ समरे जयदा प्रोक्ता पृष्ठदक्षिणसस्थिता ॥ इति महामारी भूमिः ॥८॥ चक्रे द्वादशपत्राल्ये इति ॥ १॥२॥ इति महामारी भूमिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy