________________
(२२८)
नरपतिजयचर्याईशानादिशि पश्चिमायां वैशाखे तिष्ठति । ततो विदिशि आग्नेये ज्येष्ठे मासि तिष्ठति । ततो दिश्युत्तरस्यामाषाढे तिष्ठति । एवं विदिशि स्थित्वा दिशि गच्छति । एवं क्रमेण चैत्रादिद्वादशमासैरेकवीरा भूमिः ॥ १ ॥ २ ॥ इत्येकवीरा भूमिः। सिालध्रा ७ चैत्रादि पर्वतो वामं भ्रमन काष्ठा
चतुष्टये ॥ सिलिंधाख्या महाभूमिजयदा पृष्ठदक्षिणे ॥ १॥ बुधश्च मंगलः सौरिविधुगुरुरिति कमात्॥
सर्वे ग्रहा एवमेव रविशक्रौ च पश्चिमे आश्वि . ज्ये. मा.
॥२॥इति यामले सिलिंध्रा भूमिः७॥
चे. श्रा.
मा.
आषा. का.
द
चैत्रादीति । शिलींध्रा नाम भूमिः चैत्रे मासि पूर्वे तिष्ठति मासम् । ततो वामभ्रमेण वैशाखे मासि उत्तरे तिष्ठति । ज्येष्ठे पश्चिमे आषाढे दक्षिणे श्रावणे पुनः पूर्व एवं क्रमेण चैत्रादिभ्रमणं सिलींध्रायाभवति प्रहरस्थित्यामासभ्रमात्॥१॥२॥ इति सिलींध्रा भूमिः। महामारी ८
क्षेत्रपाली ९
मी ५
चै.
श्रा.
मे
२॥
मार्ग.५
७॥
वै. भा.
आ.
|उ पौष
४।८
घ १२॥
१७॥
का. फा.
३ ६ । ज्ये, आ. | मा ३
७प चके द्वादशपत्राख्ये मेषा
वृ १५ द्या वाममार्गतः ॥ यत्रवा . स्थोर्कस्ततः सव्ये भुक्तिः सार्द्धघटीद्वयम् ॥ १ ॥ महामारी समाख्याता भूबलानां बलोत्कटा ॥ समरे जयदा प्रोक्ता पृष्ठदक्षिणसस्थिता ॥ इति महामारी भूमिः ॥८॥ चक्रे द्वादशपत्राल्ये इति ॥ १॥२॥ इति महामारी भूमिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com