SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (२२९) विलोमाः पूर्वतो मासाश्चैत्राद्या दिक्चतुष्टये॥प्रहराः संव्यमार्गण मासस्थानाद्धिगण्यते ॥१॥चातुरंगे कवौ कोटे जयदा पृष्ठदक्षिणे ॥ क्षेत्रपाली महाभूमि बलानां बलोत्तमा ॥२॥ यहलाइलयुक्तानि भूबलान्यपराणि हि ॥ एतबलेन रहिता वृथा चतुरशीतयः ॥३॥ इति क्षेत्रपाली भमिः ॥ ९ ॥ विलोमा इति।पूर्वदिशमारभ्य विलोमेन वामावर्तेन पूर्वोत्तरपश्चिमदक्षिणपूर्वोत्तरादिचतुष्टये क्षेत्रपाल्या भूमेभ्रमणत्रयं भवतिमासं तत्रैव तिष्ठति पुनर्दक्षिणक्रमेण मासस्थानाप्रहरक्रमेण दिशि दिशि यातिाउदयात्प्रहरं यावत् मासस्थाने तिष्ठति प्रहरादुपरि प्रहरं यावदक्षिणस्यां तिष्ठति।ततःप्रहरं पश्चिमायां ततःप्रहरत्रयोपरि संध्यांतमुत्तरस्यां तिष्ठति। एवं सव्यमार्गेण क्षेत्रपालीभ्रमति॥१॥सामर्थ्यमाहाचातुरंगेति ॥२॥यहलादितिासिली. ध्राक्षत्रपालीतुल्यापिरंतु प्रहरं यावत् सूर्योदयात् क्षेत्रपाली सिलींध्रा एकत्रैव तिष्ठति द्विभूमेवलं प्राप्यते पुनःपंचमे प्रहरे प्रहरं यावत्क्षेत्रपाल्या सह संयोगाएतजातं क्षेत्रपालीप्रहर• बलाद्या यथा प्रहरेण जयं ददाति तथा मासस्थानम् इदं परिच्छिन्नम् ॥ ३ ॥ इति क्षेत्रपाली भूमिः। वंशजा १० पू |चे आ पावके सौम्यनैऋत्य इन्द्रवायुयमे हरे ॥ जलाग्न्युत्तरनैऋत्ये पूर्वे चैत्रादिमासतः भा. द ॥१॥ वंशजेयं महाभूमिदैत्यवंशजयंकरी - ॥ दक्षपृष्ठगता युद्धे जयदा नात्र संशयः | माघ ॥२॥ इति स्वरोदये वंशजा भूमिः ॥१०॥ पावकेति ॥१॥ वंशजेयमितिवंशजांतु पुरस्कृत्य वंशजैकवीराभूम्योर्बलं प्राप्यते । एकत्रतत्त्वैकवीरां पुरस्कृत्यातथा एकवीरा ईशानकोणे चेद्भवति वंशजा तु आग्नेयकोणात् चैत्रे मासि वंशजा आग्नेये एकवीरा ईशान्यां तत्रोभयोलमे करावंशजा आग्नेये पृष्ठस्था यदि क्रियते तत्रैकवीरा दक्षिणे पतति एकवीरा चेत्पृष्ठे क्रियते वंशजा वामे पततिअथ वैशाखे एकवीरा पश्चिमे वंशजा उत्तरे तथाप्येकवीरायां पृष्ठस्थायां वंशजा वामे. एव पततिाएवं वंशजायां पृष्ठस्थायामेकवीरा दक्षिणे पतति।अतो वंशजाया एव पुरस्कारेण द्विभूमिवलं प्राप्यते एवमूहनीयम्।वंशजायाश्चक्रमेकवीरायामेव आग्नेयतो जानीयात् ॥ ॥ २॥ इति वंशजा भूमिः। आश्वि माग आ. ज्य | श्रा. | का. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy