________________
chor
आ.
(२३०)
नरपतिजयचर्या
दानवानां वधार्थाय रुद्रो रुद्रेण चिंतितः॥ | पू । आ
तं रुद्रं च प्रवक्ष्यामि जयाय विजयार्थिनाभाषा. चै, मार्ग भा.
नाम् ॥१॥ दशदोर्दडपश्चास्यं त्रिनेत्रं च ज्ये. पौ.
जटाधरम् ॥ महाप्रेतासनारूढं त्रिशलायु
धधारिणम् ॥ २॥ ऐन्द्रे वायौ यमे रुद्रे | वैशा. श्रा. मा. का. वा पोष| प | नै वारुणेनीन्दुराक्षसे॥प्राच्यन्तके जले सौम्ये चैत्रमासाद्ययं क्रमः ॥३॥ दिनं दिनार्धयामं च प्रहराध तथाग्रतः ॥ एवं भुक्तिप्रमाणन पृष्ठदक्षिणगो जयी ॥४॥इति स्वरोदये रुद्रभूमिः ॥११॥
दानवानामिति ॥ १ ॥ दशदोर्दैडोतोदशदोर्दैडदशबाहुयुक्तं पंचास्यं पंचवक्रमित्यादिलक्षणीयं रुद्रेण महादेवेन चिंतितः। ध्यानस्थितकृतः ॥२॥ स तु चैत्रमासक्रमेण ऐंद्रे प्राचि वायौवायव्यकोणे यमे दक्षिणेत्यादिश्लोकोक्तदिक्षु परिभ्रमःस्थितःजयार्थिनां जयं दातुं तत्र मासिमासि एवं क्रमेण॥३॥तदग्रतःमासोदयस्थानादिनान्ते द्वितीयदिशि रात्रौ याति पुनदिनार्ध तत्रैव तिष्ठति अपरार्धे द्वितीयदिशि यातिततःपूर्वरात्रे तृतीयदिशं अर्धरात्रोपरि चतुर्थदिशं दिनं दिनार्धं व्याख्यातम्।यामं चेति स एव रुद्रो मासोदयस्थानात्यहरं तत्रैव स्थित्वा द्वितीयमहरे द्वितीयदिशं याति तृतीयेन तृतीयां दिशं चतुर्थपहरेण चतुर्थदिशमित्यादिक्रमेण अष्टौ दिशो भुंक्ते । प्रहरार्धमिति । मासोदयस्थाने प्रहराधे स्थित्वा द्वितीयमहरार्धे द्वितीयदिशं यात तृतीयमहरार्धे तृतीयां दिशमित्यादिक्रमेण षोडशभिरर्धप्रहरैर्मासस्थानाच्चतुश्चतुःकृत्वा दिशिदिशि परिभ्रमति।एतावता दिनं दिना. धमित्यादिस्थितिक्रमेण यथोत्तरबलः कालेन भवति । यथा दिनार्धन फलं ददाति । तथा सकलदिनेन । यथा दिना|परि तां त्यक्त्वा अन्यां दिशं गतः एवं दिनार्धात्महराख्या बलवान् प्रहराख्यादर्धप्रहराख्यो रुद्रो बलीमासरुद्रो दिनरुद्रः अर्धदिनरुद्रः यामरुद्रोधयाम रुद्रपंचानामधिकफलं ग्राह्यम् । रुद्रभूमि श्रेष्ठाभूः।अथान्यत्। क्षेत्रपाली भूःरुद्रभूः।अनयोरेकस्थानाद्यामं परिभ्रमः तृतीयपहरे वामदक्षिणभ्रमणाभ्यां पश्चिमायां स्थिते भवतः। तद्बलेन जयी भवति । क्षेत्रपाली चतुर्थप्रहरेण उत्तरस्यां दिनाघरुद्रेण सह संगता भवति । तत्र उभयोर्बलं ग्राह्यम् । अथवा । चैत्रश्रावणमार्गमासेषु क्षेत्रपाली शिलीध्रां कोलाख्या रुद्रभूः एकत्र तिष्ठति । यत आश्विने रुद्रभूः ज्येष्ठाश्विनमासेषु क्षेत्रपाली शिलींध्रया कोलायचा च सह सा माघे ज्येष्ठे च रुद्रया । किंच पूर्णा च क्षेत्रपालीव तिष्ठति प्रहरार्धेन मिलात द्वितीयाधैन उत्तरे तृतीयेन पश्चिमे क्षेत्रपाल्याः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com