________________
२७
३६
। । । ।
जयलक्ष्मीटीकासमेता।
(२३१) प्रहरेण समं मिलति । क्षेत्रपाली प्रहरे दक्षिणावर्तेन भ्रमति एवं विचार्यमाणेन कामाख्या क्षेत्रपाली शिलींध्रा कोला रुद्रभूमिः आसां पंचानामेकत्र मिलनं भवति । मासस्थित्या प्रहरप्रहरार्धाभ्यां च । पंचानामासां च बलं प्राप्य युद्धाय तिष्ठेत् । इति रुद्रभूमिप्रसंगेन विचार्य लिखितम् ॥ ४ ॥ इति रुद्रभूमिः। कालानलीभूमिः१२ सप्तरेखांकिते चक्रे रुद्रादौ मास
भादितः ॥ सव्यमार्गेण भं दत्त्वा चाष्टाविंशतिसंख्यया ॥ १ ॥ मासादिनभं ज्ञात्वा तस्मात्तात्कालिकं च भम् ॥ रेखायामुद
याद् भुक्तिः सपादघटिकाद्वयम् ॥ २३--
। ।
-१३ ॥२॥ मासर्फ मासनामङ्क्ष दिने २२--
" दुर्दिनभं तथा ॥ नाडिकाभ्रमणा१२० १९१८ १७ १६ १५ यत्र तत्र तत्कालसंज्ञकः ॥३॥ मासेंदोर्मासभानुः स्यादिनेंदोदिनभास्करः ॥ घटिकेंदोघंटीभानुस्त्रिपञ्चझे सदा भवेत् ॥ ४ ॥ दक्षपृष्ठे रविं कुर्यात् वाममग्रे निशाकरम् ॥ जयेदिह न सन्देह एकोपि शतमाहवे ॥५॥ शक्तिरूपः स्थितश्चन्द्रः कालरूपी दिवाकरः ॥ चन्द्रसूर्यान्तराले च कालरेखाभिधीयते ॥ ६॥ कवौ कोटे तथा द्वंद्वे चातुरंगे महाहवे ॥ लंघनीया न सा योधैः कालरेखार्कसंमुखी ॥ ७ ॥ इति स्वरोदये कालानलभूमिः ॥१२॥
सप्तरेखांकितेति । सप्तशलाकाचक्रे सप्तरेखाचक्रं लिखित्वा मासभं जानीयात् । रुद्रकोणे स्थित्वा सप्तसप्त कृत्वा नक्षत्राणि लिखेत में नक्षत्रमुच्यते । तत्र चित्रानक्षत्रं चैत्रस्य वैशाखस्य विशाखा नक्षत्रं ज्येष्ठस्य ज्येष्ठा आषाढस्य पूर्वाषाढा श्रावणस्य श्रवण इत्यादि ज्ञेयम् । एवं मासनक्षत्रं रुद्रकोणरेखायां दत्त्वा सप्तसप्त कृत्वा साभिजिंति लिखेत् । अथ कृत्तिकादि तत्र सप्तशलाकचक्रे किमिति न लिखितम् । तत्राह । आचार्येण रुद्राढ्यं मासभादितो लिखेत् ॥ १॥ मासक्षादिति ॥ २ ॥३॥ मासः सप्तशलाकाचक्रे दिनभं कस्यां दिशि वर्तते । दिनतोदयात्तात्कलिक नक्षत्र कस्यां दिशि एवं नक्षत्रत्रितयं ज्ञात्वा रविज्ञानमाह । मासेंदोरिति । मासः चेदीशाने तदा मासचंद्रात्पंचदशं नक्षत्रं रेखायां स्थितं जानीयात् । यथा चैत्रे मासि चित्रा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com