SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ गज ७।१५ खर जयलक्ष्मीटीकासमेता। (२१५) ॥आयचक्रम् ॥ ध्वजो धमोथ सिंहः श्वा सौरभेयः खरो ध्वांक्ष | धूम | गजः ॥ ध्वांक्षश्चेति क्रमेणैव आया अष्टौ ८।३०। ९ । २०१० दिगष्टके ॥१॥ प्रतिपदाद्यदीयंते तिथिम सिंह क्तिप्रमाणतः ॥ अहोरात्रे पुनः सर्वे याम ३।११ भुक्त्या भ्रमंति च ॥२ ॥ आया वर्गावृष । श्वा ष्टके ज्ञेया दिगष्टकक्रमेण च ॥ स्वोदये ६।१४ | ५।१३ / ४।१२ | मृत्युदं ज्ञेयं सर्वकार्येषु सर्वदा ॥ ३॥ इति आयचक्रम् ॥ अथायचक्रम् । ध्वज इति । ध्वजादयोष्टावायाः पूर्वाद्यष्टसु दिक्षु ज्ञेयाः । एतेऽष्टौ प्रतिपदादिषु उदीयंते । प्रहरक्रमेणाष्टसु भ्रमंति ॥ १॥२॥ ३॥ इत्यायचक्रम् । अथ ग्रामचक्रम् ॥ अथ ग्रामचक्रम् ॥ ग्रामनक्षत्रमारभ्य कर्तुनक्षत्रगण्यते ॥ शिरः पंचार्थलाभं च मुखे त्रीण्यर्थनाशनम् ॥१॥ बाणा हृदि धनं धान्यं द्वौ पादौ षट् दरिद्रता ॥द्वौ गुह्ये भयपीडा च नाभौ चत्वारिसंपदम् ॥ २ ॥ पृष्ठैकं प्राणसं. देहो हस्ते चैकैकलाभदम् ॥ जन्मराशिस्थितो " ...... ग्रामस्त्रिषट्सप्तमगोपि वा ॥३॥ सिद्धार्थाश्च विनश्यति आपत्यं च दिनेदिने ॥४॥ चतुर्थश्चाष्टमो यश्च द्वितीयो वा यदा भवेत् ॥ तत्र चोत्पद्यते द्रव्यं यत्र चैवं विनिर्दिशेत् ॥ ५॥ पंचमो नवमो ग्रामो द्वादशैकादशे दशे ॥ महालाभो भवेत्तस्य प्रभवेञ्च चिरायुषम् ॥६॥ अन्यच्च ॥ पंचमो नवमो ग्रामो दशमैकादशस्थितः ॥ द्वितीये वसते नित्यं धनधान्यसमन्वितम् ॥ ७॥ चतुर्थश्चाष्टमो ग्रामो द्वादशेपि यदा भवेत् ॥ तत्र चोपार्जितं द्रव्यं तत्रैवापि विनश्यति ॥ ८॥इति ग्रामचक्रम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy