________________
(२१६)
नरपतिजयचर्या । अथ ग्रामचक्रम् । ग्रामनक्षत्रमिति ॥ १॥२॥ ३ ॥ ४ ॥ ५॥ ६॥ ७ ॥८॥ इति ग्रामचक्रम् । ॥ पट्टचक्रम् ॥
अथ पट्टचक्रम् ॥ | कृ | आ | श्ले | उ स्वा | ज्ये | उ । शर! अथातः संप्रव|रो | पु | मह | विमू | पू| अ | क्ष्यामि विवाहे शो| म पु | | चि | अ ||ध | उ |भ | धयेद्बुधः॥ रवितारादिगण्यते चंद्रभादि च यो न्यसेत् ॥ १॥ त्रीणित्रीणि क्रमे. णैव फलं तस्य शुभाशुभम् ॥ मध्ये मृत्युस्तथा लक्ष्मीराग्निविघ्नं तथैव च ॥ सौभाग्यं विधवा वंध्या धनं पुत्रः क्रमेण च ॥२॥त्रिऋक्षमर्कादिकुलक्षयं च पूर्वाधलक्ष्मीर्मृतिदुर्बलत्वम् ॥ सौभाग्यवंध्या विधवा च नारी पुत्रप्रसृतिर्धनपट्टकाले ॥३॥ इति विवाहपट्टचक्रम् ॥ अथ पट्टचक्रम् ॥ १॥२॥ ३ ॥ इति पट्टचक्रम् ।
अथ विरंचिचक्रम् ॥ जन्म संपत विपत् क्षेम प्रत्यरि साधक वधः मैत्र अतिमैत्र. कृ रो म आ पु
स्वा
वि
अ
ध
श
पू
उ
भ
भ
अथ विरंचिचक्रम् ॥ अथातः संप्रवक्ष्यामि सद्यः प्रत्ययकारकम् ॥ विरंचिनाम विख्यातं यत्सुरैरपि दुर्लभम् ॥ १॥ कृत्तिका चोत्तराफाल्गुन्युत्तराषाढपूर्वकम् ॥ पंक्तियुक्त्या लिखे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com