________________
( १२० )
नरपतिंजयचर्या -
माश्च नाडीवेधगता यदि ॥ कलहं तत्र जानीयादित्युक्तं चादियामले ॥ १५ ॥ इति संघट्टचक्रम् ॥
66
अथ त्रिकोणसंघट्टमाह ॥ ० ॥ अश्विन्यादिलिखेचक्रमिति ॥ १ ॥ अथ वेधमाह । अश्विनीरेवतीवेध इति ॥ २ ॥ एवं संघट्टेति ॥ ३ ॥ भूवनामर्क्षसंघट्टेति । यस्य भूपक्षसंघट्टे विद्धं भं यस्य भूपतेः । तस्यापि भं यदा विद्धं तत्तद्युद्धं समादिशेत् " । अश्विन्यादिसंघट्टे॰ समरारूढयोर्यदि नक्षत्रं क्रूरविद्धं भवति तदा युद्धमादेश्यम् । भूपनामर्श संघट्टस्यैवं विचारः । यस्य राज्ञो नक्षत्रं पापविद्धं भवति तस्यापि यदि संपातयुद्धं स्यात् । तदा तेनैव सह युद्धं जायते । " दृष्टिवेधं विनाप्यत्र न यथा विश्वदीपके ।" यथा सर्वतोभद्रे ग्रहदृष्टिं विना वेधफलं न भवति । तथात्रापि क्रूरग्रहकारकस्यापि यदि वेभेन दृष्टिस्तदा युद्धं न स्यात् । येन नक्षत्रेण यो राशिस्तदृष्टे राशिदृष्टवेधेन नक्षत्रमपि दृष्टं स्यात् । " क्रूरवेधे दृष्टिवेधे युद्धं स्यादतिदारुणम् । " नक्षत्रे दृष्टिवेधस्तु सर्वतोभद्रे ० यतः सर्वतोभद्रमपि चक्रं युद्धस्य मूलभूतांगम् ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ युद्धकांक्षी भवेद्राजेति । सौम्यग्रहाः शुक्रबुधगुरुपूर्णचंद्राः शुभास्तैविंद्धं यन्नक्षत्रं स युद्धद्वेषी भवति युद्धाद्विमुखो भवतेि । तथा वेधविवर्जितोपि ॥ ९ ॥ १० ॥ ११ ॥ ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥ इति जयलक्ष्म्यां टीकायां संघट्टव्याख्यानम् ।
सप्तरेखा लिखेदूर्ध्वाः सप्त तिर्यक् तदा लिखेत् ॥ साभिजिच्चंद्रभाद्यतं षडंगं कल्पयेत्ततः ॥ १ ॥ दिक्षण्यते चक्रं गढं संपुटकर्तरि ॥ दंडे कपालं वज्रं च ज्ञातव्यं स्वरवेदिभिः॥२॥ यस्मिन्नृक्षे स्थित. चंद्रस्तत्रादौ त्रीणि गूढकम् ॥ संपुटे नव
दंड ३
भान्यत्र कर्तरी च ततस्त्रिभिः ॥ ३ ॥ दंडे धिष्ण्यानि च त्रीणि
बज्रांग ३
अ
4
श
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥ गूढकालानलचक्रम् ॥
गूढम् ३
रा मृ आ
भ्र भ्र
अ
पु पु श्ले म
उ
کو
पू मू ज्ये
उ
ho
ह
चि
स्वा
वि
अ
संपुटं ८
कर्तरी ३
www.umaragyanbhandar.com