________________
जयलक्ष्मीटीकासमेता ।
( १२१ )
कपाले ऋक्षसप्तकम् ॥ वज्रांगे त्रीणि धिष्ण्यानि षडंगस्येति निर्णयः ॥ ४ ॥ यदंगे नामनक्षत्रं योधकारस्य जायते ॥ वक्ष्ये शुभाशुभं चास्य गूढकालानले स्थितम् ||५||गूढस्थे विभ्रमो युद्धे जयो भवति संपुटे ॥ कर्तर्या सक्षतं युद्धं दंडे भंगो न संशयः ॥ ६ ॥ कपालस्थे भवेन्मृत्युर्वत्रे तस्य महद्भयम् ॥ गूढकालानलं चक्रमुक्तं वै चादियामले ॥ ७ ॥ इति गूढकालानलचक्रम् ॥
अथ गूढकालानलमाह । सप्त रेखा लिखेदिति ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ९ ॥ ६॥ ॥ ७ ॥ इति गूढकालानलम् ।
अथ कुलाकुलचक्रम् ॥ द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ॥ विषमा अकुलाः सर्वाः शेषाश्च तिथयः कुलाः ॥ १ ॥ रविचंद्रौ गुरुः सौरिश्वत्वारो ह्यकुला मताः ॥ भौमशुक्रौ कुलाख्यौ च बुधवारः कुलाकुलः॥२॥वारुणार्द्राभिजिन्मूलं कुलाकुलमुदीरितम् ॥ कुलानि समधिष्ण्यानि शेषभान्यकुलानि तु ॥ ३ ॥ तिथौ वारे च नक्षत्रे अकुले यायिनो जयः ॥ कुलाख्ये स्थायिनो ज्ञेयः संधिश्चैव कुलाकुले ॥४॥ इति कुलाकुलचक्रम् ॥
"
॥ कुलाकुलचक्रम् ॥ ७
कुलाकुलं अलगण
२ १०
६
कुलगण
१३ ५ ४८ ७९ १११५ १४ १२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
बु
र चं बृ श मं शु
आर्द्राशत न
रो पु
चि वि ज्ये
भिष मूल उ ह स्वा अ पून पू अ
अभिजित्
उ ध उ रे
कृमृधूम पु
श्ले
अथ कुलाकुलचक्रम् । द्वितीया दशमी षष्ठीति ॥ १ ॥ रविचंद्राविति ॥२॥ वारुणाद्रेति ॥ ३ ॥ तिथौ वारे च नक्षत्रेति । २ । १० । ६ । श. आ. अभिजित् । मू. बुध.
१ । ३ । ५। ७ । ९। ११ । १३ । १५ । र. चं. गु. श. कृ. मृ. पु. आ. ले. पूफा. ह. स्वा. मू. उ. पू. रे. ४ । ८ । १० । १२ । १४ भौ. शु. भ. रो. पुष्य. म. उफा. वि. ज्ये. पूषा. श्र. उभा । क्रमात् कुलाकुलम् । अकुलाकुलम् । सुगमम् ॥ ४ ॥ इति नरपतिजयचर्य्याटीकायां जयलक्ष्म्यां कुलाकुलचक्रम् |
www.umaragyanbhandar.com