________________
नरपतिजयचर्या - ॥ कुंभद्वयचक्रम् ॥
( ?RR)
कुंभा कारं लिखेच्चक्रं तिखासमन्वितम्॥ क्रमादूर्ध्वमधस्थं च एकैकोत्तरभं लिखेत् ॥१॥ भानुभाद्विन्यसेत्तत्र रिक्तं पूर्णमिति क्रमात् ॥ एवं राशीन्क्रमान्न्यस्य रिक्तपूर्णा प्रकल्पयेत् ॥ ॥ २ ॥ रिक्ते रिक्ता भवेद्यात्रा पूर्णे यात्रा शुभावहा ॥ ३ ॥ इति कुंभचक्रम् ॥
आम उचिवि
ये पू. अध पूरेभ पूर्ण
A 1
कुंभाकारमिति ॥ १ ॥ भानुभादिति । एवं राशीति ॥ २॥ कुंभद्वयं लिखित्वा तयोमध्ये तिर्यक् एकैका रेखा कार्या । एकस्मिन् कुंभे सूर्याधिष्ठितनक्षत्रं रेखोपरि कुंभके न्यसेत् । द्वितीयं रेखाधो लिखेत् । एवमूर्द्धाधः क्रमेणैव सूर्याधिष्ठितनक्षत्रात् लिखेत् । तथा विषमसमं सूर्याधिष्ठितनक्षत्रात् पतंति । तेन किं विषमानि सूर्यभात्कुंभादुपरि कोष्ठे । समभान्यधः कोष्ठे । एवं रिक्तं पूर्णम् एकस्मिन्नेव कलशे कलशस्य खंडद्वयं भवति । - एवं सूर्याधिष्ठितराशितः विषमसमै राशिभिः राशिकुंभखंडद्वयं रिक्तं पूर्णाख्यं भवति ॥ ३ ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां कुंभद्वयं रिक्तं पूर्णाख्यम् ।
रिक्त
अमू उ श्रश उ अ कृ
मृहस्वा
१३५७९
रिक्त ११२४६ ८ १०
१२ पूर्ण ६
पूर्वेजसिंहचापक्षं विन्यसेत्कलशे क्रमात् ॥ वृषोथ मकरः कन्या दक्षिणे विनिवेशयेत् ॥ १ ॥ युग्मं कुंभं तुला पश्चादुदक्कर्किझषालयः ॥ चतुःखंडं भवेदेतत्कलशानामथ क्रमात् ॥ २ ॥ रिक्तं पूर्ण क्रमाज्ज्ञेयं कुंभस्य विषमे समे ॥ रिक्ते तु मरणं विद्याज्जयः पूर्णे न संशयः ॥ ३ ॥ सौम्ययुक्ते तु कलशे ध्रुवं शत्रुक्षयो भवेत् ॥ कुंभाकारमिदं चक्रं कथितं चादियामले ॥ ४ ॥ इति द्वितीयकुंभचक्रम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
तथा च समरविजयतन्त्रे द्वितीयकुंभचक्रम् | पूर्वेजेति ॥ १ ॥ २ ॥ ३ ॥ अस्यापि कुंभस्यार्थः पूर्ववज्ज्ञेयः । सूर्याधिष्ठितराशितः । अन्यथा सर्वदैव मेषादिविषमाश्रयाज्ज्ञेया
www.umaragyanbhandar.com