SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ (३८) नरपतिजयचर्यासूर्यसितौ कुजबुधौ त्यजेत् । प्रागादिषु निषिद्धार्द्धयामे शूलं विशेषतः । द्वंद्वयुद्धे मातृकायाम् । द्वादशो लिखेद्रेखाः षट् ६ रेखास्तिर्यगाश्रिताःानपुंसकांत्यरहितान्स्वरान्वर्णान् लिखेद्वधः । कचवर्गातरहितानंकांश्चाधो लिखेत् कमात् । बाणा ५ ।५ वह्नी ३॥ ३। ऋतू ६।६ । नागा ८।८।८।९। नंकानंते ९ । ग्रहं लिखेत् । योधयोवर्णमात्राणां संख्यां कुर्यात्पृथक् पृथकू। विशेषका?जयी शून्ये शेषे योधः पराजयी।अष्टभिट भजिते प्राप्ते योधयोर्यदि शेषके। शून्यं० वेदा ४ रसा ६ बाणाः ५ शैला ७ रामा ३ माभुवाभुजः मातृकायां क्रमाज्जेता पश्चादग्राग्रगो भटः । यस्य वेदा ४ जयी योधः शेषयोः शून्यवेदयोः । वेदत्वो ४ । ६ यिनः षट् स्युर्वाणजेता रसायोः ६ । ५॥ शैलार्थयोर्जयी शैलः ५ । ७ शैलास्यो ३ । ७ विजयी शुचिः। जयभाग्धरणी ज्ञेया संग्रामे गुणरूपयोः ३१ । सर्वस्माज्जयिनौ बाहू किं पुनर्बाहुरूपयोः ॥१॥२॥ प्राग्वखड ६ ग्नि ३ भुज २ वेद४मतंगज ८ तु ६ खेटा ९ ब्धि ४ वह्नि ३ गगनं० जित योनिषत्काः । वर्णादधो नरमिती रहिते द्विरूपैः १२ जेता स एव बलपोऽष्ट ८ हृतेधिको यः। अथ चक्रद्वयम् सेनापतिः कार्यों द्वितीये शत्रुपलायनम् । अथ बलानां नियममाह । “स्वरच्छायानिलार्केन्दुयोगिनीराहुभूबलम् । प्राप्य युद्धाय तिष्ठेत नान्यथा बलवत्तरम्" । स्वराः के । अकाराद्याः स्वराः पंच पूर्वाशादिषु संस्थिता इति । अथ छायति । पृष्ठे पुरतश्छाया दक्षिणेऽकेंथवामगेति"। सूर्यचंद्रयोगूढच्छाया । पृष्ठस्थो वायुः सूचयेज्जयम् । अथार्के न्दुरिति प्राचीमुदीची वेति चंद्रभानुरिति । मासेंदोर्मासभानुरिति भानुबलम् । प्राक् सोमानीत्यादियोगिनीराहुः । भूबलं किं क्षेत्रपाली प्रधानात्तदा । जयपराजयचक्रम् । दंदे हि बलम् । अथ स्वरोदयात् ग्रंथात् बलानि लिख्यन्ते " अ इ उ ए कृत्तिकाद्यं होडाचक्रं प्रतिष्ठितम् । द्वंद्वयुद्धे महाहवे । कवौ कोटे च विद्वद्भिश्चक्रमेतद्विचार्यते । आदित्यभुजमानः योधयोर्यदि जन्मभम् । तद्विनः यदा युद्धं जायते विजयैषिणोः । चातुंरगे च कोटे च फलं तत्र वदाम्यहम् । भूपतेजन्मनक्षत्रे तज्जन्मचरणोदये । अर्काक्रांते यदा युद्धं जायते मृत्यवे हि तत् । अन्येषु त्रिषु षादेषु युद्धं घाताय केवलम् । घातः शिरसि वदने घातः स्याद्धृदयोदरे। यस्मिवाशी रविस्तस्मात् सप्तमो यदि योधयोः । राशिस्तत्स्थे विधौ युद्धं घाताय मरणाय वा । दुर्गरोधे वधे देवं चातुरंगे कवावपि।यस्य कस्यापि योधस्य मृत्यु घातं वदेत्सुधीः। योधयोः सप्तमे राशौ सूर्याक्रांतभतो यदि । प्रकोष्ठ दक्षिणे स्कंधे घातः शिरसि जायते। मुखात्प्रदक्षिणांगे तु दुर्गभंगः प्रजायते।कोटाधिपो वा म्रियते राजा वा युधि नश्यति॥ ॥५॥स तस्मात्सप्तमं योधो वर्जयेदर्कतः स्वयम् । अथान्यत्संप्रवक्ष्यामि होढाज्ञानेन सूर्यभात् । दशमे योधभे युद्ध तज्जन्मचरणोदये । मृत्युः स्यात्तस्य वातेन दक्षहस्तोदराद्भवः। द्वादशः यदा युद्धं भास्करान्म्रियते भटः । यातेन हस्तौ भज्येते परं जीवति युद्धकृत् । रविभाद्योधभे युद्धं जायतेथ चतुर्दशे । जन्मपादोदयो घाताद्वाहुपाताद्विनश्यति । तथा पंचदशे युद्धं सर्यभाद्योधभं यदि । जन्मपादोदये बाह्रोः पतनान्म्रियते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy