________________
जयलक्ष्मीटीकासमेता ।
स्थायी विधुस्वरे । वामाग्रगा शारीच्छाया यातुश्चंद्रव सति । जयः
॥ दिनफलस्वरचक्रम् ॥
सूर्यवहे स्थातुः क्षयो वामे शुभः योग पिंड नक्षत्र राशी जीवग्रह | वर्णांश वर्ष अयन ऋतु मास पक्षघ
१२ १
७२ ३०
१५ ६० ५।२७
१
१६
३८ ४९
शशी । "अथान्यद्वलं " समरसारे- द्वाद. " प्राचीमुदीचीं वा चंद्रेति” । “प्राक् सौम्यवह्निराक्षसयमपश्चिममरुच्छि वांते च । तिथिवत्तिथिपदमस्थात्म- १ हरार्द्ध राहुयोगिनी जयदा" | पृष्ठे | २ दक्षे योगिनी राहुयुक्त । अथान्यो ४३ ४३ २१ योगिनीराहुः । “रमगुबुशुशचवाराः | ३८ पूर्वतोस्माद्दिगीशाद्भ्रमति युगयुगा ४ शा भुक्तिदंडेन शुक्ले । अहनि निशि च वामे शुक्रवामेन कृष्णं रिपुबलशतहंता पृष्ठगश्चाप्रहर्ता । नागा ८ नि ३ रस ६ रूपा १ ब्धि ४ नगाश्च प्रहरार्द्धकैः । कालाः सूर्यादिवारेषु वर्जनीया कवौ रणे । समुद्रा ४ द्य ७ क्षि २ पंचा ५ हि ८ गुण ३ तु ६ प्रहरार्द्धकैः । सूर्यारेज्यबुधाः शनीयमनिशानाथाह्वयाः पूर्वतः सव्ये स्थानपतेर्भ्रमत्यगुरसौ शुक्रे चतुर्थे दिशि । यामार्द्धेन चरत्ययं निशि दिने गत्या पुनवमया पक्षे चासितसंज्ञके हि जयदो दक्षे च पृष्ठे तमः॥ भानुवार क्रमादेते वर्जनीया जयार्थिभिः” । समरसारे । वारेशध्यां विनिवेश्येति । वारप्रवृत्तेर्घटिकाद्विनिघ्नति । स्वराश्याधिपखेटस्य वैरिहोरोदये रणम् । वर्जयेत्सुभटावश्यं it air at सदा । शुकारशनिसूर्याणामीशानादिषु राशयः । ज्ञस्य वायौ प्रतीचीदोनैऋत्यो दग्गु रोगृहम् । द्वितीययामार्द्धत एव सूर्यः प्रत्यकक्रमार्द्धति ततस्तृतीयाम्। यामे च यामे च पुनस्तृतीयां प्रागंत्यखंडेन यमोत्तराशे । ईशादिकोणं रविवन्निर्हति प्रदक्षिणं शीतमयूखमाली । यामे तृतीयां च ततस्तृतीयद्वितीययामं विनिहंति याम्याम् । गूढाख्यमहरार्द्धन हंति चंद्रोग्निदिक् क्रमात् । हिता यात्राभिमुख्येन हित्वा षष्ठीमसंगरः । प्रागादीशा रविसितकुजराहुयमेंदु सौम्य वाक्पतयः । यस्यां वासरनाथस्तु हिग्योधो रिपुं हंति । हंति सूर्यः शनि शुक्रो बुधं हंति कुजो गुरुम् । तमोर्कमर्कजो भौमं शशी शुक्रं विधुं गुरुः । या दिक् सा दिक्क प्रहर्तव्या दिग्नाथहत दिग्गजाः । दिग्नाथकाल होरायां वासरे च विशेषतः । विरुद्धमहरार्द्ध राहुशशिसूर्यगूढाख्यायां रविबलचंद्रबल होरादीनामप्राप्त बलस्य घातमाह । समरसारग्रंथे । वामांसेत्रविरुद्धयामदलजेति । अथ यस्य योधस्य जन्मराशेर्जन्मोदयाद्वा यत्संख्ये स्थाने ग्रहा भवति तद्वशात्तत्तदंगे घातमाह | लग्नाद्वाशेश्व पुंसः शशि१ रवि १२ शिव ११ दिक १० व्योमगो ९ द्वीप ८ वेद ४ स्थानेष्वर्थ ५६ संस्था रविशशि कुजवित्पूज्यशुक्रादिखेटाः । घातं कुर्युर्यथोक्ताः शिरसेिच वदने हृत्प्रदेशे स मूर्ध्नि वक्षस्यूरुप्रदेशे गुद इति तदनु ग्रंथिदगिडभागे। शनिचंद्रौ गुरुः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
०
or
N
०
。
अ ४ इ ४
०
०
०
( ३७ )
०
०
६
२
३२ | ४३ | २१ | ५
४३ ३८ ४९ २७
उ ४ ए ४ ऊ०४/ ०
o
०
०
०
०
३०
•
www.umaragyanbhandar.com