________________
"
।। | चि
।
अ
-
-
"मलपु पु । श्रधश पू
-
जयलक्ष्मीटीकासमेता।
(११७) अथ तोरणचक्रम् ॥ नाडीचतुष्टयं चक्रं ॥तोरणचक्रम् ।। लिखित्वा तोरणाकृति ॥ कृत्तिकादि न्यसेद्भानि प्रवेशे निर्गमे तथा ॥१॥ स्तंभमूले स्थितान्यष्टौ सिंहद्वारे तथा-13 ष्टकम् ॥मालायामष्टकं तत्र चतुर्धिष्ण्या / हरि नि तोरणे ॥२॥ निर्गमे च यदा चंद्रः ।। प्रवेशे यदि भास्करः ॥ तत्र काले शुभारमा । यात्रा प्रवेशे विघ्नकारिका ॥३॥ चंद्रः प्रवेशऋक्षस्थो निर्ग- ; मस्थो दिवाकरः ॥ वधबंधनदा यात्रा प्रवेशे तत्र शोभना ॥४॥ चंद्रादित्यौ प्रवेशः ह्यथवा निर्गमस्थितौ ॥ मिश्रं फलं भवेत्तत्र प्रवेशे चाथ निर्गमे ॥ ५॥प्रवेशाहि कर्तव्या भूभृतां राजपटिका ॥ क्रूरग्रहयुतश्चंद्रः प्रवेशे चाथ निर्गमे ॥६॥ तहिने भूभुजां चैव निषिद्धा राजपट्टिका ॥ शुभग्रहयुते चंद्रे सिंहद्वारभसंस्थिते ॥ प्रवेशः पट्टबंधश्च भूभुजां शोभनः स्मृतः ॥७॥ स्तंभे सौरिनृपं हन्ति सिंहे स्वपरविग्रहामालास्थिते चलं राज्यं । तोरणे सर्वसिद्धयः॥८॥इति तोरणचक्रम् ॥
नाडीचतुष्टयमिति । राजद्वारं प्राङ्मुखं वामभागे नाडीचतुष्टयम् । दक्षिणभागेनाडीचतुष्टयम् अष्टनाडीभिरष्टौ स्तंभाः । प्रवेशे निर्गमे वाष्टौ स्तंभा ये स्तंभाः ।प्रवेशे वामभागस्थाश्चत्वारः। दक्षिणभागस्थाश्चत्वारः । ते निर्गमे विपरीतस्थाः तत्र वामे चतुर्ष स्तंभमूलादुपर्युपरि चतुर्यु दक्षिणभागस्तंभमूलात् कृत्तिकाद्यष्टाविंशतितारकाः स्तंभमूलादुपर्युपरि प्रवेशनिर्गमभानि लिखेत् । कृ. रो. मृ. आर्द्रा स्तंभमूले । तदुपरि सिंहद्वारि चत्वारि निर्गमाख्यानि पु०पु०आ०म०तथात्र । "स्तंभमूलेषु चत्वारि प्रवेशाख्यानि वह्निभात्।मालायां निर्गमाख्योति चत्वार्यदितिभान्न्यसेवाभाग्यात्प्रवेशे चत्वारि मालायां विन्यसेबुधः।मारुतात्तोरणे तद्वनिर्गमाख्यानि विन्यसेत् । दक्षस्तंभेषु मालायां प्रवेशाख्यानि मूलतः । वैष्णवानिर्गमे सिंहस्तंभमूलात् प्रवेशतः।" यानि अष्टौ सिंहद्वाराख्यानि तानि तासां चत्वारि निगमाख्यानि चत्वारि प्रवेशाज्यानि मालाया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com