________________
अश्वपति कळश
वा
छ
पत
आ
15075 369 89 ल
र
कृ
रो
मृ
चमर
णा
पु
डः
भा द्रहः
सनं
लिका
जयलक्ष्मीटीकासमेता ।
मू
ज्जु
नरपति
कलश
वा
छ
ध
श गुहः
पू सनं
उलिका
अलिका
र रे ज्जु
ज्येज्जु
अथ चामरचक्राणि ॥ आदौ चक्रं समालिख्य छत्रत्रयसुशोभनम् ॥ अश्विन्यादि न्यसेत्तत्र सप्तविंशतिभानि च ॥ १॥ अश्विन्यायं मघायं च मूलाद्यं च क्रमेण च ॥ उत्तरे पूर्वदक्षे च एतच्छत्रत्रयं मतम् ॥ २ ॥ प्रतीची मध्यरेखाग्रादीशानांतं हयाधिपः ॥ आग्नेयांतं नराधीशस्तन्मध्ये च गजाधिपः ॥ ३ ॥ अन्येषां भूभृतामृक्षं यत्र च्छत्रे व्यवस्थितम् ॥ तच्छत्रं तस्य भूपस्य शुभाशुभफलप्रदम् ॥ ४ ॥
आदौ चक्रमिति ॥ १ ॥ अश्विन्याद्यमिति । अश्विन्याद्यं नवनक्षत्रात्मकं चक्रमुतरस्यां दिशि स्थितं वर्तते । मघाद्यं नवनक्षत्रात्मकं पूर्वस्यां दिशि स्थितम् । मूलाद्यं नवनक्षत्रात्मकं दक्षिणस्यां दिशि स्थितम् । छत्रत्रयस्यायं विभागः तत्र छत्रेषु त्रिषु बलनामाद्यनृपतयः स्थिताः तेषां नाम पृथकू बलनामभिरेव व्याख्यातम् । तेषां बलानां नाम आद्यं बलमश्वाः तदनंतरं गजाः । ततः परं पदातयः । तत्राश्वानामाद्यबलत्वं कथम् । तथा च नकुलविरचितशालिहोत्रे । “तस्य राज्ञो यशो लक्ष्मीर्धर्मकामार्थसंपदः । वाजिनो यस्य तिष्ठति सर्वलक्षणलक्षिताः " । तथा च लक्ष्मीवाक्यम् “ एकाहमपि यस्याश्वा निवसन्ति गृहांगणे । विष्णोर्वक्षःस्थलं त्यक्त्वा लक्ष्मीस्तस्य गृहे चिरम्" । तथाश्वेभ्यो हीनं बलं गजाः कथं तत्समर्थयन्नाह ।“ युद्धयंते तावन्मातंगा भिन्ननीलेंद्रसन्निभाः । दुर्जया दुर्निवारास्ते पादरक्षैस्तुरंगमैः । " तेभ्यो गजेभ्यो हीनाश्च सैन्यपदातयो नराः । तत्राश्वा अश्विन्यादिनक्षत्रसमाश्रिताः गजाश्च मघादिच्छत्रे स्थिताः नराश्च मूलादिच्छत्रे
पत
आ
उ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
श्र
चमर
णा
त्रं
डः
गजपति
कलश
वा
( ७७)
भ
IL
र
चमर
उ णा
ह त्रं चिडः
पत स्वा द्रहः
आ वि सनं
की
www.umaragyanbhandar.com