SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अश्वपति कळश वा छ पत आ 15075 369 89 ल र कृ रो मृ चमर णा पु डः भा द्रहः सनं लिका जयलक्ष्मीटीकासमेता । मू ज्जु नरपति कलश वा छ ध श गुहः पू सनं उलिका अलिका र रे ज्जु ज्येज्जु अथ चामरचक्राणि ॥ आदौ चक्रं समालिख्य छत्रत्रयसुशोभनम् ॥ अश्विन्यादि न्यसेत्तत्र सप्तविंशतिभानि च ॥ १॥ अश्विन्यायं मघायं च मूलाद्यं च क्रमेण च ॥ उत्तरे पूर्वदक्षे च एतच्छत्रत्रयं मतम् ॥ २ ॥ प्रतीची मध्यरेखाग्रादीशानांतं हयाधिपः ॥ आग्नेयांतं नराधीशस्तन्मध्ये च गजाधिपः ॥ ३ ॥ अन्येषां भूभृतामृक्षं यत्र च्छत्रे व्यवस्थितम् ॥ तच्छत्रं तस्य भूपस्य शुभाशुभफलप्रदम् ॥ ४ ॥ आदौ चक्रमिति ॥ १ ॥ अश्विन्याद्यमिति । अश्विन्याद्यं नवनक्षत्रात्मकं चक्रमुतरस्यां दिशि स्थितं वर्तते । मघाद्यं नवनक्षत्रात्मकं पूर्वस्यां दिशि स्थितम् । मूलाद्यं नवनक्षत्रात्मकं दक्षिणस्यां दिशि स्थितम् । छत्रत्रयस्यायं विभागः तत्र छत्रेषु त्रिषु बलनामाद्यनृपतयः स्थिताः तेषां नाम पृथकू बलनामभिरेव व्याख्यातम् । तेषां बलानां नाम आद्यं बलमश्वाः तदनंतरं गजाः । ततः परं पदातयः । तत्राश्वानामाद्यबलत्वं कथम् । तथा च नकुलविरचितशालिहोत्रे । “तस्य राज्ञो यशो लक्ष्मीर्धर्मकामार्थसंपदः । वाजिनो यस्य तिष्ठति सर्वलक्षणलक्षिताः " । तथा च लक्ष्मीवाक्यम् “ एकाहमपि यस्याश्वा निवसन्ति गृहांगणे । विष्णोर्वक्षःस्थलं त्यक्त्वा लक्ष्मीस्तस्य गृहे चिरम्" । तथाश्वेभ्यो हीनं बलं गजाः कथं तत्समर्थयन्नाह ।“ युद्धयंते तावन्मातंगा भिन्ननीलेंद्रसन्निभाः । दुर्जया दुर्निवारास्ते पादरक्षैस्तुरंगमैः । " तेभ्यो गजेभ्यो हीनाश्च सैन्यपदातयो नराः । तत्राश्वा अश्विन्यादिनक्षत्रसमाश्रिताः गजाश्च मघादिच्छत्रे स्थिताः नराश्च मूलादिच्छत्रे पत आ उ Shree Sudharmaswami Gyanbhandar-Umara, Surat श्र चमर णा त्रं डः गजपति कलश वा ( ७७) भ IL र चमर उ णा ह त्रं चिडः पत स्वा द्रहः आ वि सनं की www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy