SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ( २३६ ) उ ६ व १२ उ १६ वा यामार्द्ध ४ ८ चंडिभूमिः २१ १२ घटी २ १० प पू ३२ नरपतिजयचर्या - १६ प ८ भा इंद्रनैऋत्यसोमाग्नितोय रुद्रांतकानिले ॥ घटीद्वयप्रमाणेन दिनार्थे भ्रमणं क्रमात् ॥ १ ॥ एवमेवापराद्धेऽपि चंडी भ्राम्यति सर्वदा ॥ यस्य दक्षिणगा युद्धे तस्य भंगो न विद्यते ॥२॥ इति स्वरोदये चंडी भूमिः ॥ २१ ॥ इंद्रनैर्ऋत्येति ॥ १ ॥ २ ॥ इति चंडीभूमिः । उदयात्पूर्वतः सव्ये यामे यामे दिगष्टके ॥ यामे भूमिश्रमत्येवं जयदा पृष्ठदक्षिणे ॥ १ इति यामभूमिः ॥ २२ ॥ उदयादिति ॥ १ ॥ इति यामभूमिः । भुंभुकाभूमिः २३ १४ द ૨૮ भा २४ द २० उ Shree Sudharmaswami Gyanbhandar-Umara, Surat वा ६ -११ यामभूमिः २२ ८ - १० याम १ कर्तरीभूमिः २४ १२ २ 4 ० क्ष. LU भा www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy