SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (२३७) ईशाद्या वामतो यांति यामाध ककुबष्टके ॥ भंभुकाख्या भ्रमत्येवं जयदा वामसम्मुखी ॥ १॥ इति भुंभुका भूमिः ॥ २३ ॥ ईशाद्या इति ॥ १॥ इति भुंभुका भूमिः । त्रिरेखा ऊर्ध्वगाः कृत्वा तिर्यग्गास्तु तथा पुनः॥ पूर्वरेखादितो न्यस्य मेषाद्याः सव्यमार्गगाः ॥ १॥ यत्र राशौ स्थितश्चंद्रस्तइंडे क्रमतो रविः॥रविः पृष्ठेशशी चाग्रे जयदा कर्तरी स्मृता॥२॥ इति यामले कर्तरी भूमिः ॥ २४ ॥ त्रिरेखा इति ॥१॥२॥ इति कर्तरी भूमिः । शार्दूली भूमिः २९ सिंहली भूमिः२६ यामाद्ध १५ आ. २० 7T ३० आ. उ १२ फा.. का. पोष मा ET वा चैत्रायुत्तरतो मासा द्वादशारे च सृष्टिगाः ॥ यत्रस्थास्तत्रतो यांति पंचपंच घटीः क्रमात् ॥ १॥ भंगदा पृष्ठगा प्रोक्ता मृत्युदा वामतः स्थिता ॥ जयं ददाति दक्षाग्रे शार्दूली समरे स्थिता ॥ २॥ इति स्वरोदये शार्दूली भूमिः ॥ २५॥ चैत्रादीति ॥ १ ॥ २ ॥ इति शार्दूली भूमिः। वाममार्गेण पूर्वादियामार्ध च दिगष्टके ॥ वामाग्रे जयदा प्रोक्ता सिंहली समरे सदा॥१॥ इति यामले सिंहली भूमिः ॥ २६ ॥ वाममार्गेणेति ॥ १॥ इति सिंहली भूमिः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy