________________
(२३८)
तन्वीभूमिः २७
नरपतिजयचर्या
महामायाभूमिः २८ ..
भा
भा
चि
.
श्री.
माग
वै.
भा.
उ
३४
आ. । १२ दाउ का.
फा.
ज्ये. आ मा. श्वि
तिथ्यादावुदयं याति नाडिका षट् प्रमाणतः ॥ पूर्वा याम्योदके सौम्ये ब्रह्मस्थाने तथैव च ॥१॥ तन्वी भूमिरियं ख्याता जयदा पृष्ठदक्षिणे ॥ ब्रह्मस्थानोदये मृत्युः सैन्ययोरुभयोरपि ॥ २ ॥ इति तन्वीभूमिः॥ २७॥ तिथ्यादाविति ॥ १॥२॥ इति तन्वीभूमिः । चैत्रायाः पूर्वतो मासाः सव्यकोष्ठचतुष्टये ॥ पृष्ठदक्षिणगा भव्या महामाया त्वियं मता ॥१॥ इति महामायाभूमिः ॥२८॥ चैत्राद्या इति ॥ १॥ इति महामायाभूमिः । माहेश्वरीभमिः २९ देवकोटीभूमिः३०
| भा...का
याभार्द्ध
का.
वै.. भा.
२०
पौष
।
१६
दक्षिणाद्युदयं याति चैत्रायं दिक्चतुष्टये ॥ जयदा पृष्ठदक्षस्था भूमिरेषा महेश्वरी ॥१॥ इति माहेश्वरीभूमिः ॥ २९॥ दक्षिणादीति ॥ १ ॥ इति महेश्वरीभूमिः । (अग्रे भूमिप्रकरणे व्याख्या नास्ति)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com