SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ (२३८) तन्वीभूमिः २७ नरपतिजयचर्या महामायाभूमिः २८ .. भा भा चि . श्री. माग वै. भा. उ ३४ आ. । १२ दाउ का. फा. ज्ये. आ मा. श्वि तिथ्यादावुदयं याति नाडिका षट् प्रमाणतः ॥ पूर्वा याम्योदके सौम्ये ब्रह्मस्थाने तथैव च ॥१॥ तन्वी भूमिरियं ख्याता जयदा पृष्ठदक्षिणे ॥ ब्रह्मस्थानोदये मृत्युः सैन्ययोरुभयोरपि ॥ २ ॥ इति तन्वीभूमिः॥ २७॥ तिथ्यादाविति ॥ १॥२॥ इति तन्वीभूमिः । चैत्रायाः पूर्वतो मासाः सव्यकोष्ठचतुष्टये ॥ पृष्ठदक्षिणगा भव्या महामाया त्वियं मता ॥१॥ इति महामायाभूमिः ॥२८॥ चैत्राद्या इति ॥ १॥ इति महामायाभूमिः । माहेश्वरीभमिः २९ देवकोटीभूमिः३० | भा...का याभार्द्ध का. वै.. भा. २० पौष । १६ दक्षिणाद्युदयं याति चैत्रायं दिक्चतुष्टये ॥ जयदा पृष्ठदक्षस्था भूमिरेषा महेश्वरी ॥१॥ इति माहेश्वरीभूमिः ॥ २९॥ दक्षिणादीति ॥ १ ॥ इति महेश्वरीभूमिः । (अग्रे भूमिप्रकरणे व्याख्या नास्ति) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy