________________
जयलक्ष्मीटीकासमेता।
(२३९) अर्धयामो भ्रमेत्सव्ये शक्रस्थानादिगष्टके ॥ पृष्ठस्था जयदा युद्धे देवकोटरियं मता ॥ १॥ इति देवकोटिभूमिः ॥३०॥ 1. शिवाभामिः ३३
शक्तिभूमिः ३२ आई तिथि तिथि
३।४ ।
पू
।
आ
१२
yur.
___hr
।
१०
इंद्रातिथियुगं भुक्तिः सव्यमार्गे दिगष्टके ॥ दक्षिणे जयदा प्रोक्ता शिवा भूमिर्महाहवे ॥१॥ इति शिवाभूमिः ॥३१॥ आदौ तिथित्रयं रुद्रे त्रयं चैव जलोद्भवे ॥ ततश्चैका यमाशायामग्निभागे तिथिद्वयम् ॥ १॥ वायौ सौम्ये तथैकैका पूर्वस्यां तु तिथित्रयम् ॥ नैर्ऋत्यैका कृता पृष्ठे शक्तिभूमिर्जयप्रदा ॥२॥ इति स्वरोदये शक्तिभूमिः ॥ ३२ ॥
धूम्राभूमिः ३३
भा.
भा. मा.
श्रा.
| चैत्रादिवायतो मासाः सहारेण दिगष्टके ॥ पुनः पश्चिमतः शेषाश्चतुर्दिक्षु क्रमेण च ॥ १॥ पृष्ठदक्षिणगा श्रेष्ठा भंगदा वामसंमुखी।इयं धूम्राभिधा भूमिः सर्वशत्रुभयंकरी ॥ ॥२॥ इति धूम्राभूमिः ॥ ३३॥
-.
--
-.
...
मार्ग.
छा
'.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com