________________
जयलक्ष्मीटीकासमेता। (२३५ ) लये ॥ घटीपंचप्रमाणेन कर्कादौ भ्रमणं भवेत् ॥२ ॥ तोय. प्राताग्निनैर्ऋत्ये शूलिनींद्रदिशि क्रमात् ॥ भ्रमो मृगादिगे षट्रे प्रोक्ता भूमिश्च भैरवी ॥३॥ जयदा दक्षिणे भागे मृत्युदा वामभागके ॥ सम्मुखे भंगदा युद्धे पृष्ठस्था संधिकारिका ॥४॥ इति यामले भैरवी भूमिः॥१८॥ षट्कोणमालिखेदिति ॥ १॥२॥३॥ ४ ॥ इति भैरवीभूमिः । वालाभूमिः १९
योगीश्वरभूमिः२०
आ
मि. ५५ ! मे. ५ ।
| मी.
क. ५०
२०
D
। २० । २४ सिं. ४५ तु. ३५ / ध. २५
क. ५०
वा । प यत्रोदयंगता बाला विशेषात्पृष्ठतो रणे ॥नश्यंति शत्रुसंघाताः सिंहादेव यथा मृगाः ॥ १॥ अर्द्धयामोदया बाला सम्मुखी जयदा मता ॥ तदूर्ध्व वामगा श्रेष्ठा पृष्ठगा निश्चितं शुभा ॥२॥ इति स्वरोदये बालाभूमिः ॥ १९ ॥ यत्रोदयगता इति ॥ १॥२॥ इति बालाभूमिः । मेषादि विन्यसेञ्चकं द्वादशारेऽपसव्यतः ॥ पूर्वाद्युदयतः सव्ये भ्रमः पंचघटीमितः ॥ १॥ इयं योगीश्वरी भूमिर्जयदा पृष्ठदक्षिणे ॥ अहोरात्रेण सा सर्व चक्र कामति सर्वदा ॥२॥ इति योगीश्वरीभूमिः ॥२०॥ मेषादि विन्यसदिति ॥ १॥२॥ इति योगीश्वरीभूमिः।
१ यत्रोदयगता दिवा बाला संमुखी जयदा मता ॥ सदू; वामगा श्रेष्ठा पृष्ठमा निशि साऽशुभा ॥ इति क्वचित्पुस्तके ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com