SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ (२३४) नरपतिजयचर्याजयाभूमिः १६ विजयाभूमिः १७ . आ. ३ मार्ग.. पू. च. भा. मार्ग. वैशाख च. श्रा. मार्ग आषा. आश्वि . उ पौ. फा.का. - - - ज्ये.आ. ज्ये, अपसव्यगता मासाः पूर्वादिदिक्चतुष्टये ॥ दक्षपृष्ठे जयो युद्धे जयभूमिरियं मता ॥१॥ इति जयाभूमिः ॥ १६ ॥ अपसव्यगता इति ॥ १ ॥ इति जयाभूमिः । इंद्रं वह्निजले सोम्ये नैर्ऋत्येंद्रयमोत्तरे ॥ इंद्रघातांतके रुद्रे चैत्रमासाद्ययं क्रमः ॥१॥ एषा सा विजया भूमियुद्धे दक्षिणभागगा। जयदा नात्र संदेहश्चातुरंगे महाहवे ॥२॥ इति विजयाभूमिः॥१७॥ इंद्रेति ॥ १ ॥२॥ इति विजयाभूमिः । भैरवी १८ । भैरवी १८ 7 / १६/ एसई षट्कोणमालिखेच्चक्र पूर्वापरसमन्वितम् ॥ षट् कर्कादिकं प्राच्यां मकरायं च पश्चिमे ॥ १ ॥ पूर्वाग्निवायुरुद्रे च नैर्ऋत्ये वरुणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy