________________
जयलक्ष्मीटीकासमेता ।
( २३३)
स्वस्थानात्क्रमेण वामं परिभ्रमः । यथा श्रावणः पश्चिमोत्तरान्तराले उदयति तत उत्तरस्यामेवं क्रमेण वामं परिभ्रमणम्नैर्ऋत्ये दक्षिण आग्रेय इत्यादिक्रमः अत्र यद्यपि सामान्येनोक्तं पावकाद्वादशमासा इति तथापि सर्वभूमयश्चेत्रादेवोक्ताः अतो व्याख्यातं चैत्रस्योदयोग्निकोणात् क्रमशब्देन दिशां भ्रमणं क्रमेणैवेति ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ इति निरामया भूमिः ।
जयलक्ष्मीभूमिः १४ महालक्ष्मीभूमिः १५
चै. आ
श्री. मार्ग.
१
वै
४
भा. पौ.
उ
ज्ये. मा. आवि.
वा ३
प
द
आ. का.
फा.
न
chr
उ
वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
६
आ.
का.
फा.
७
८
पू
| ज्ये. मा.
आचि.५
चै. श्रा. मार्ग. यामार्द्ध
१ प
आ.
४
वै. पौ.
भा. ३
नै
वह्नधादिकोणगा वामा मासा यामास्तु सव्यगाः ॥ दक्षपृष्ठस्थिता युद्धे जयदा जयलक्ष्मिका ॥ १ ॥ इति स्वरोदये जयलक्ष्मिका भूमिः ॥ १४ ॥
वचादीति ॥ १ ॥ इति जयलक्ष्मिका भूमिः ।
वारुणाद्वामगा मासाश्चैत्रादिदिचतुष्टये ॥ उदयास्तेन मार्गेण प्रहरा दिगष्टके ॥ १ ॥ महालक्ष्मीरियं ख्याता यथोक्ता ब्रह्मयामले ॥ दक्षपृष्ठगता युद्धे तस्य भंगो न विद्यते ॥ २॥ इति महालक्ष्मीभूमिः ॥ १५ ॥
वारुणादिति । वारुणषश्चिम दिगष्टके वारुणपश्चिमादेगतो वामं पश्चिमदक्षिणपूर्वोत्तरक्रमेण चतुर्दिक्षु चैत्रादिमासानामुदयः । यथा चैत्रस्योदयः पश्चिमे वैशाखस्य दक्षिणे ज्येष्ठस्य पूर्वस्याम् आषाढस्योत्तरे श्रावणस्य पुनः पश्चिम इत्यादिपरिभ्रमः प्रहरेण तु क्रमेणाष्टदिक्षु परिभ्रमः यथा चैत्रोदयः पश्चिमे प्रहरपर्यंतं ततो नैर्ऋत्ये प्रहरेण स्थितिः ततो दक्षिणे आये पूर्वे चेति प्रहरेण क्रमः ॥ १ ॥ २ ॥ इति महालक्ष्मी भूमिः
www.umaragyanbhandar.com