________________
STT
आमपूज
Poe कृ रो मृत
जयलक्ष्मीटीकासमेता। गृहग्रामपतेश्च । एवं कूर्मपंचके सौरिर्महाविनकरः॥ ४६॥ दुष्टस्थानेपि ॥४७॥ कूर्मचक्र महाचक्रमिति॥४८॥ इति नरपतिजयचर्याटी कायां जयलक्ष्म्यां कूर्मपंचचक्रााण॥
अथ पद्मचक्रम् ॥ पद्माकारं लिखेच्चक्रमष्टपत्रं सुशोभनम् ॥ कोष्ठकं नवमं मध्ये पद्मचक्र प्रजायते ॥ १॥ कृत्तिकादीनि भान्यत्र त्रीणित्रीणि यथाक्रमम् ॥ मध्यकोष्ठादिरुद्रान्तं सप्तविंशति | विन्यसेत् ॥ २॥ नवखंडा धरित्रीयं नवभागेषु संस्थिता ॥ यत्र खंडे स्थितः सौरिः खंडं तच्च विनश्यति ॥३५ भद्राश्वः किंपुरुषं च हरिवर्षस्तथैव च ॥ मेरुश्च दक्षिणे देशे खंडोयमीरितस्त्रिभिः ॥ ४॥ रम्यं हिरण्मयं चैव कुरुखंडस्तथैव च।मेरुश्चोत्तरतश्चैव त्रिभिः प्रोक्तादियामले ॥५॥ केतुमालश्च यो नाम खंडो मेरुश्च वारुणे ॥भरतेषु च विख्यातो पूर्वदितेरुतःस्थितः॥६॥इलावृतश्च नामानि खंडोयं मेरुसंस्थितः॥ नवखंडमिदं प्रोक्तं कथितं चादियामले ॥७॥ इति पद्मचक्रम् ॥ पद्माकारमिति ॥ १॥ कृत्तिकादीनीति ॥ २॥ नवखंडा धीरत्रीयमिति ॥ ३ ॥ ॥४॥५॥६॥७॥ इति चक्रम् ।
जबू करो मृआपुपुअमिपूरे ई चि गा वि भन्ये मूपू शाक/ कुश
काच शाल्मल
गोमेद
पुष्कर
अथ सप्तद्वीपफणिचक्रम् ॥ कृत्तिकादि लिखेच्चक्रं सर्पाकारं फणीश्वरम् ॥ सप्तनाडीसमायुक्तं तत्र वेधं विलोकयेत् ॥ १॥ नाड्येकैकसमायोगे जंबूद्वीपादि गण्यते ॥ सप्त द्वीपाः क्रमेणैव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com