SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ११ १२ १३ १४ १५ १६ १७ १८ १९ गभंग?०- २१ जय (८जचा (९०) नरपतिजयचर्यातत्र सौरि विचितयेत्॥२॥जंबूद्वीपस्तथा शाकः कुशः क्रौंचश्च शाल्मलः ॥ गोमेदः पुष्करद्वीपः पीडयंते सौरिपीडया ॥३॥ इति सप्तद्वीपफणिचक्रम्॥ ॥राहुकालानलचक्रम् । अथ राहुकालानलचक्रम् भृत्यु मृत्यु मृत्यु अथातःसप्रवक्ष्यामि व्या- । । । । । ख्याता ब्रह्मयामले॥राहु -२०रोगभग कालानलीयात्रासद्यःप्रत्य " यकारिणी ॥१॥ ग्रहयो- जय ९ गवशायात्राज्योतिःशास्त्रे षु भाषिताया सा शुभेषु लाभ७— -२३ लाम. कार्येषु फलदा न तु संगरे ॥२॥ यस्य च्छायाप्रभावे - ण छाद्यते शशिभास्करौ॥ जय ३तस्य राहोः प्रभावंचवक्ष्ये- ' ऽहं रणकर्मणि ॥ ३॥ केचिन्मूर्खा वदंत्येव ग्रहो राहुरकारणम् ॥ यतो वर्षे दिने लग्ने आधिपत्यं न दृश्यते ॥४॥ आधिपत्ये स्थिता ये च वर्षे मासे दिने तथा ॥ते चाधिकारिणो ज्ञेया राहुराजेतियामले ॥५॥ कृत्तिकाद्यं लिखेदिति ॥१॥ नाड्येकैकोत ॥२॥ जंबूद्वीपोत ॥ ३ ॥ इति नरपतिजयचर्यास्वरोदये टीकायां जयलक्ष्म्यां फणीश्वरचक्रे सप्तद्वीपशुभाशुभनिर्णयः॥ अथात इति ॥ १॥ ग्रहयोगेति ॥ २॥ यस्य च्छायेति ॥ ३ ॥ कोचन्मूर्खेति ॥४॥ आधिपत्यति ॥ ५॥ वेदागमपुराणेषु व्याख्यातो राहुखेचरः ॥ तस्य माहात्म्यमज्ञात्वा मिथ्या जल्पति स्वल्पवित् ॥६॥ दुष्टारिष्टेषु सर्वेषु जातकादिषु गण्यते ॥ सद्यः प्रत्ययदो राहुः स कथं स्यादकारणम् ॥७॥ यः कालरूपो भ्रमति संहारेण महीतले ॥ स वक्रदंष्ट्रया रौद्रो ज्ञेयो राहुर्न संशयः ॥८॥ ग्रहा ग्रासभयाद्यस्य सृष्टिमार्ग भ्रमंति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy