________________
1300
जयलक्ष्मीटीकासमेता। (२०५) अथ व्यूहचक्रम् । व्यूहचक्रमिति । अस्मिन्व्यूहचके चतुःस्थानं प्रोक्तम् । मध्येऽष्टसु नक्षत्रेषु चंद्रस्थानम् । तदुपरि अष्टसु नक्षत्रेषु रविस्थानम् । तदुपरि अष्टसु नक्षत्रेषु राहोः स्थानम् । तदुपरि चतुर्दैडेषु चतुर्दिक्षु चतुषु नक्षत्रेषु केतुस्थानम् । एतेषु चतुर्दा स्थानेषु यद्दिने यस्य नामभं पतति तद्दिने तत्स्थानफलं भवति । चंदः विजयं लाभमित्यादि ॥ १॥२॥ ३ ॥ ४ ॥५॥ इति व्यूहचक्रम् ॥
___कुंतचक्रम् । अथ कुंतचक्रम् ॥ कुंताकारं लिखे. | शिखा दंड मूल चक्र मूलदंडशिखान्वितम्॥ दिन
भादि समारभ्य कर्तव्यं नवकत्रयम्
॥१॥ नाम नवके यत्र तत्र ज्ञेयं शुभाशुभम् ॥ मूले मृत्युर्जयं दंडे शेषः तुल्यता रणे॥साप्रभभं यत्र नवके तत्र करैः फलं वदेत् ॥ मूले मृत्युर्जयो दंडे शिखायां संगरो भवेत् ॥ दंडयुद्धेषु सर्वेषु कुंततश्चिंतयेद्बुधः ॥३॥ इति कुंतचक्रम् ॥ अथ कुंतचक्रम् । कुंताकारमिति ॥ १॥२॥ ३ ॥ इति कुंतचक्रम् ॥ खड़चक्रम् ।
अथ खड़चक्रम् ॥ खड्गचक्र धारा १८ खड्ग २५ लिखेदादौ नवभेदसमन्वितम्॥
योधधिष्ण्यं समारभ्य त्रीणि तीक्ष्ण धारा २० पालिका वज्र मठि त्रीणि लिखेबुधः ॥ १॥ यवं
२१ १२ ६ वजं तथा मष्ठिः पालिको बंधधारयोः ॥खंई तीक्ष्णं विजानीयान्नवांगानि विभेदतः॥२॥ यवादौ यत्र बंधान्ता जायंते रखेचराः॥मृत्युभंगो भयं युद्धे सौम्यैलाभो जयस्तथा ॥३॥खड्ने धाराद्वये तीक्ष्णे करैर्जयति संगरे ॥ सौम्यैर्यत्र भवेद्भगो मिर्मिश्रफलं ततः॥४॥ इति खड्गचक्रम्॥
बंध १५
अथ खड्गचक्रम् । खड्गचक्रमिति ॥ १॥ खड्गस्यांगविभागेन त्रिविनक्षत्रक्रमेण प्रत्यंगविभागः । तत्र योधनक्षत्रात् खड्गस्य यवाद्यंगविभागेषु पापशुभस्थेषु फलं वदेत् ॥ २॥ फलमाह । यवादाविति । यपादिबंधांतपयतं यस्य योधमक्षघालूरा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com