________________
| यव
धारा
(२०६)
नरपतिजयचर्याभवंति तस्य योधस्य खड्नेन युद्धं कुर्वन्मृत्युर्भवति न वा भंगः । यदि आयुष्मान्भवति तदा तं खड्ग हस्तेनादाय युद्धाय न सज्जेत । तत्र शुभाश्चद्भवति तदा जयः जयलं क्ष्मीप्राप्तिः अन्यदा क्षेमलाभसुखानि च ॥३॥खड्ने धाराद्वयेति । यस्य योधनक्षत्रात् षोडशादिनक्षत्रात् खगाये धाराद्वयस्थपण्नक्षत्रे तीक्ष्णे च षोडशनक्षत्राद्वादशनक्षत्रेषु पापा जयदास्तेन खड्नेन जयो भवति । तत्र शुभा भंगकराः । तेन खड्नेन हता अपि भटाः कुशलिनो भवति ॥४॥ इति खड्गचक्रम् । छुरिकाचक्रम् । अथ छुरिकाचक्रम् ॥ यथा
खड्गं तथा विद्याच्छुरिकां तीक्ष्ण
तत्र निर्णयम् ॥ ऋरसौम्यवि
भागेन योधधिष्ण्यानि विन्य____ वध
सेत्॥१॥इति छुरिकाचक्रम् ॥ अथ छुरिका वक्रम् । यथा खड्गमिति ॥ १ ॥ इति छुरिकाचक्रम् । चापचक्रम् ।
अथ चापचक्रम् ॥ चापचक्र
समालिख्य गुणबाणसमन्वि...तम् ॥ शशिनक्षत्रतो भानि
त्रीणित्रीणि समालिखेद॥१॥ त्रीणि बाणस्य मूले तु मध्ये मूनि क्रमात्तथा ॥ चापस्य मूलमध्योर्वे त्रीणित्रीणि तथा पुनः॥ २ ॥ गुणे तु त्रीणि
३
अ
त्रीण्येव योधनक्षत्रतः फलम् ॥ शरमूले भवेन्मृत्युमध्ये व्याधिः फले जयः ॥ ३ ॥ गुणमध्ये भवेद्भगश्चापमध्ये धनक्षयः॥ चापोर्चे विजयो ज्ञेयों गुणोद्धे लाभसंयुतः॥ ४॥ चापाधोविग्रहो मृत्युर्मुणाधोपि तथा फलम् । पापग्रहयुते नेष्टं विशेषेण तु . नान्यथा ॥ ५॥ सौम्ययोगे जयं लाभं चापचके समादिशेत् । शुभपापसमायोगे बलाधिकफलं स्फुटम् ॥६॥ इति चापचक्रम्।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com