________________
(२०४)
नरपतिजयचर्याभम् ॥ श्रृंगे मृत्युजयं चके रथे संधिस्त्रिदंडके ॥३॥ इति रथचक्रम् ॥
अथ रथचक्रम् । रथचक्रमिति ॥ १ ॥२॥ ३ ॥ इति रथचक्रम् ।
॥ व्यूहचक्रम् ॥
के
प्रवेश
सभाशो
अमृ सू
निर्गमा
IN
हापू के
अथ व्यूहचक्रम् ॥ व्यूहचकं तथाष्टारं वृत्ताकारं त्रिनाडिकम् ॥ दडं चतुष्टयं बाह्ये कर्तव्यं च चतुर्दिशि ॥ १ ॥ पूर्वदंडापतो न्यस्य भानुभायं भमण्डलम् ॥ प्रवेशे निर्गमे चैव त्रीणित्रीणि प्रदक्षिणम् ॥२॥ शशिसंज्ञाष्टकं मध्ये तबाह्ये भानुसंज्ञकम् ॥ तृतीये राहुसंज्ञं च केतुर्दडचतुष्टये ॥ ३ ॥ चंद्रः विजयं लाभः सूर्यागे मध्यमं फलम् ॥ राहुक्षाष्टके विघ्नं मृत्युः केतुचतुष्टये ॥४॥ एवमुक्तचतुःस्थाने यहिने यस्य नामभम् ॥ तदिने तत्फलं तस्य सर्वकार्येषु सर्वदा ॥५॥इति यामलीयस्वरोदये व्यूहचक्रम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com