SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (२०३) दशभं न्यसेत् ॥५॥ पुच्छे द्वौ दीयते पाश्चतुष्पादे चतुष्टयम् ॥ उदरे पंच ऋक्षाणि मुखे द्वे तुरगस्य च ॥६॥ धनलाभौ मुखे सम्यक् वाजिनश्यति चोदरे ॥ चरणस्थे रणे भंगः पुच्छे पत्नी विनश्यति ॥ ७॥ अर्थलाभो भवत्पृष्ठे स्कंधे स्कंधपतिर्भवेत् ॥ रासभो रत्नहंता च वाजी रत्नप्रदो भवेत् ॥८॥हस्ते लक्ष्मीजयौ दद्यान्मेषे च मरणप्रदः ॥ जंबुकश्वायुषं हति सिंह वैरं च गर्जनम् ॥९॥ काके वार्ता कलिश्चैव शिखिहंसौ शुभावहौ ॥१०॥ इति स्वरोदये अश्वचक्रम् ॥ अथ शुद्धमुहूर्तविषयेऽश्ववक्रम् । अश्वानामिति ॥ १ ॥२॥३॥४॥५॥६॥ ॥७॥ ८॥९॥ १० ॥ इत्यश्वचक्रम् । अथ रथचक्रम्। अथ रथचक्रम् ॥ रथचक्रं लिखेच्चादौ शकटाकृतिशोभन म् ॥ रथाग्रे त्रित्रिशूलं च चतुश्चक्रं त्रिनाडिकम् ॥१॥ भानुभं मध्यशूलाग्रे ततः सव्यगतानि तु ॥ त्रीणित्रीणि लिखेदेवं सप्तविंशतिसंख्यया ॥२॥ महारथिकभं यत्र तत्र वक्ष्ये शुभाशु. २६ २५२४ CEOGODOGo4500OLOROHOL ०।११ CEOमहाशयक, संग Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy