________________
जयलक्ष्मीटीकासमेता। (२०३) दशभं न्यसेत् ॥५॥ पुच्छे द्वौ दीयते पाश्चतुष्पादे चतुष्टयम् ॥ उदरे पंच ऋक्षाणि मुखे द्वे तुरगस्य च ॥६॥ धनलाभौ मुखे सम्यक् वाजिनश्यति चोदरे ॥ चरणस्थे रणे भंगः पुच्छे पत्नी विनश्यति ॥ ७॥ अर्थलाभो भवत्पृष्ठे स्कंधे स्कंधपतिर्भवेत् ॥ रासभो रत्नहंता च वाजी रत्नप्रदो भवेत् ॥८॥हस्ते लक्ष्मीजयौ दद्यान्मेषे च मरणप्रदः ॥ जंबुकश्वायुषं हति सिंह वैरं च गर्जनम् ॥९॥ काके वार्ता कलिश्चैव शिखिहंसौ शुभावहौ ॥१०॥ इति स्वरोदये अश्वचक्रम् ॥
अथ शुद्धमुहूर्तविषयेऽश्ववक्रम् । अश्वानामिति ॥ १ ॥२॥३॥४॥५॥६॥ ॥७॥ ८॥९॥ १० ॥ इत्यश्वचक्रम् । अथ रथचक्रम्।
अथ रथचक्रम् ॥ रथचक्रं लिखेच्चादौ शकटाकृतिशोभन म् ॥ रथाग्रे त्रित्रिशूलं च चतुश्चक्रं त्रिनाडिकम् ॥१॥ भानुभं मध्यशूलाग्रे ततः सव्यगतानि तु ॥ त्रीणित्रीणि लिखेदेवं सप्तविंशतिसंख्यया ॥२॥ महारथिकभं यत्र
तत्र वक्ष्ये शुभाशु. २६ २५२४
CEOGODOGo4500OLOROHOL
०।११
CEOमहाशयक, संग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com