SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ (२४६) नरपतिजयचर्यावडवाभूः ५७ वडवाद्रिभूमिः ५८ | पू वा भाई ३२ ई वा आ मध्य २८ मध्य मध्य ६ वा ४ वा । मध्य प वा नै| वा ३२ । मध्यबाह्यक्रमेणैव पूर्वतो वाममार्गगा ॥ वामार्द्धमुदयं याति सर्वकालं दिगष्टके ॥ १ ॥ बाह्योदया तु बाह्यानां मध्यस्थानां तु मध्यगा ॥ यायिनां बाह्यगा देया स्थायिनां तु हि मध्यगा। वडवेयं महाभूमिः शत्रूणां क्षयकारिणी ॥ २॥ इति वडवा भूमिः ॥ ५७ ॥ इति वडवाद्विभूमिः ॥५८॥ अपराजिताभूमिः ५९ रौद्रीभूमिः६० आ ई श्रा. पू । आ वै.श्रा.मार्ग. आश्वि. choo stom आषा. | ज्ये. मा. | ज्वे. मा. भा. चै. मार्ग, आ. चैत्राद्याः पूर्वतो वामं भ्रमणं दिक्चतुष्टये ॥ संमुखी जयदा प्रोक्ता भूमिरेषाऽपराजिता ॥ १॥ इति अपराजिताभूमिः ॥ ५९ ॥ नैर्ऋत्यादि भ्रमो वामे तुर्ये तुर्ये दिगष्टके ॥ चैत्रादिमासगा रौद्री जयदा पृष्ठदक्षिणे ॥ १॥ इति रौद्रीभूमिः ॥ ६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy