________________
(२४६)
नरपतिजयचर्यावडवाभूः ५७ वडवाद्रिभूमिः ५८ | पू वा भाई
३२
ई वा
आ
मध्य
२८
मध्य
मध्य
६
वा
४ वा
।
मध्य प
वा
नै|
वा
३२ ।
मध्यबाह्यक्रमेणैव पूर्वतो वाममार्गगा ॥ वामार्द्धमुदयं याति सर्वकालं दिगष्टके ॥ १ ॥ बाह्योदया तु बाह्यानां मध्यस्थानां तु मध्यगा ॥ यायिनां बाह्यगा देया स्थायिनां तु हि मध्यगा। वडवेयं महाभूमिः शत्रूणां क्षयकारिणी ॥ २॥ इति वडवा भूमिः ॥ ५७ ॥ इति वडवाद्विभूमिः ॥५८॥ अपराजिताभूमिः ५९ रौद्रीभूमिः६०
आ ई श्रा. पू । आ वै.श्रा.मार्ग.
आश्वि.
choo
stom
आषा.
| ज्ये.
मा.
| ज्वे. मा.
भा.
चै. मार्ग,
आ.
चैत्राद्याः पूर्वतो वामं भ्रमणं दिक्चतुष्टये ॥ संमुखी जयदा प्रोक्ता भूमिरेषाऽपराजिता ॥ १॥ इति अपराजिताभूमिः ॥ ५९ ॥ नैर्ऋत्यादि भ्रमो वामे तुर्ये तुर्ये दिगष्टके ॥ चैत्रादिमासगा रौद्री जयदा पृष्ठदक्षिणे ॥ १॥ इति रौद्रीभूमिः ॥ ६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com