________________
जयलक्ष्मीटीकासमेता। (२४५) न्मुखी ॥ केवलेयं महाभूमियुद्धे चैवं चतुर्विधे ॥ २ ॥ इति केवला भूमिः ॥ ५३ ॥ त्रैलोक्यविजया भूमिः ५४ कालपाशाभूमिः ५५
| पू । आ
ई
उकालः
rs
-
-
-
| शु वृ वा प
|
वाप इंद्रचंद्राग्निनैर्ऋत्ययाम्योबुवायुरुद्रगाः ॥ नैऋत्यामनिले सौम्ये रुद्रेद्राग्नियमाधिपे ॥१॥प्रतिपदादिभ्रमत्येषा जयदा पृष्ठदक्षिणे ॥ त्रैलोक्यविजया भूमिभूबलानां बलोत्कटा ॥ इति त्रैलोक्यविजया भूमिः ॥ ५४॥ वारेहः पूर्वदिग्भागे ततः सव्येन मंदगः ॥ यत्रस्थस्तत्र कालः स्यात् पाशस्तस्य तु संमुखः ॥ १ ॥ दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रयः ॥ यात्रायां समरे श्रेष्ठस्ततोन्यत्र न शोभनः ॥२॥ इति कालपाशाभूमिः ॥ ५५ ॥ करालिकाभूमिः।
चैत्राद्याः पूर्वतो मासा वामगा
दिक्चतुष्टये ॥ यत्रस्थास्तत्रतो यांति यामार्द्ध
यामार्द्धन दिगष्टके ॥ १॥ भंगदा वै. भा. उ पौष.
पृष्ठदक्षे च जयदा वामसन्मुखी ॥ या ३ घ
इयं करालिका भूमिः संग्रामे शत्रु४ ज्ये. आ. नाशिनी ॥ २ ॥ इति करालिका
भूमिः ॥ ५६ ॥
चै.श्रा.मार्ग.
आ.
फा. ४।७
वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com