SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ (२४४) गुह्याभूमिः५० नरपतिजयचर्या द्वादशी भमिः ५१ / १ । पूर्वाहे गा OIN मा आषा अपराह मा/ आ वा ५ भा . पूर्वाह्ने पावके कोणे पराहे वायुगोचरम्॥इयं गुह्याभिधा भूमिर्जयदा पृष्ठदक्षिणे ॥ १॥ इति गुह्या भूमिः॥ ५० ॥ पर्वतो निवहन्मासा द्वादशारे च सृष्टिगाः ॥ चैत्राद्या द्वादशी भूमिर्जयदा पृष्ठदक्षिणे ॥ इति द्वादशी भूमिः ॥५१॥ विष्टिभूमिः ५२ केवलाभूमिः ५३ ई७।८ पू पू.३ आ ज्ये. ९।१०। ४।५।६ / १५।१ चै. भा. उ १० आषा. आश्विन पौष १।१२।१३ १२।१३।१४ माघ १४।३०। उ४।५ ८।९। १।२३।४ ६।७।। १०।१ वा पू प । | फा. का मार्ग वा आग्नेयकोणतो वामं पूर्णिमादितिथिकमात्॥सार्द्ध दिनत्रयं भद्रा वायव्ये सार्द्धपंचकम्॥१॥सन्मुखी वामगा वा यात्रायां समरे तथा ॥ पुरग्रामगृहादीनां प्रवेशे शुभमिच्छता ॥२॥ इति विष्टिभूमिः ॥ ५२ ॥ इंद्रवहीशसौम्ये च नैर्ऋत्येंद्रयमे जले ॥ तोये याम्योत्तरे वायौ भ्रमश्चैत्रादिमासतः ॥ १॥ जयदा पृष्ठदक्षस्था भंगदा वामस. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy