________________
(२४४)
गुह्याभूमिः५०
नरपतिजयचर्या
द्वादशी भमिः ५१
/
१
।
पूर्वाहे गा
OIN
मा
आषा
अपराह
मा/
आ
वा
५
भा
.
पूर्वाह्ने पावके कोणे पराहे वायुगोचरम्॥इयं गुह्याभिधा भूमिर्जयदा पृष्ठदक्षिणे ॥ १॥ इति गुह्या भूमिः॥ ५० ॥ पर्वतो निवहन्मासा द्वादशारे च सृष्टिगाः ॥ चैत्राद्या द्वादशी भूमिर्जयदा पृष्ठदक्षिणे ॥ इति द्वादशी भूमिः ॥५१॥ विष्टिभूमिः ५२
केवलाभूमिः ५३ ई७।८ पू पू.३ आ
ज्ये.
९।१०।
४।५।६ / १५।१
चै. भा.
उ
१०
आषा.
आश्विन पौष
१।१२।१३
१२।१३।१४
माघ
१४।३०। उ४।५ ८।९। १।२३।४ ६।७।। १०।१ वा पू प ।
|
फा.
का
मार्ग
वा आग्नेयकोणतो वामं पूर्णिमादितिथिकमात्॥सार्द्ध दिनत्रयं भद्रा वायव्ये सार्द्धपंचकम्॥१॥सन्मुखी वामगा वा यात्रायां समरे तथा ॥ पुरग्रामगृहादीनां प्रवेशे शुभमिच्छता ॥२॥ इति विष्टिभूमिः ॥ ५२ ॥ इंद्रवहीशसौम्ये च नैर्ऋत्येंद्रयमे जले ॥ तोये याम्योत्तरे वायौ भ्रमश्चैत्रादिमासतः ॥ १॥ जयदा पृष्ठदक्षस्था भंगदा वामस.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com