________________
(१६८)
नरपतिजयचर्याअथ समुद्रचक्रम् ॥ कृत्तिकादीति ॥१॥२॥ इति समुद्रचक्रम् ॥ अथ स्त्रीपुंयोगः ॥ आादीति ॥१॥२॥ इति स्त्रीपुंयोगः ॥ अथ चन्द्रसूर्ययोगः ॥ ऋक्षप्रवेशति ॥ १॥ २ ॥ ३ ॥४॥५॥ इति चन्द्रसूर्ययोगः॥
स्वातीपयोत्तरा रौद्रे प्रजापत्युत्तरासु च ॥ यावत्तिष्ठति भूमीजस्तावदेव न वर्षति॥१॥ तदनुग्रहयोगः॥इंदौ शनौ गिरीसंस्थौ भानुवर्वा भूमिनंदनः॥ शिशोरिवायुर्वा वर्ष भूलोके भूतिदं भवेत् ॥ २ ॥ कनकं पुरतो गच्छेद्भानुभार्गवयोरपि ॥ तुषारवर्षः पर्जन्यो वर्षेदुः खंडमंडलम् ॥ ३॥ जलराशिस्थिते चंद्रे जामित्रे नवमे तथा ॥ अर्कसूनुश्च भौमश्च अतिवृष्टिं च मुंचति ॥ ४ ॥कुजज्ञौरविजश्चैव शुक्रस्याग्रे सदा यदि ॥ शुद्धोतिवायुद्धभिक्षं जलनाशकरस्तथा ॥५॥प्रवृष्टीदुसितः सप्तरराशिगः शुभवीक्षितः॥ मंदत्रिकोणसतस्थो अथवा दृष्टिकृद्भवेत् ॥ भृगोः सुते प्रवृष्टिश्च शीतरश्मीतर स्थितः ॥६॥ सौम्ये विशेषेण पतंगपुत्रायदि त्रिकोणे यदि केंद्रगे वा ॥ जलालयस्थे भृगुजेक्षिते वा मेघाश्च संपूर्णजला भवति॥७॥ गरौ सिते च जामित्रे सितादाद्गुरावपि॥जामित्रों ग्रहाःसर्वे अनावृष्टिर्भवेत्तदा ॥८॥ अत्र च-वृष्टिः शीतकरो भृगुपुत्रात्समराशिगतः शुभदृष्टः ॥ सूर्यसुतान्नवपंचमगो वा सप्तमगश्व जलागमनाय ॥ ९ ॥ पूर्व स्वातीत्रये भानौ पश्चिमे पितृपं. चकम् ॥ अनावृष्टिविजानीयाद्विपरीते प्रवर्षणम् ॥ १० ॥ पुरोंगारमनावृष्टिः पुरा शुक्रप्रवर्षणम् ॥ पुरो देवगुरौ वह्निः पुरा सौम्योथवानिलः ॥ ११॥ ज्येष्ठमासि सिते पक्षे रौद्रादिदशतारकाः ॥ सजला निर्जला ज्ञेया निर्जला सजला भवेत् ॥१२॥ इति ज्येष्ठमासे प्रतिपदाफलम् ॥
ज्येष्ठप्रतिपदाफलम् ॥ स्वातीति ॥१॥२॥३॥ ४ ॥ ५॥ ६ ॥ ७ ॥ ८ ॥ ॥९॥ १०॥ ११ ॥ १२ ॥ इति ज्येष्ठप्रतिपदाफलम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com