________________
समुद्र
जयलक्ष्मीटीकासमेता। (१६७) एवमिति । अत्रापि ग्रहयोगः पूर्ववत् व्याख्यानं च ॥२३॥ पुनयोगांतरमाह । नीरनाडांगतोत । कियत्कालं भवति तत्रस्थैः पूर्ववग्रहैः यामं १ दिनार्दकं ३० त्रीणि दिनानि च जलं पतेत् । अत्रापि द्विचतुः ४ पंचभिः ५ ग्रहैः पूर्ववदुक्तदृष्टवेधितः यथासंख्यं यामकं दिनार्धे ३० त्रीणि दिनानि पानीयपतनं भवेदिति ॥ २४ ॥ योगांतरमाह । अमृतादीति । अमृतानाडीषु चेत्सर्वग्रहा भवन्ति तदा चन्द्रयोगदिनादारभ्याष्टादशदिनानि वर्षति ॥ जलाख्यासु चेद्ग्रहाः सर्वे तदा द्वादशादिनान वृष्टिः । नरिनाडीषु सर्वे स्थितास्तदा षडदिनानि व्याप्य वृष्टिर्भवति। परं चन्द्रयोगादारभ्य अत्राभ्यंतरे यदा तु नाड्यां चन्द्रयोगस्तदा बहुधारया जलं पतति ॥ २५ ॥ पुनयोगांतरमाह ॥ सौम्यनाडीत ॥२६॥ २७ ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥३२॥ ॥ ३३ ॥ इति नरपतिजयचर्याटीकायां जयलक्ष्म्यां सप्तनाडीचक्रम् ॥ ॥समुद्रचक्रम् ॥ अथ समुद्रचक्रम् ॥ कृत्तिका
दिलिखेच्चक्रं मेषसंक्रांतिवापर्वत संधि
पर्वत
सरः॥ दिनऋक्षं भवेद्यत्र तत्र तट२
संधि वृष्टिफलाफलम् ॥१॥ अतिसमुद्र २
समुद्र २ वृष्टिः समुद्रे च तटे वृष्टिस्तु. संधि २
शोभना ॥ संधिश्च खंडवृष्टिपर्वत तट
सांधे पर्वत
| १ | श्च अनावृष्टिर्न पर्वते ॥ २॥ इति समुद्रचक्रम् ॥ आर्द्रादिदशस्त्रीणां च विशाखात्री नपुंसके ॥ मूलाचतुर्दशे पुंसां नक्षत्रे फलमीदृशम् ॥१॥स्त्रीपुन्न वर्षते मेघा बहुवातस्त्रीनपुंसकस्त्रिीयोगे बहुशीतं च पुंयोगे बहुदाहकम् ॥२॥ इति स्त्रीपुंयोगः ॥ ऋक्षप्रवेशे यदि भार्गवश्च चंद्रे त्रिकोणे यदि केंद्रगे वा ॥ जलालयस्थे भृगुजे क्षितौ युतौ संपूर्णमेघा जलदा भवंति ॥ १॥ मत्स्यः कुलीरे मकरे बहूदकं कुंभे वृषे चापजलार्धमात्रम् ॥ अली च तौली जलसंज्ञमाहुः सिंहादिशेषा अजला भवंति ॥ २॥ कृत्तिकादित्रयं ऋक्षमारुद्रात्पंचभिः सह ॥ पूर्वाषाढाचतुष्कं च पूर्वाभाद्रपदांतिमे ॥३॥ इत्येषां चंद्रनक्षत्रं शेषं सूर्यस्य उच्यते ॥ सूर्ये सूर्ये भवेद्वायुश्चंद्रे चंद्रे न वर्षति ॥ ४॥ चंद्रसूर्यो भवेद्योगस्तदा वर्षतिमाधवः॥ ५॥इति चंद्रसूर्ययोगः।
तट२
समुद्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com