SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ जयलक्ष्मीटीकासमेता। (२५७) दक्षिणायनगो भानुजयदो याम्यपश्चिमे ॥ उत्तरायणसंस्थोपि जयदः शक्रसोमयोः ॥१॥इति अयनभानुः ॥१॥ अयोव दिनभानः तत्कालभानुश्च २ कृ रो मृ आ पु पु श्ले - तत्कालभानुश्च २ सूर्यबिंबभूः ३ आ 4441 श्र अ उ पू मू ज्ये अ सप्तरेखांकिते चक्रे भानुभं यत्र संस्थितम्॥दिनभानुर्भवेदेवं चंद्रवञ्चेष्टकालिकः ॥ १॥ इति दिनभानुस्तात्कालिको भानुश्च ॥ प्रत्यक्षं दृश्यते यस्यां भानुबिंब दिशि स्थितम् ॥ दक्षपृष्ठस्थिता एते कर्तव्या जयकांक्षिभिः॥१॥२॥ इति यामले सूर्यबिंबभूः॥ तिथियोगिनीचक्रम् १ तत्कालयोगनी २ आ ।ई ३०८९ आ महालक्ष्मी ब्राह्मी ८३३० कौमारी ३।११ यामार्द्ध ३११२ ५।१३ माहेश्वरी उ २०१० वाराही ५।१३ उ१८ चामुंडा | इंद्राणी | वैष्णवी ७१५ । १४१६ ४११२ ७११५ | ६११४ ॥१२ | वा २८ प २४ १६ नै पूर्वस्यामुदये ब्राह्मी प्रथमे नवमे तिथौ॥ माहेश्वरी चोत्तरस्यां द्वितीयादशमीतिथौ ॥१॥ एकादश्यां तृतीयायां कौमारी वह्निको. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy