________________
जयलक्ष्मीटीकासमेता। (२५७) दक्षिणायनगो भानुजयदो याम्यपश्चिमे ॥ उत्तरायणसंस्थोपि जयदः शक्रसोमयोः ॥१॥इति अयनभानुः ॥१॥ अयोव दिनभानः तत्कालभानुश्च २ कृ रो मृ आ पु पु श्ले
- तत्कालभानुश्च २ सूर्यबिंबभूः ३
आ
4441
श्र अ उ पू मू ज्ये अ सप्तरेखांकिते चक्रे भानुभं यत्र संस्थितम्॥दिनभानुर्भवेदेवं चंद्रवञ्चेष्टकालिकः ॥ १॥ इति दिनभानुस्तात्कालिको भानुश्च ॥ प्रत्यक्षं दृश्यते यस्यां भानुबिंब दिशि स्थितम् ॥ दक्षपृष्ठस्थिता एते कर्तव्या जयकांक्षिभिः॥१॥२॥ इति यामले सूर्यबिंबभूः॥
तिथियोगिनीचक्रम् १ तत्कालयोगनी २
आ
।ई ३०८९
आ
महालक्ष्मी ब्राह्मी ८३३०
कौमारी ३।११
यामार्द्ध
३११२
५।१३
माहेश्वरी उ २०१०
वाराही ५।१३
उ१८
चामुंडा | इंद्राणी | वैष्णवी ७१५ । १४१६ ४११२ ७११५ | ६११४ ॥१२
| वा २८ प २४ १६ नै पूर्वस्यामुदये ब्राह्मी प्रथमे नवमे तिथौ॥ माहेश्वरी चोत्तरस्यां द्वितीयादशमीतिथौ ॥१॥ एकादश्यां तृतीयायां कौमारी वह्निको.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com