SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ (२५८) नरपतिजयचर्याणगा॥ चतुर्थी द्वादशी प्रोक्ता वैष्णवी नैर्ऋती तथा ॥२॥ वाराही दक्षिण भागे पंचमी च त्रयोदशी ॥ षष्ठी चतुर्दशी चैव इंद्राणी पश्चिमे स्थिता ॥३॥पूर्णिमायां च सप्तम्यां वायव्ये चंडिकोदयः ॥ नष्टचंद्रदिनाष्टम्यां महालक्ष्मीः शिवालये ॥ ४ ॥ इति तिथियोगिनी॥ यत्रोदयगता देवी ततो यामार्द्धभुक्तिदा ॥ भ्रमंती तेन मार्गेण भवेत्तत्कालयोगिनी ॥ ५॥ इति तत्कालयोगिनी ॥ वारयोगिनी ३ द्वितीयस्तिथिकालः २ hor . . इंद्रचंद्राग्निनैर्ऋत्ये याम्ये तोयानिले हरे॥सूर्यादिषु च वारेषु वर्जयेद्वारयोगिनीम् ॥ ६॥ दिवस्थानां संमुखे दृष्टिविदिक्स्था वारुणे मता ॥ कोणस्थानां च कोणे च तिथिदिश्युदयः क्रमात् ॥७॥ जयदा पृष्ठदक्षस्था भंगदा वामसंमुखी ॥ त्रिविधं योगिनीचक्रमित्युक्तं ब्रह्मयामले ॥ ८॥ इति वारयोगिनीचक्रम् ॥ मध्यबाह्यक्रमेणैव वामं प्रतिपदादिषु ॥ वर्तमाने तिथौ कालं वर्जयेदाश्रयद्वये ॥१॥०॥ इति तिथिकालः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034565
Book TitleNarpati Jay Charya Swaroday
Original Sutra AuthorN/A
AuthorNarpati Kavi, Harivansh Kavi
PublisherKshemraj Krishnadas
Publication Year1856
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy