________________
(२५९)
जयलक्ष्मीटीकासमेता। षत्रिंशत्कालः ३
वारकालः४
वाह्य
मध्य
मध्य
मध्य
शुक्र
वाह्य | मध्य | वाह्य षट्त्रिंशध्रुवकं कृत्वा गताहानि च योजयेत् ॥ अष्टशेषे भवेत्कालो जयदः पृष्ठदक्षिणे ॥१॥ इति यामले षट्त्रिंशत्कालः॥ शन्यर्कभौमजीवेषु मध्ये कालः प्रकीर्तितः॥ बाह्ये शुक्रंदुसौम्येषु वर्जनायः सदा रणे ॥१॥॥ इति वारकालचक्रम् ॥
वायूचक्रभूः ८३ हंसचारभूः ८४
दक्षे पृष्ठे स्थितो वायुर्जयदो भवति ध्रुवम् ॥ वामाग्रे भंगदः प्रोक्तः सर्वयुद्धेषु सर्वदा ॥१॥ इति वायुचक्रम् ॥ युद्धकाले यदा चंद्रः स्थायी जयति निश्चितम् ॥ यदा सूर्यप्रवाहस्तु यायी विजयते तदा ॥१॥ पार्थिवे सक्षतं युद्धं संधिर्भवति वारुणे ॥ विजयो वह्नितत्त्वेन वायौ भंगो मृतिस्तु खे ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com