________________
( २५६ )
नरपतिंजयचर्या
पूर्वोत्तरगतः शुक्ले कृष्णे पश्चिमदक्षिणे ॥ पक्षभुक्तिप्रमाणेन पक्षचंद्र इहोच्यते ॥ १ ॥ इति पक्षचंद्रभूमिः ॥ ४ ॥
दिनचंद्र: ५
४ ३ २ १२८२७२६
१०
११
schoo
광
चं०
उ चं०
वा
पू
६
०
०
प
२५
RRR
-२४ भ
'२३
-२२
-२१
२०
१९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
E
भा
5 to bo
१२ १३ १४ १५ १६ १७ १८
श्र अउ पू मृज्ये अ
चक्रे सप्तशलाकाख्ये ऐंद्र्यां मध्येऽर्कभं न्यसेत् ॥ ततो वामेन चंद्रक्षं दिनचंद्र इहोच्यते ॥ १ ॥ इति दिनचंद्रभूमिः ॥ ५ ॥ दिनऋक्षातं सव्येन सपादर्घाटिकाद्वयम् ॥ प्रतिनाडयां भवेद्भुक्तिरेष तात्कालिकः शशी ॥१॥ इति तात्कालिक चंद्रः ॥ ६ ॥
चन्द्रमंडलभूः ७
अयनभानुः १
उ
श
ध
तात्कालिकचंद्रः ६
कृ रो मृआ पु पु ले
उत्तरायण सूर्यः
उ
म
کو
पू
उ
ह
- चि
स्वा
- वि
नै
सप्तमो बिंबरूपेण प्रत्यक्ष इह दृश्यते । वामाग्रे जयदश्चंद्र एवं सप्तविधः स्मृतः ॥ १ ॥ इति सप्तविधचंद्रः ॥ ७ ॥
दक्षिणायनसूर्यः
www.umaragyanbhandar.com