________________
ए
औ
(३२)
नरपतिजयचर्यासत्यवादी सदाचारः पुमान्वृद्धोदयोग- ॥ स्वरप्रकरणे विशेषः॥ वः॥५॥ क्लेशीसमत्सरः कूरो निष्कर्मों विकलेंद्रियः ॥ सर्वकार्यालसी दुष्टो जन्मक्षस्य मृतोदये ॥६॥इति यामले तात्कालिके स्वरचक्रे जातस्य शुभा
धनका शुभनिश्चयः समाप्तः॥
क ख २ ग३ घ४ च ५ छ६ ज ७
ट ९. १० थ४१
झ८,
ड११
य
र स
१५
अथ जन्मनक्षत्रचरणवर्णवशात् फलमाह । जन्मः जन्मपादति । यस्य जन्मनक्षत्रस्य चरणे जन्म तच्चरणस्य ये वर्णाः । अइउएओकृत्तिकेत्यादिचरणवर्णाः तद्वणे यः स्वरो भवति तत्स्वरवशात् जन्मकाले यो नाडीस्वरः तस्मिन् बालकुमारादिसंज्ञास्थापनीया । यथा देवदत्तस्य जन्म रेवत्याः प्रथमचरणे तत्र एकस्वरो विद्यते । जन्माने नाडीस्वर उकार आसीत् । एकारवशतो नाडीस्वरः मृतसंज्ञो जातः तत्स्वभावेन जन्मफलम् ॥१॥बालकुमारादिनाडीसंज्ञकस्वरे जन्मफलमाह । चपलः कातर इति ॥ ॥२॥ व्यवसायीति ॥ ३॥ सर्वलक्षणसंपूर्णोत॥४॥स्त्रीजित इति ॥५॥ क्लेशी समत्सरोत ॥ ६ ॥ इति तात्कालिकस्वरचक्रे जातस्य शुभाशुभनिर्णयः ॥ ककारादिदकारांताःपंचहस्वस्वरास्तथा। बलिनः स्युः सिते पक्षे शेषाः सर्वे सितेतरे॥१॥एकस्वरः पृथग्वर्णः पक्षयोरुभयोर्यदि ॥ तत्र पक्षबलं ग्राह्यं शुक्लकृष्णविभेदतः ॥२॥ एकपक्षाक्षरे चैकः स्वरश्चेद्योधयोद्वयोः॥शक्ले गौरोऽपरे कृष्णो युद्धे जयति निश्चि. तम्॥३॥ पक्षवर्णस्वरैकत्वे कृष्णौ गौरौ भटौ यदि ॥ स्वरासनाक्षरो ह्रस्वो दीर्घो दूराक्षरो जयी ॥४॥
अथ भटयोद्वयुद्धे विशेषमाह । ककारादीति । शेषाः आईऊऐऔअंअ इत्यादयः सप्तदीर्घाः धनपफबभमयरलवशषसहेत्यादयो वर्णाः कृष्णपक्षे बलिनः । स्वस्मिन् स्वस्मिन् पक्षे स्वस्वजयः । येषां योधानां ककारादिदकारांता वर्णा अइउएस्वराश्च नाम्नि आदौ भवंति तेषां बलं सितपक्षे भवति ॥ एवं शेषैरपि कृष्णपक्षे बलं ज्ञेयम् ॥ ॥१॥अथ योधयोः स्वरवर्णाक्ये पक्षबलं सममेव । तत्र योधस्य जया) किं बलं देयमित्याह । एकः स्वरः पृथक् वर्ण इति योधयोः सितपक्षस्वरः एक एव वर्णों यदि तदा पक्षवलं शुक्लपक्षे गौरवर्णस्य बलम् । अथ कृष्णपक्षोक्तस्वरवर्णयोधयार्यदि तदा यः कृष्णवर्णः स जयी कृष्णपक्षे शुक्लपक्षे गौरवर्णः।।कृष्णपक्षे वर्णायो भवति कृष्णश्च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com