________________
..
AIR
| ओऔ
(२१०)
नरपतिजयचर्याअथ कूर्मचक्रम् ॥
अथ कूर्मचक्रम् ॥ वर्तुलं नवकोष्ठं च
कूर्माकारं कृती लिखेत् ॥ स्वरयुग्मं in अं अः अआ इई . मध्यस्थलाधिपनामकादि क्रमेणैव इंद्राद्यष्टसु दिक्षु च ॥ १॥ वर्णान् वर्तुलेम्यसेत्
कादिवर्णान् क्षमीशानं यथा मध्ये ऐएल्लक
स्थलाधिपः॥ तन्नामाद्यक्षरं तत्र कू.
मस्थं तच्च दीपकम् ॥२॥ तत्पार्श्व. कोष्ठे द्वौ हस्तौ द्विविधौ द्वौ च कुक्षितः॥तत्पाश्वों द्वौ च पादौ च कोष्ठे पुच्छे च शेषकः ॥ ३ ॥ सुखमग्रिमगः कोष्ठे मुखे सिद्धिरनु. तमा॥ करस्थाने महाक्लेशं कुक्षौ दुःखमवाप्नुयात् ॥ ४॥पादे हानिस्तथा पुच्छे पीडा स्याइंधनादिभिः ॥ मोक्षार्थी वंदनं कुर्यात् दक्षिणे त्वाभिचारके ॥ ५॥ श्रीकामः पश्चिमे भूत्वा उत्तरे शांतिदं भवेत् ॥ ईशान्ये शत्रुनाशः स्यादाग्नेये शत्रुदायकः ॥ ६॥ नैर्ऋत्ये शत्रुभीतिः स्याद्वायव्यां तु पलायनम् ॥ ग्रामे वापि वने वापि यत्र कुत्रावलोकयेत् ॥ ७ ॥ दीपस्थाने जपं कुर्यात् सर्वकार्यमभीप्सितम् ॥ कूर्मचक्रमिति ज्ञेयं यः कुर्याज्जपयज्ञकम् ॥ ८॥तस्य जपफलं नास्ति सर्वोनर्थोपि लभ्यते ॥९॥ इति कर्मचक्रम् ॥
अथ कूर्मचक्रम् ॥ वर्तुलमिति ॥ १॥२॥ ३ ॥ ४ ॥५॥ ६॥ ७ ॥ ८॥ ॥ ९ ॥ इति कूर्मचक्रम् । अथ सेवाचक्रम् ॥
अथ सेवाचक्रम् ॥ सेवाचक्रे सप्तशीर्षे सप्तपृष्ठे तथोदरे ॥ पादयोः सप्त ऋक्षाणि साभिजितत्र विन्यसेत् ॥ १॥ स्वामिभाभृत्यभं गण्य भृत्यभात् स्वामिभं ततः ॥ निष्फलं पादपृष्ठस्थे सफलं मस्तकोदरे॥ २॥ इति सेवा2. चक्रम् ॥
E
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com