________________
जयलक्ष्मीटीकासमेता |
( २०९ )
क्रमः मुख १ दक्षिणहस्त ४ दक्षिणपाद ३ वामपाद ३ हृदय ५ वामकर ४ शीर्ष ३ नेत्र २ गुह्य २ तं शनिचक्रम् एवं २७ || २ || शनिमुखाद्यंगपतितनक्षत्रफलमाह । मुखे हानिरिति । फलमिदं मुखादिन्यासादेव बोद्धव्यम् ॥ ३ ॥ यस्य जन्मराशितः चतुर्थेऽष्टमे द्वादशे द्वितीये शनिर्भवति तदा तस्मिन्काले तस्य नामनक्षत्रं शनि स्थितनक्षत्राद्गणनया शनिः हृच्छीर्षनेत्रदक्षभुजस्थानेषु पतति तदा चतुर्थाष्टद्वादशद्वितीयस्य फलं बाधित्वा सौख्यफलदायको भवति ॥ ४ ॥ यदा पुनः तृतीयैकादशे षष्ठे जन्मराशिगतः शनिः सौख्यकरः तस्मिन्समये शनिचक्रे शनिनक्षत्राद्गणनया मुखादिक्रमेण मुखगुह्यवऋवामदोः षण्नक्षत्रं पतति तदा तृतीयैकादशादिफलं बाधित्वा विघ्नमेव सर्वत्र ददाति ॥ ५॥ अथाशुभे शनौ शांतिकमाह ॥ यस्य पीडाकर इति || ६ ||७|| मंत्रपूजनम् ॐ श्रीश्रीश्रीसः शनैश्चराय स्वाहा इति मंत्रः ॥ ८ ॥ ९ ॥ इति जयलक्ष्म्यां शनिचक्रम् |
कूपचक्रम् ॥
कटुजल
बहुजल
طلسلمان
खंडित
शीघ्र
स्वाद
सजल
निर्जल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
क्षीरजल
अथ कूपचक्रम् ॥ कूपचक्रं प्रवक्ष्या मि विज्ञेयं तद्यथा बुधैः ॥ गणयेद्रो
हिणीपूर्वं यावन्ति
ष्ठति चंद्रमाः ॥ १ ॥
मध्ये
शीघ्रजलं स्वादु पूर्वे भूमिस्तु खंडितम् ॥ आग्नेय्यां सजलं प्रोक्तं याम्यायां निर्जलं
उत्तमजल
भवेत् ॥ २ ॥ नैर्ऋत्यां हि क्षारजलं वारुण्यामुत्तमं जलम् ॥ वायौ पाषाणभेदश्चोत्तरे दीर्घजलं भवेत् ॥ ३ ॥ ईशान्यां कटुकं क्षारं कूपचक्रे विधीयते ॥ ४ ॥ इति कूपचक्रम् ॥
अथ कूपचक्रम् | कूपचक्रमिति ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ इति कूपचक्रम् |
१४
www.umaragyanbhandar.com