________________
,
(२०८)
नरपतिजयचर्याथलाभश्च शनौ पीडा न संशयः॥चंद्रे लाभं विजानीयाद्भौमे च निधनं भवेत्॥॥गुरौ चैवार्थलाभश्च राही हानिश्च निश्चितम् ॥ केतौ चैव भवेन्मृत्युरग्निचक्र वरानने ॥५॥ रविभं दीयते पूर्व गण्यते सृष्टिमार्गतः॥शुभाशुभफलं वक्ष्ये अग्निचक्रं सदा बुधैः ॥६॥ इत्यग्निचक्रम् ॥
अथाग्निचक्रम् । अथात इत्यादि सुगमम् ॥ १॥२॥ ३ ॥ ४॥ ५॥ ६॥ इत्यग्निचक्रम् । शनिचक्रम् ॥
शनिचक्रं नराकारं लिखित्वा सौरिभादितः ॥ नामऋक्षं भवेद्यत्र ज्ञेयं तत्र शुभाशुभम् ॥१॥ मुखैकं दक्षदोस्तुर्य षट्पादौ पंच हृत्करे॥वामे तुर्य त्रयं शीर्षे नेत्रे गुह्ये द्विकं द्विकम्॥२॥मुखे हानिर्जयो दक्षे भ्रमः पादे श्रियो हृदि।वामे
शीर्ष भयं राज्यं नेत्रे सौख्यं मृतिगेंदे ॥३॥ ३. तुर्याष्टद्वादशे पक्षे यदा विघ्नकरः शनिः ॥ तदा सौख्यं वपुस्थाने हृच्छीर्षे नेत्रदक्षयोः ॥४॥ तृतीयैकादशे षष्टे यदा सौख्यकरः शनिः ॥ तदा विघ्नं शररिस्थे मुखगुह्यांभिवामदो॥५॥यस्य पीडाकरः सौरिस्तस्य चक्रमिदं स्फुटम् ॥ लिखित्वा कृष्णद्रव्येण तैलमध्ये क्षिपेबुधः ॥६॥ निक्षिप्य भूमिमध्यस्थे कृष्णपुष्पैः प्रपूजयेदातुष्टिं याति न संदेहः पीडां मुक्त्वा शनैश्चरायथोक्तं यामले तंत्रे सूनोः सूर्यस्य पूजनम्॥ यथोक्तविधिना सर्व कर्तव्यं मंत्रपूजनम् ॥८॥ जपेत्प्रतिदिनं मंत्र संख्ययाष्टोत्तरं शतम् ॥ पूजयित्वा विधानेन ततः शांति प्रयच्छति ॥ ९॥ इति शनिचक्रम् ॥
अथ शनिचक्रम्।शनिचकमिति सुगमम्॥१॥मुखैकमितिाएकमित्यादि नक्षत्रसंख्यान्यासक्रमेणैव शनिनक्षत्रानामनक्षत्रंगण्यतेशिन्यंगे यत्रपतति ततःशुभाशुभम् तत्रगणना
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com