________________
जयलक्ष्मीटीकासमेता। तत्संमुखदिशि तन्नक्षत्रे समसूत्रस्थनक्षत्रे समसूत्रस्थनक्षत्रेऽपरो मध्यगतिम्रहस्तिष्ठति तदा तयोः सम्मुखे वेधः । एवं क्रूरैरुभयतो विद्धाः पंचवर्णतिथिस्वरादयो यस्य मर्त्यस्य तस्य संग्रामे मृत्युः । तथा जायते यथा मृत्युर्भवति ॥ ५३ ॥ मंडलं नगरमिति । क्रूरैरुभयतो विद्धमिति । पूर्वमेव व्याख्यातम् । अग्रेऽशचक्रे बोद्धव्यम् । अपरं सुगमम् । वर्णादिपंचकमपि अत्रापि बोद्धव्यम् ॥ ५४॥ कृत्तिकादित्रिकाये भे क्रूरविद्धे च कूर्मतः ॥देशा नाभिस्थदेशाद्या विनश्यति यथाक्रमम्॥ ५५॥ कृत्तिकायां तथा पुष्ये रेवत्यां च पुनर्वसौ॥विद्धे सति क्रमाद्वेधो वर्णेषु ब्राह्मणादिषु ॥ ५६ ॥ तैलं भांडं रसो धान्यं गजाश्वादिचतुष्पदम् ॥ सर्व महर्घतां याति यत्र क्रूरो व्यवस्थितः॥ ५७ ॥ क्रूरवेधसमायोगे यस्योपग्रहसंभवः ॥ तस्य मृत्युनं संदेहो रोगाद्वाऽथ रणेपि वा ॥ ॥ ५८ ॥ सूर्यभात्पंचमं धिष्ण्यं ज्ञेयं विद्युन्मुखाभिधम् ॥ शूलं चाष्टमभं प्रोक्तं सन्निपातं चतुर्दशम् ॥ ५९ ॥ केतुरष्टादशे प्रोक्त उल्का स्यादेकविंशतौ ॥ द्वाविंशतितमे कंपस्त्रयोविंशे च वज्रकम् ॥ ६०॥
अथान्यत्र वेधफलमाह । कृत्तिकादीत । कूर्मचक्रे कृत्तिकादित्रिकाये नक्षत्रे तदेकतमे यदि क्रूरैरुभयतो विद्धे सति नाभ्यादौ नवधा विभागोक्तदेशा विनश्यति। तत्र कृत्तिकादित्रिभं कूर्मनाभौ । कृत्तिकादित्रिके क्रूरैरुभयतो विद्धे कूर्मनाभिस्था देशाः। "संकेता मिथिला चंपा कोशाम्बी कौशिकी तथा। अहिच्छत्रं गया विंध्यमंतदिश्च मेखला । कान्यकुब्जं प्रयागश्चमध्यदेशो विनश्यति"इति । तत्रायमाम्नायः । सर्वे देशा विनाशं न यांति किंतु कृत्तिकादित्रिनक्षत्रे विद्धे नाभ्युक्तदेशानां मध्ये यस्य यस्य वर्णाः स्वरादयः पंचक्रूरैरुभयतो विद्धा भवंति स देशो विनाशं याति । अयं विचारः ॥ ५५ ॥ अथान्यद्वेधविषयविचारमाह। कृत्तिकायामिति । अयमर्थः। समुदायेन सर्वेषां न करोति । देशे विद्धे तद्देशग्रामे विद्धे कृत्तिकादिचतुर्ष विद्वेषु ब्राह्मणादीनां पृथक् नाम्नां वर्णादिपंचके विद्धे फलं वदेत।परंतु यैर्यग्रहः क्रूरैर्वेधः क्रियते स स चेद्दादशारचक्रे तत्तजन्मराशिं पश्यति तदा फलं भवति । इदमग्रे विशिष्योक्तमस्ति । यत्र यत्र पापविद्ध विनाशः। तत्र शुभदृष्टे जय्यता वक्तव्या पूर्वात्रयं तथा ज्ञेयं ब्राह्मणानां प्रकीर्तितम् । उत्तरात्रितयं पुष्यं क्षत्रियाणां विनिर्दिशेत् । पौष्णं मैत्रं मघा चैव प्राजापत्यं विशां स्मृतम् । आदित्यमश्विनीहस्तशूद्राणामभिजित्तथा। विबैरेभिर्दिजातीनां कारुकाणां च शेषके" इति ॥ ५६ ॥ अथान्यद्विषये क्रूरवेधविचारः । तैलं भांडमिति । कूर्मच.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com