________________
जयलक्ष्मीटोकासमेता।
(९) पोतकी पिंगला काको यक्षः शिवा क्रमेण च ॥ पंचरत्नमिदं वक्ष्ये षष्ठांगे शाकुने मते ॥ ७९ ॥॥ इति शकुनम् ॥ इति श्रीनरपतिजयचर्यायां स्वरोदये षडंगे सप्ताध्याये शास्त्र
संग्रहाध्यायः प्रथमः॥१॥ तिथ्यादिपंचकमिति॥ ७६ ॥ अंगस्पंदानीति ॥ ७७ ।। ज्योतिषांगमिति ||७८॥ पोतकीति ॥ ७९ ॥ स्पष्टार्थः ॥
इति जयलक्ष्म्यां शास्त्रसंग्रहाध्यायः प्रथमः॥ १॥ अथातः संप्रवक्ष्यामि प्रोक्ता ये ब्रह्म- ॥ यामले ॥ मात्रादिभेदभिन्नानां स्वराणां ॥ मात्रास्वरचक्रम् ॥ षोडशोदयाः ॥ १ ॥ मात्रिकायां पुरा | अ इ । प्रोक्ताः स्वराः षोडशसंख्यया ॥ तेषां
| के | को
|ख | खि | खु द्वावतिमौ त्याज्यौ चत्वारश्च नपुंसकाः
ग | गि | गु | गे | गो ॥२॥ शेषा दश स्वरास्तेषु स्यादे
घ | घि घु घे | घो कैको द्विके द्विके ॥ ज्ञेया अतः स्वराद्यास्ते स्वराः पंच स्वरोदये ॥ ३ ॥ लाभालाभे सुखं दुःखं जीवितं मरणं
| उ । भ्र. | भ्रा. सं. | अ. | तथा ॥ जयः पराजयश्चेति सर्वं ज्ञेयं स्वरोदये ॥४॥ स्वरादिमात्रिकोच्चारो मातृव्याप्तं जगत्रयम् ॥ तस्मात् स्वरोद्भवं सर्व त्रैलोक्यं सचराचरम् ॥ ५॥
अथात इति । अथानंतरं शास्त्रसंग्रहाध्यायानंतरं मात्रादिभेदाभिन्नानां स्वराणासुदयान् ब्रह्मयामले प्रोक्तान् प्रवक्ष्यामि । प्रकर्षेण कथयामीति संबंधः ॥१॥अथ स्वराणां षोडशोदयान्वक्तुं स्वरानादावाह । मात्रिकायामिति। पुरा सृष्टयादौ मात्रिकायां मात्राचक्रे ब्रह्मणा षोडशसंख्यया स्वराः प्रोक्ताः ते स्वराः अ आ इ ई उ ऊ ऋऋल ल ए ऐ ओ औ अं अः एतेषां मध्ये द्वावंतिमौ अं अः इति त्याज्यौ एषु चत्वारो नपुंसकाख्याः ते च ऋऋ ल ल इति शेषा दश स्वराः स्थिताः ते च अ आ इई उ ऊ ए ऐ ओऔ एते ये शेषा दश स्वरास्तेषु द्विदिकेषु एकैकमेव गृह्णीयात् तेचअआइ उ ए ओ द्वितीयास्तत्फलेनैव तुल्याः। अथ तेषां दशानां द्विद्विस्थितानां द्वयोर्द्वयोः पूर्व एव गृहीतः तत्किमिति । अत्रोच्यते । अकार आयो वासुदेवः प्रधानत्वात् अकार एव गृहीतः।इकारस्तु श्रीः। सा वासुदेवस्य प्रिया अत इकारो गृहीतः । उकारो रुद्रः।
उ
वा.
|
कु.
यु. ।
वृ: ।
मृ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com