________________
जयलक्ष्मीटीकासमेता।
(२४१) वायुतः सव्यमार्गेण यामार्धं ककुभं प्रति॥सन्मखी वरदा प्रोक्ता मत्सरीयं महाहवे ॥१॥ इति मत्सरीभूमिः ॥ ३७ ॥ धर्माभूमिः ३८ मृताभूमिः ३९
| फा.
२८
द
उ
पौ.
२४ ।
२०
मार्ग
आ
वा
।
प
का
प
|
भा.
पूर्वतः सृष्टिमार्गेण वेदसंख्या घटी क्रमात् ॥ दक्षपृष्ठे स्थिता श्रेष्ठा धर्माभूमिरियं मता ॥१॥ इति धर्माभमिः॥ ३८॥ द्वादशारेंद्रतः सव्ये चैत्रादिभ्रमणं क्रमात् ॥ वामाग्रे संस्थिता युद्धे मृताख्या मृत्युदायिका ॥ १॥ इति मृताभूमिः ॥ ३९ ॥ सृष्टिभूमिः४० क्षयाक्षयाभू०४१ भाई वै| पू भा
चे. मा. | का
याम
मा
श्रा. मा. भो.
१ ।
|
वा
।
इंद्रवायुयमे रुद्रे जलाग्निशाशिराक्षसे|यामोदयाद्भवेद्धमिः सृष्टि पृष्ठे जयप्रदा ॥ १॥ इति सृष्टिभूमिः ॥४०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com