________________
(२४२)
नरपतिजयचर्याचैत्राद्याः पूर्वतो मासा वामहस्तदिगष्टके।पुनर्माादितो मासाः शेषाः काष्ठाचतुष्टये ॥ १ ॥ क्षयाभूमिर्जयादेवं दक्षिणेन तथा क्षया ॥ क्षया वामे क्षया दक्षे जयदा नात्र संशयः॥२॥ इति यामले क्षयाक्षया च भूमिः॥४१॥ दुर्मतीभूमिः ४२
प्रहरा भूमिः ४४ ई आ. पू मा फा, थे. मा.
ई
आ
३३
यामाज
आश्वि
-
-
वै.
पौ.
श्रा
तुर्या तुर्या दिशं याति वामं चैत्रादिपूर्वतः ॥ समरे दक्षपृष्ठस्था दुर्मतीयं जयप्रदा ॥ १॥ इति दुर्मतीभूमिः ॥ ४२ ॥ पूर्वोत्तरग्निनैऋत्ये यमे तोयानिले शिवे ॥ प्रहराोदया सा तु पृष्ठस्था प्रहरा भुवि ॥१॥ इति प्रहराभूमिः॥४४॥
गौरीकाली भूमिः४५ नारहरीभूमिः ४६ शक्ले गौरी पू
char
शशा ॥५॥६७। ८।९।१०।११ १२।१३।१४/१५
याम
उ
६
२
द
२२।३।०५। द| ६७।८।९।१०।। १११२११३:१४॥ ३०। कृष्णेकाली
१ तूर्यतूर्वदिशं याति । इति पा०।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com